Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
गोड ]
गोड-गोड:- चिलातदेश निवासीम्लेच्छविशेषः । प्रश्न० १४ । गोड्डु - मौल्यं - गौल्यरसोपेतं मधुररसोपेतमितियावत् । भग०
७४८ ।
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
गोण - बलीवर्द: । बृ० प्र० २४७ आ । ओघ० ६७ । आव० २२६ । गौणं गुणनिष्पन्नम्। प्रश्न० ६ । गोणागावः । जं० प्र० १२४ । प्रश्न० ७ । गोणः-गौः । प्रज्ञा० २५२ । गौः । ओघ० २०१ । नि० चू० प्र०
I
उपा० ४६ ॥
। ज्ञाता० ३५ ।
२ अ । गवः । आव० १६०, ८२६ । गणपतलओ - गोपेतः । आव ० १६८ । गोणपोयए-गोणपोतको गोपुत्रकौ । गोण लक्खणगोणसं - गोनसं-सर्प जातिविशेषम् । व्य० प्र० २३ अ । गोणस - गोणस: - निष्फणाहिविशेषः । प्रश्न० ७ । गोणसखइयं - गोनस भक्षितम् । आव० ७६४ । गोणसहा - गोधरेकः । उत्त० ६६६ । गोणसा - मुकुली - अहिभेदविशेषः । प्रज्ञा० ४६ । गोणा - बलीवर्दाः । उत्त० ५४८ । गोणा - द्विखुरचतुष्पदविशेषः । जीवा० ३८ । प्रज्ञा० ४५ । गावः । प्रश्न० ३८ ।
गोणाई - गवादीनि । ओघ० १४२ । गोणादिचमढणा- बलीवर्दादिपादप्रहारादिः । ओघ० ८१ । गोणीगौः । विशे० ६१८ । आव० ९६ । गोणं-गुणादागतं गौणं, व्युत्पत्तिनिमित्तं द्रव्यादिरूपं गुणमधिकृत्य यद्वस्तुनि प्रवृत्तं नाम तदु गौणनाम । पिण्ड ० ४ । गुणनिष्पन्नम् । बृ० तृ० २४८ अ । गोण्णनाम - गुणैनिष्पन्नं गौणं तच्च तन्नामं च गौणनाम ।
आचा० १६६ /
Jain Education International 2010_05
[ गोथूभे
तरः प्रवेशमार्गः । जीवा० ३२३ । प्रज्ञा० ४१३ । गवांतीर्थं - तडागादाववतारमार्गे गोतीर्थं ततो गोतीर्थमिव गोतीर्थं - अवतारवती भूमिः । ठाणा० ४८० | गोतित्थसं ठाणसं ठिए-गोतीर्थ संस्थान संस्थितः - क्रमेण नीचर्नीचैस्तरमुद्वेधस्य भावात् । जीवा० ३२५ । गोतिपाला - गुल्मिकाः । ओघ० २२३ ।
गोत्त- गूयते - शब्द्यते उच्चावचैः शब्दैर्यत् तद् गोत्रं-उच्चनीच कुलोत्पत्तिलक्षणः पर्यायविशेषः, तद्विपाकवेद्यं
कर्मापि गोत्रम्, यद्वा कर्मणोऽपादानविवक्षा गूयते शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात् कर्म्मणः उदयाद् गोत्रम् | प्रज्ञा० ४५४ | प्रकाशकाद्यपुरुषाभिधानस्तदपत्यसन्तानो गोत्रम् | जं० प्र० ५०० । सञ्ज्ञा । आव० २७६ । अभिधानम्, कर्मविशेषः । ठाणा० ४५५ । गां-वाचं त्रायते - अर्थाविसंवादनतः पालयतीति, समस्तागमाधारभूतः । सूत्र ० २३५ । गोत्रशब्दो नामपर्यायः । उत्त० १८१ । गौतमगोत्रादि । ज्ञाता २२० । प्रकाशकाद्यपुरुषाभिधानतस्तदपत्यसन्तानो गोत्रम् । सूर्य० १५० १ गोत्र - संज्ञा । विशे० ८७४ ।
गोत्ता- इतराणि त्वितराणि नामानि । ठाणा ३८६ | तथाविधैकैकपुरुषप्रभवा मनुष्यसन्तानाः उत्तरगोत्रापेक्षया । ठाणा० ३६० ।
गोत्तासए - गोत्रासकः - हस्तिनापुरे भीमकूटग्राहिदारकः । विपा० ५० ।
गोत्थुभ - गोस्तुभः - लवणसमुद्रमध्ये पूर्वस्यां दिशि नागराजावासपर्वतः । भग० १४४ ।
गोथुभति - कौस्तुभाभिधानो यो मणिविशेषः । सम० १५८ ।
गोतम-भक्तिकर्तव्यतायां दृष्टान्तः । व्य० द्वि० १७२ आ । गोतमगोत्ते - गौतम गोत्रम् । सूर्य० १५० । गोतमा - गोतमस्यापत्यानि गौतमाः क्षत्रियादयः । ठाणा० ३६० । गौतमः - प्रथमो गणधरः । अनुत्त० ३ । ज्ञाता० ११४ | लघुतराक्षमालाचचितविचित्र पादपतनादिशिक्षाकलापवद्वृषभकोपायतः कर्णभिक्षाग्राही । ज्ञाता० १९५ । गोतित्थं - गोतीर्थं - तडागादिष्विव प्रवेशमार्गरूपो नीचो नीचतरो भूदेश: । जीवा० ३०८ । क्रमेण नीचो नीच
गोभा - गोस्तूपा - दक्षिणपश्चिम रतिकरपर्वतस्यापरस्यां शक्रदेवेन्द्रस्य नवमिकाऽग्रमहिष्या राजधानी । ठाणा ०२३१ । जीवा० ३६५ । पूर्वदिग्भाव्यञ्जनपर्वतस्य अपरस्यां दिशि पुष्करिणीविशेषः । जीवा० ३६४ । पाश्चात्याञ्जनपर्वतस् पाश्र्चात्यायां पुष्करिणीविशेषः । ठाणा० २३० । गोथूभे - गोस्तुभः - प्राच्यां लवणसमुद्रमध्यवर्त्तिनो वेलन्धरनागराजनिवासभूतपर्वतस्य पौरस्त्याच्चरमान्तादपसृत्य वडवामुखस्य महापातालकलशस्य पाश्चात्यश्वरमान्तो येन ( ३७४ )
|
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248