Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 155
________________ गिम्हा ] आचायश्रीआनन्दसागरसूरिसङ्कलितः [गिल्लि ज्येष्ठादिः । भग० ४६२ । ग्रीष्मः-उष्णकालः । भग० गिरिमह-पर्वतमहः । आचा० ३२८ । २११ । ग्रीष्मः-षष्ठ: ऋतुः । सूर्य० २०६। वैशाख- गिरिराया-सर्वेषामपि गिरीणामुच्चस्त्वेन तीर्थकरज्येष्ठौ । ज्ञाता० १६१ । ग्रीष्मकाल:-उष्णकाल इत्यर्थः । जन्माभिषेकाश्रयतया च राजा गिरिराजः, मेरुनाम । सूर्य० ११ । जं० प्र० ३७५ । गिरिराजः, । सूर्य० ७८ । गिम्हा-ग्रीष्मा-उष्णकालमासाः । जं० प्र०.१५० । । गिरिविडकादि-आभरणविशेषः । आचा० ३९४ । गिरा-गी:-वाणी । बृ० द्वि० २५५ आ । गिरिसरिउवला-गिरिसरिदुपला-गिरिसरित्पाषाणाः । गिरि-गिरयः-गृणन्ति शब्दायन्ते जननिवासभूतत्वेनेति आव० ७५ । गिरयः-गौपालगिरिचित्रकूट प्रभृतयः । भग० ३०७ ।। गिरिसरित्परिरयः । आव० ५५२ । गिरिशब्देन क्षुद्रगिरयो ग्राह्याः । जं० प्र० २२३ । । गिरिसिद्धो-गिरिसिद्धः । दश० ४४ । गिरयः-दुर्गादिकरणार्थं जनावासयोग्याः पर्वताः । जं० गिरो-जत्थ पव्वए आरूढेहिं अहो पवायट्ठाणं दीसइ सो प्र० २१० । गृणन्ति-शब्दायन्ते जनं निवासभूतत्वेनेति । गिरी भष्णइ । नि० चू० द्वि० ५२ अ । गिरयः । जं० प्र० १६८ । गिरिः-महापाषाणः । गिला-ग्लानिः । व्य० प्र० १८५ अ । औप० ८८ । गिलाइ-ग्लायति ग्लानो भवति । भग० १२६ । ग्लानि:गिरिउडे- । नि० चू० १६२ आ । खेदः । भग० २३२ । गिरिकडग-गिरिकटक:-पर्वतनितम्बः । ज्ञाता० २३८ ।। गिलाए-ग्लाति:-खेदः । भग० २१६ ।। गिरिकण्णइ-वल्लीविशेषः । प्रज्ञा० ३२ । गिलाण-ग्लानः । आव० ७८४ । ग्लान:-पञ्चमः कुडङ्गः । गिरिगिह-गिरिगृह-पर्वतोपरि गृहम् । ठाणा० २६४ । | आव० ८५६ । अनीरुजः । आव०८४३ । क्षीणहर्षः, प्रश्न० १२७ । भग० २०० । आचा० ३६६ । अशक्त इत्यर्थः । ज्ञाता० १८० । अपगतप्रमोदः । सूत्र० गिरिजण्णयं-अवरण्हसंखडी । नि० चू० द्वि०१५ अ। १३७ । ग्लानो नाम रोगाभिभूतः । दश० ३१ । मन्दः । गिरिजत्ता-गिरियात्रा-गिरिगमनम् । ज्ञाता० ४६ । । ओघ० १४ । जरादिगहितो विमुक्को वा । नि० गिरिजनो-गिरियज्ञः-उस्सूरं मत्तवालसंखडी वा । गिरि- चू० प्र०१४ आ। विकृष्टतपसा कर्त्तव्यताऽशक्तो वातायज्ञः-कोंकणादिदेशेषु सायाह्नकालभावीप्रकरणविशेषः ।। दिक्षोभेण वा ग्लानः । आचा० २८१ । मन्दोऽपगतहर्षो बृ० द्वि०.६५ आ। वा । उत्त० २४६ । । गिरिणगरं-गिरिनगरं नगरविशेषः । आव० ५२ । विशे० गिलाणभत्तं-गिलाणस्स दिज्जति तं गिलाणभत्तं । नि० ४१३ । गिरिनगरं-परदारगमने पुरम् । आव० ८२३ । चू० प्र० २७२ आ । ग्लानभक्तं-ग्लानस्य नीरोगतार्थ गिरिणयरं-गिरिसमीपे नगरं गिरिनगरम् । अनु० १४६ । भिक्षुकदानाय यत् कृतं तत् भक्तम् । भग० २३१ । गिरितडगं-गिरितटकं सन्निवेशविशेषः । उत्त० ३७६ । भग० ४६७ । ग्लानः सन्नारोग्याय यद् ददाति तत् गिरिनदी । ज्ञाता० २५ । ग्लानभक्तम् । ज्ञाता० ५२ । औप० १०१। ग्लानो गिरिपक्खो-गिरिपक्ष:-पर्वतपार्श्व: । औप० ८८ । रोगोपशान्तये यद्ददाति ग्लानेभ्यो वा यद् दीयते तत् । गिरिपडणे-पर्वतपातः । ज्ञाता० २०२ । ठाणा० ४६० । गिरिपुर-नगरविशेषः । उत्त० ३७६ । गिलायं-ग्लानं-पर्युषितम् । बृ० प्र० ३१२ आ । गिरिप्पवात-गिरिप्रपातः । आव० ३५० । गिलायंति-ग्लायन्ति-श्राम्यन्ति । ठाणा० १३५ । गिरिफलिगा-नगरीविशेषः। नि०० द्वि०. १०० आ। गिलासणि-भस्मको व्याधिः । आचा० २३५ । गिरिफुल्लिय-गिरिपुष्पितम्, मानपिण्डदृष्टान्ते नगरम् । गिलासिणि-रोगविशेषः । नि० चू० द्वि० १४८ अ । पिण्ड० १३३, १३४ । गिल्लि-वाहनविशेषः । उत्त० ४३८ । भग० २३७ । ( ३६४ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248