Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
गहियो ]
भाचार्यश्रीमानन्दसागरसूरिसङ्कलितः
[ गामकंटए
गहियो-विडम्बयितुं प्रारब्धः । ६० तृ. ४७ आ । गामंतिय-ग्रामस्यान्ते समीपे वसतीति ग्रामान्तिकः । गहिल्लगवेस-ग्रहगृहीतवेषः भूतविण्ट इव विचित्रवेसवान्। सूत्र० ३१५ । दश०१६ । .
गाम-ग्रसति बुध्यादीन् गुणानिति गम्यो वाऽष्टादशानां
करणामिति ग्रामः। आचा० २८५। ग्रामा:-सङ्काताः। गहो-ग्रहः । आव० ३६७ । राहुलक्षणः । ३६ । गां-वृषभम् । आचा० ३८४ ।
उत्त०६१३ । ग्रसन्ति बुद्धयादीन् गुणानिति ग्रामाः। आचा० गाइयव्यं-गातव्यम् । ओघ० १५७ ।
. २५४। इन्द्रियग्रामो रूढेः । जनपदाश्रयः । ठाणा० ५१६ । गाउअं-द्वे धनुःसहस्र गव्यूतम् । अनु० १५७ ।।
समूहः । आव० ६५० । ग्रसति गुणान् गम्यो वाऽष्टागाउयं-क्रोशद्वयं गव्यूतिः । ओघ० २३ । गव्यूतं-द्विधनु:
दशानां कराणामिति ग्रामः । उत्त० ६०५ । ग्राम:-ग्रामसहस्रप्रमाणम् । प्रज्ञा० ४८ । जीवा० ४० । धनुःसह
शब्देन चात्र प्रतिश्रय उपलक्षितः । आचा० २६१ । स्रद्वयप्रमाणम् कोशः । भग० २७५ ।
ग्रसते बुद्धयादीन् गुणानिति ग्रामः । अनु० १४२ । गागरं-स्त्रीपरिधानविशेषः । प्रश्न० ७० ।
असते बुद्धयादीन् गुणान् यदि वा गम्यः शास्त्रप्रसिद्धानामगागरा-मत्स्यविशेषः । प्रज्ञा० ४४ ।
ष्टादशानां कराणामिति ग्रामः । राज० ११४ । असतिगागरि-गर्गरी । अनु० १५२ ।
बुद्धयादीन् गुणान् यदि वा गम्यः शास्त्रप्रसिद्धानामष्टादशानां गागरी-बृहद्वर्तुलघटिका । तं० ।
कराणामिति ग्रामः । व्य० प्र० १६८ अ । करादियाण गागलि-शालमहाशालभागिनेयः । उत्त० ३२४, ३२१ ।
गम्मो गामो । नि० चू० द्वि० ७० आ । नि० चू० गाङ्गलि:-तापसविशेषः । दश० ५१ ।
प्र० २२६ अ । ग्रामः-जनपदप्रायजनाश्रितः । प्रश्न० ३६ । गागली-पृष्टि चम्पायां यशोमतीपुत्रः । आव० २८६ ।।
दशकुलसाहसिको ग्रामः । ज्ञाता० ४४ । जनपदप्रायजगाढ-निबिडम् । नंदी० ४६ । अत्यर्थम् । ओघ० १२७,
नाश्रितः स्थानविशेषः । भग० ३६ । इन्द्रियग्रामः । ३२४ । गाढं-वाढम् । भग० ३७ ।
उत्त० ११२ । इन्द्रियवर्गः। प्रश्न०६३ । जनपदाध्यागाढोकय-गाढीकृतम्-आत्मप्रदेशः सह गाढबद्धम् । भग०
सितः । औप०७४ । असति बुद्धयादीन गुणान गम्यो वा २५१ ।
करादीनामिति ग्रामः । सन्निवेशविशेषः । आव० ५६३ । गाणंगणिए-गणादगणं षण्मासाभ्यन्तर एव सङ्क्राम- ग्रसति बुद्धयादीन् गुणानिति यदिवा गम्य:-शास्त्रप्रसिद्धातीति गाणणिकः । उत्त० ४३५ ।।
नामष्टादशानां कराणामिति ग्रामः । जीवा० ४०,२७६ । गाणंगणितो-णिक्कारणे गणातो अण्णं गणं संकमंतो सीमापर्यन्तः, प्रजासमध्यासितगृहाऽऽरामवापीदेवकुलादिगाणंगणिओ। नि० चू० तृ० ८० आ ।
रूपः, केवला प्रजा वा, प्रधानपुरुषो वा । विशे० ८९७ । गाणंगणिया-गाणंगणिकता-गणे गणे प्रविशतीत्येवं प्रवाद- ! ग्रसति बुद्धयादीन गुणानिति ग्रामः, यदि वा गम्यः शास्त्रलक्षणा । व्य० द्वि० ४६ अ ।
प्रसिद्धानामष्टादशकराणामिति ग्रामः। प्रज्ञा०४७ । ग्राम:गाणि-मानम् । आव० ६७४ ।
इन्द्रियम् । दश० २६७ । शालिग्रामादिः । दश०२८१ । गातभंग-गात्राभ्यङ्गः-तैलादिनाऽङ्गम्रक्षणम् । ठाणा० इन्द्रियसमूहः । भग० १०१ । समूहः । ज्ञाता० १ । २४७ ।
ग्रसति बुद्धचादीन गुणानिति ग्रामः । दश० १४७ । गातुच्छोलणाइं-गात्रोत्क्षालन-अङ्गधावनम् । ठाणा० गामउड-गाममहत्तरो। नि० चू० प्र० २०६ अ । २४७ ।
ग्राममहत्तरः । बृ० द्वि० २१२ आ । गात्राणि-ईषादीनि । जं० प्र० ५५ ।
गामउडपुत्तो-ग्रामकूटपुत्रः । आव० २०२ । गाधेन-उद्वेधेन । ठाणा० ४८० ।
गामकंटए-इन्द्रियं तद्दुःखहेतुः कण्टकः स ग्रामकण्टकः । गामंतरं-ग्रामादन्यो ग्रामः प्रामान्तरम् । आव० १४ । दश० २६७ । ग्राम:-इन्द्रियग्रामस्तस्य कण्टका इव
( ३६० )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248