Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 162
________________ गुलइय] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [ गृहणं गुल्म-स्थानम् । ओघ० ८ । गुलइय-गुल्मवान् । औप० ७ । गुल्मः -रोगविशेषः । बृ० प्र० १७० अ । गुलकडं- । नि० चू० प्र० १६६ आ । गुल्मकं-लतासमूहः । जं० प्र० २५ । गुलगुलाइअ-गुलगुलावित रूपेण । जं० प्र० १४४ । | गुल्मिका-गोत्तिपालाः । ओघ० २२३ । गुलदव-गुलद्रवं नाम यस्यां कवल्लिकायां गुड उत्काल्यते गुवंति-गुप्यन्ति-व्याकुलीभवन्ति । भग० ६७० । तस्यां यत्तप्तमतप्तं वा पानीयं तद्गुडोपलिप्तं द्रवं गुड गुवल-गुप्तः । नि० चू० द्वि० ४० आ। - द्रवम् । बृ० प्र० २५३ अ । गुविते-गुप्येत-व्याकुलो भवेत् क्षुभेद् । ठाणा ० १६२ । गुलपाणिय-गुलो जीए कवल्लीए कड्ढिज्जति तत्थ जं गुविलं-व्याप्तम् । महाप० । पाणीयं कयं तत्तमततं वा तं गूलपाणियं भण्णति । नि० गविला-गम्भीरा । बृ० तृ० २१ अ । चू० प्र० २०४ अ । गविलो-गहणो । नि० चू० तृ० १४६ अ । गुलया-द्वीन्द्रियजन्तुविशेषः । प्रज्ञा० ४१ ।। गुहा-कन्दरा । भग० २३७ । प्रश्न० २० । सुरङ्गाः । जं. गुललावणिका-गुडपर्प टिका । ठाणा० ११८ । प्र०२०६ । लयनम् । उत्त० ४६३ । तिमिश्रागृहादयः । गुललावणिया-गुडलावणिका-गुडपर्पटिका गुडवाना वा ।। नंदी० २२८ । उष्ट्रिकाकृतिर्नरकविशेषः । सूत्र० १३० । सूर्य० २६३ । भग० ३२६ । प्रश्न० १६३ ।। गुहालयन । आचा० २२६ । गुलवंजणी-मोदती । नि० चू० तृ० ६४ अ । गुह्यापवरक:-मन्त्रगृहादि रहःस्थानम् । दश० १६६ । गुलिका-तुवरवृक्षचूर्णगुटिका । बृ० द्वि० १०० आ, गूढं-मांसलत्वादनुद्धतम् । जीवा० २७० । अनुपलक्षम् । १०२ अ । पिटकं बुसपुञ्जो वा पिण्डका वा । बृ० प्रश्न० ८०। द्वि० ६४ आ । गूढगब्भा-गूढगर्भा । आव० २१२ । गुलिगा-लोलगा । नि० चू० द्वि० १४ आ । गूढदंत-जंबुद्वीपे भरतक्षेत्रे आगामिष्यति उत्सपिण्यां तृतीगुलिय-गुटिका । आव० २६६ । यश्चक्रवर्ती । सम० १५४ । गूढदन्तः-अनुत्तरोपपातिकगुलियविरेयणपीओ-पीतविरेचनगुलिकः । उत्त० ३७६ । दशानां द्वितीयवर्गस्य चतुर्थमध्ययनम् । अनुत्त०२ । अन्तगुलिया-गुटिका-द्रव्यवटिकाः । विपा० ४१ । द्रव्यसं रद्वीपविशेषः । जीवा० १४४ । योगनिष्पादितगोलिकाः । ज्ञाता० १८३ । आव० ६७६ । गूढदंता-गूढदन्तनामा अन्तरद्वीपविशेषः । प्रज्ञा० ५० । हरितालिकासारनिर्वतिता गुटिका । जं० प्र० ३४ । गूढदंतदोवे-अन्तरद्वीपविशेषः । ठाणा० २२६ । वक्कलाणि । बृ० द्वि० १०२ आ । गुटिका वटिका । गूढमुत्तोलि-गूथगोणी । तं । उत्त० १४३ । मुखे प्रक्षेपकस्य स्वरूपपरावर्त्तादिका गूढसामत्थो-गूढसामर्थ्यः । आव० ६४६ । रिका गुटिका । पिण्ड ६६ । गुलिका:-पीठिकाः । गूढसिरागं-गूढशिराक-अलक्ष्यमाणशिराविशेषम् । प्रज्ञा० मनोगुलिकापेक्षया प्रमाणतः क्षुल्लाः । जीवा० ३६३ । ३७ । नीनी । ज्ञाता० १०१ । पीठिका: । जीवा० ३५६ ।। गूढा-गूढा:-बहिःसंवृत्तिमन्तः । उत्त० ५२६ । गलिका:-वर्णद्रव्यविशेषः । औप० ११ । गूढावत्ते-गूढश्वासावावर्त्तश्चेति गूढावतः । ठाणा० २८८ । गुलियासहस्सं-गुलिकासहस्रम् । जीवा० २३३ । गूथं-वर्चः । ओघ० १२३ । गुलुकः-गुल्फ: । जीवा० २७० । गृहग-विष्ठा । तं० । गुलुम्मातितो-सङ्गाभिलाषी। नि० चू० प्र० ३४८ आ। गृहणं-किंचिकहणं । दश० चू० १२४ । सति बलपरक्कमे गुल-गुरु:-आचार्यः । बृ० द्वि० २८३ अ। - अकरणं गृहणं । नि० चू० प्र०१८ अ। गृहनं-किञ्चिगुल्फपाद: । आचा०३ कथनम् । दश० २३३ । ( ३७१) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248