Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 149
________________ गवलेइ ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः - प्रारम्भरसविशेषः । दश० ८८ । ज्ञाता० २३१ । गवलेइ-माहिषं शृङ्गं तदपि चापसारितोपरितनत्वग्भागं गहगज्जिय-ग्रहगर्जितं - ग्रहचारहेतुकं गर्जितम् । जीवा० २५२ । ग्रहञ्च लादो गर्जितं स्तनितं ग्रहगजितम् । भग० १६६ । ग्राह्यम् । जं० प्र० ३२ । गवाणी - सामान्येन गवादनी । आचा० ४११ । गवालीयं - गवालीक- गोविषयमनृतम् । आव ० ८२० । गवासं - गावश्वाश्वाश्च गवा, गावो वाहदोहोपलक्षिताः अश्वा:- तुरगाः । उत्त० २६५ । गवेल - गौः । अनु० १२६ । गवेलग- गवेलक:- उरभ्रः । औप० १२ । ज्ञाता २ । गवेलगा - गवेलकाः ऊरणकाः । अनु० १२६ । ठाणा ० ३६५ । गवेलकाः उरभ्राः । भग० १३५ । गावश्वएकाच ऊरणका गवेलका: । ठाणा० ३६५ । गवेषणा - व्यतिरेकधम्र्म्मालोचनम् । नंदी० १८७ । गवेसओ - गवेषकः शोधक: । आव० ४१८ | गवेषकः । आव० ३५४ । गवेसण - व्यतिरेकतो गवेषणम् । भग० ६६३ । गवेषणं - व्यतिरेकध में रन्वेषणम् । औ१० ६५ । व्यतिरेकधर्मालोचनम् । आव ० ६६ । अनुपलब्भ्यमानस्य पदार्थस्य सर्वतः परिभावनम् । पिण्ड० २९ । गवेष्यतेऽनेनेति गवेषणं तत ऊर्ध्वं सद्भूतार्थविशेषाभिमुखमेव व्यतिरेक त्यागोऽन्वयधर्माध्यासालोचनम् । नंदी० १७६ । गवेषणं व्यतिरेकधर्मालोचनम् । भग० ४३३ । इह शरीरकण्डूयनादयः पुरुषधर्माः प्रायो न घटन्त इति व्यतिरेकधर्मालोचनरूपम् । ज्ञाता० १२ । गवसणा-व्यतिरेकधर्मालोचना गवेषणा । आव० १८ । नंदी० १८७ । गवेषणं व्यतिरेकधर्मालोचनं गवेषणा । विशे० २१६ । गवेषणा - प्रार्थना । सूत्र० ७२ । अदि गवेषणा थुभिया चिघेहि गवेसणा । नि० चू० प्र० १६६ अ । गवेसति - गवेषयति । आव० २०० । गवेसमाणे - गवेषयन् व्यतिरेकधर्मपर्यालोचनत: बहुजन Jain Education International 2010_05 [ गहणगुण गहजुद्धं - ग्रहयुद्ध - यदेको ग्रहोऽन्यस्य ग्रहस्य मध्येन याति । जीवा० २८२ ।। गहण - गुविलं । दश० ० १२० । नंदी० ४२ । गहनंसङ्कुलम् । आव० ५६७ । वननिकुञ्जः । दश० २२६ बृ० द्वि० ६ अ अपूर्वस्य ग्रहणं ग्रहणम् । व्य० द्वि० ३७६ अ । गहनः - गुपिलः । उत्त० २६० । वृक्षवल्लीलतावितानवीरुत्समुदायः । भग० ६२ । सर्वांगीणं करा भ्यामादानम् । बृ० तृ० २३० अ । गहनं वृक्षगह्वरम् । विपा० ६२ । धवादिवृक्षैः कटिसंस्थानीयम् । सूत्र० ८६ । गह्वरम् । प्रश्न० ३६ । गहनमिव गहन दुर्लक्ष्यान्तस्तत्वत्वात् । प्रथम अधर्मद्वारस्य विंशतितमं नाम । प्रश्न० २७ । चसूरुवरागो गहणं भण्णति । नि० चू० तृ० ७० आ । गृह्यत इति ग्रहणम् । प्रज्ञा० २६२ । ग्रहणकम् । प्रश्न० ३० । सम्बन्धनम् । जीवा० ४४२ । सूत्रादेस्तत्प्रथमतया आदानम् । आव ० २६७ । भाषाद्रव्याणां काययोगेन यत् ग्रहणम् । दश० २०८ । सर्वाङ्गिकं तु ग्रहणम् । ठाणा० ३२७ । ग्रहणं ग्रहस्य वस्तुनः परिच्छेदः । अनु० २१६ | गृहस्थस्य गृह्यतेऽस्मिन्निति ग्रहणं यस्मात्प्रदेशाद्भण्डकं गृण्हाति तं प्रदेशम् | ओघ० १६६ । गृह्यतेऽस्मिन्निति ग्रहणं शरावसंपुटम् । ओघ० १३६ । निर्जल प्रदेशोऽरण्यक्षेत्रं वा । आचा० ३८२ । आक्षेपकम् । उत्त० ६३० । गृह्यत इति ग्रहणं ग्राह्यम् । आ० ६३० । स्वीकरणम् । उत्त० ७११ । ज्ञानम् । उत्त० ५०३ । ग्रहणं - परस्परेण सम्बन्धनम् । जीवेन वा औदारिकादिभिः प्रकारैर्ग्रहणम् । भग० १४८ । गहण कप्पा - सुतं अत्थं उभयं वा गेण्हंतेण भत्तिबहुमाणा अब्भुट्ठाणाइविणओ पर्युजियव्वो । नि० चू० तृ० १४६ स्य । ज्ञाता० ८१ । अ । भग० ५७२ । गव्व-गर्वः-अभियोगः । आव० ७७२ । गर्व - शौण्डीर्यम् । गहणगुण-ग्रहणं- औदारिकशरीरादितया ग्राह्यता इन्द्रियग्राह्यता वा वर्णादिमत्वात् परस्परसम्बन्धलक्षणं वा तद्गुणो धर्मो यस्य स तथा । ठाणा० ३३४ । ( ३५८ ) गह- ग्रहः - देवयोनिविशेषः । विशे० ६७१ । ग्रहः - उत्क्षेपः For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248