Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
गब्भ ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ गमणागमण
गन्म-गर्भ:-उदरसत्त्वः । ठाणा० ५२३ । गर्भः-हंस- ११६ । जासिंण तावं सीसयं । दश० चू० ११२ । 'निर्वतित: कोसिकाकारः । अनु० ३४ । गर्भः सजीव- गम्भिल्लगा-
। ज्ञाता० २२८ । पुद्गलपिण्डकः । भग० २१८ । गर्भो-मध्यभागः । जं० | गब्भुद्देसो-गम्भोद्देशके-गब्भसूत्रोपलक्षितोद्देशके सप्तदशप्र० १८३ । ।
पदस्य षष्ठे सूत्रम् । भग० ७६१ । गभगडंडिया-रणपटुंगो। नि० चू० प्र० २४५ आ। गम्भो-गर्भ:- गर्भावास: । प्रज्ञा० ४४ । गब्भगिह-गर्भगृह-गेहाकारद्रुमगणविशेषः। जीवा० २६६ । गम-सदृशपाठः कृतः । ठाणा० १८३ । इहादिमध्यावउत्त० २१६ ।
सानेषु किञ्चिद्विशेषतो भूयोभूयस्तस्यैव सूत्रस्योच्चारणं गमः। गम्भघर-गर्भगृह-सर्वतो वतिगृहान्तरं, अभ्यन्तरगृहम् ।। नंदी० २०३ । अर्थगमाः-अर्थपरिच्छेदाः । नंदी० २११ । जं० प्र० १०६ ।
प्रकारः। विशे० ६३० । गम्यते अनेन वस्तुरूपमिति गम्भघरए-मोहनगृहस्य गर्भभूतानि वासभवनानीति । गमः-प्ररूपणा । उत्त० २४० । प्रकारः । बृ० प्र० ज्ञाता० १२६ ।
१५२ आ । चतुर्विशतिदण्डकादिः, कारणवशतो वा गब्भघरगा-गर्भगृहकाणि- गर्भरहाकाराणि । जीवा०२००। किञ्चिद्विसदृशः सूत्रमार्गः । आव० ५६६ । गमनम् । जं० प्र० ४५ ।
वृ० प्र० ७७ अ । गम:-व्याख्या । भग० २४३ । गब्मट्रमे वासे-
। ज्ञाता०३८ । वाचनाविशेषः, पाठः । ज्ञाता० ३६ । जं० प्र० २६६ । गब्भमासो-गर्भमासः । कार्तिकादिवित् माघमासः । व्य० गमा:-तदक्षरोच्चारणप्रवणाभिन्नार्थाः । दश० ८८ । २४० अ ।
गमक:-भङ्गः। ओघ० ३५ । गमः-पाठः । जं० प्र० गम्भया-मत्स्यविशेषः । प्रज्ञा० ४४ ।
३२८ । सदृशपाठः । जं० प्र० २१६ । योगः । पिण्ड ० गभवतिय-गर्भ-गर्भाशये व्युत्शान्तिः-उत्पत्तिर्येषां ते १२४ । आगमो । नि० चू० प्र० २०२ अ । सदृशः
गर्भेव्युत्क्रान्तिका न संमूच्छिनजा इत्यर्थः । सम० १३५ ।। पाठः । भग० ४५ । गम्यतेऽनेनेति गमः-पन्था । विशे० गब्भवक्कंतियमणुस्सा-गर्भव्युत्क्रान्तिकमनुष्याः । प्रज्ञा० | ८६६ ।
गमग-गमक:-भङ्गः । ओप० ३५ । गम्भवक्कंतिया-गर्भे व्युत्क्रान्तिः-उत्पत्तिर्येषां ते,अथवा गमणं-अवधावनम् । बृ० द्वि० २१८ आ । गमनम्गर्भात्-गर्भावाशाद् व्युत्क्रान्ति:-निष्क्रमणं येषां ते गर्भ- आसेवनरूपतया प्रापणम् । आव० ८२३ । संहितादिव्युत्क्रान्तिकाः । जीवा० ३५ । प्रज्ञा० ४४ । क्रमेण व्याख्यातुः प्रवर्तनम् । उत्त० ११ । अन्यतोऽ. गब्भवसही-गर्भवसतिः । आव० ३२५ ।
न्यत्र गमनम् । दश० १५५ । अभिगमः, मैथुनासेवगन्भवासो-गर्भवास:-मध्यभागविस्तारः । प्रश्न० ६२ । ना वा । आव० ८२५ । मैथुनासेवनम् । उपा० ८ । गब्भसाडणा-गर्भशातना:-गर्भस्य खण्डशो भवनेन पतन- वेदनम् । ठाणा० ३४८ । वर्तनम् । आचा० २६२ हेतवः । विपा० ४२ ।
भिक्षादानार्थमभ्यन्तरप्रवेशः । ओघ ० १६६ । गब्भसारो-गर्भसारः । आव० ४१३ ।
गमणगुण-गमनं-गतिस्तद् गुणो-गतिपरिणामपरिणतान गब्भाकरा-गर्भकरा गर्भाधानविधायिनी विद्या। सत्र० जीवपुद्गलानां सहकारि कारणभावत: कार्य मत्स्यान ३१६ ।
जीवस्येव यस्यासौ गमन गुणो गमने वा गुण:-उपकारो गभिआ-गभिता-अनिर्गतशीर्षकाः । दश० २१६ ।
जीवादीनां यस्मादसौ गमनगुण इति । ठाणा० ३३३ गभिजा-गर्भ भवाः गर्भजा:-नौमध्ये उच्चावचकर्मका- गतिसामर्थ्यः । ज्ञाता० ३५ ।। रिणः । ज्ञाता० १३७ ।
गमणपयार-गमनप्रचार::-गतिक्रियावत्तिः। ज्ञाता०३५ गभिया-गर्भिता-जातगर्भा डोडकिता इत्यर्थः । ज्ञाता० गमणागमण-ईपिथिकी । ज्ञाता० २०० ।
( ३५४ )
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_05
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248