Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 147
________________ गयागत ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [गरलासणं ज्ञाता० १७ । गर्हा-जुगुप्सा । दश० १४४ । गहणं गर्हा-दुश्चरितं गयागत-अव्यक्ता, अविहाडा, अदेशिका, अभाषिका प्रति कुत्सा । ठाणा० ४३ । गर्दा-गर्हणं, परसाक्षिकी वा अन्यं साधुमुपसंपद्यते, अस्माकममुकप्रदेशेन यथा वा कुत्सा, षड़भेदभिन्नं प्रतिक्रमणमेव, प्रतिक्रमणस्य सप्तमं यत्र तेषां गन्तव्यं तत्र ये विवक्षितसाधोरन्येऽव्यक्तवि. नाम । आव० ५५२ ।। हाडादयो गन्तुकामास्तान् ब्रुवते वयं युष्माभिः सह गरिहाहि-गर्हणं गुरुसमक्षं निन्दनमेव । ज्ञाता० २०६ । गमिष्यामस्तत्र यत्र गन्तुकामस्ततो यदि प्रत्यागच्छन्ति गरिहिअ-गहितं निन्द्यम् । आव० ४७८ । निन्दितः । तदैतत् गतागतम् । व्य० द्वि० ३७६ अ । । दश० १६७ । गया(ज्ज)लं-उद्वेल्यमानं परिधीयमानं वा गर्जयति । गरिहिइ-गर्हति लोकसमक्षं कुत्सति । भग० १६६ । जीवा० २६६ । गरु-अध:पतन हेतुरयोगोलकादिगतो गुरुः । अनु० ११० । गर-य आहारं स्तम्भयति कामणं वा गरः । ओघ० १६६। गन्धद्रव्यविशेषः । नि० चू० प्र० २७६ आ । गराद्यपरनाम । जं० प्र० ४६४ । गरः-विषम् । भग० गरुगी-जा इत्थी जस्स साहस्म माउलहियादिया भव्वा १८२ । सा गगी भण्णत । नि० चू प्र० ११० अ । गरण-करणः - विपरिणामहेतुः । नग ६५ । विषम् । गरुड । व्य० प्र० १६५ अ । उत्त० ४२६ । गरुडवूहो-गरुडव्यूहः कोणिकस्य युद्धे सैन्यरचना । आव ० गरलिगाबद्धं-णिविखतं । नि० चू० प्र० ८३ आ । ६८४ । गरुडाकारसैन्यविन्न्यासविशेषः । प्रश्न० ४७ । गरहं-गर्हा-निन्दा, जुगुप्सा । उत्त० ६४ । सैन्यस्य व्यूह विशेष: । भग० ३१७ । गरहइ-आत्मनैव गर्हते-निन्दति । भग० ५८ । गरुडवेग:-देवविशेषः । जं० प्र० ३५६ । गरहणय-गर्हणं-परसमक्षमात्मदोषोद्भावनम् । भग० | गरयं-गुरुकं-बादरम् । प्रश्न० ३६ । ७२७ । गरुयनिवतितं-गुरुकनिपतितं विद्युदादिगुरुकद्रव्यनिपातगरहणा-कुत्सनान्येव च गर्हणीयसमक्षाणि । औप० जनितध्वनिः । प्रश्न० ५१ । १०३ । गर्हणीयसमक्षं कुत्सा । अन्त० १८ । गरुल-गरुडः सुपर्णः । प्रश्न० ८ । गरुड:-सुपर्णकुमारगरहणाते-लोकसमक्षदायकादिनिन्दा गर्हता। प्रश्न०१०६ ।। जातीयः वेणु देवः । ठाणा० ६६ । गरुडा गरुडध्वजाः गरहणिज्जे-गहणीयः समक्षमेव । ज्ञाता० ६६ । सुपर्णकुमाराः । प्रश्न० ६६ । गरुडलांछनत्वात् गरुडः । गरहह-जनसमक्षं निन्दां कुरुत । भग० २१६ । सम० ६२ । गरुडा:-सुवर्णकुमारा: । राज० १२३ । गरहा-गुरुसाक्षिका आत्मनो निन्दा गर्दा । ठाणा०२१४ । गरुडः गरुडध्वजः । भग० १३५ । सुवर्णकुमाराः । गरहिए-गह याणि दास्यादि कुलानि । आचा० ३२७ । ज्ञाता० १०६ । गरुडध्वजा:-सुपर्णकुमारा इत्यर्थः । गरहिज्जा-गुरुसाक्षिका । ठाणा० १३७ । सम० १५५ । गरहित्तए-गर्हितुं गुरुसमक्षं तानेव जुगुप्सितम् । ठाणा० | गरुलदेवे-गरुडदेव:-गरुडो गरुडजातीयो वेणदेवनामा मतान्तरेण गरुडवेगनामा वा देवः । जं० प्र० ४, ३५५ । गरहित्ता-गहणं जनसमक्ष निन्दा विधाय । भग० २२७ । गरुलपविखयं-एकत उभयतो वा स्कन्धोपरि वस्त्राञ्चगराइ-गरादि गरं वा । जं० प्र० ४६३ । लानामारोपणरूपम् । बृ० त० २५४ अ । एकत उभगरिदैव-एकास्थिकभेदविशेषः । भग० ८०३ । यतो वा स्कन्धोपरि कल्पाञ्चलनामारोपणरूपम् । बृ० गरिहंति-गर्हन्ते-कुत्सन्ति । दश० १८८ । प्र. १२५ अ । गरिहा-आलोचना, विकटना, शुद्धिः, सद्भावदायणा | गरुलवूह-गरुडव्यूहम् । निरय० १८ । णिदणा गरहणा विउट्टणं सल्लुद्धरणं च । ओघ० २२५ । गरुलासणं-गरुडासनं-यस्यासनस्याधोभागे गरुडो व्य ( ३५६ ) CI Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248