Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
गणाभियोगो]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ गणिसंपइ
गणाभिओगो-गणाभियोगः । आव० ८११ ।
पिटकम् । अनु० ३८ । परिच्छेदसमूहः । नंदी० १६३ । गणावच्छेहए-गणावच्छेदक:-गच्छकार्यचिन्तकः । आचागणीनां-अर्थपरिच्छेदानां पिटकमिव पिटकं स्थानं गणि३५३ ।
पिटकम् । औप० ३४ । पिटकमिव वालञ्जकवाणिजकगणावच्छेए-गणस्यावच्छेदो-देशोऽस्यास्तीति गणावच्छे- सर्वस्वाधारभाजनविशेष इव यत्तस्पिटकं, गणिन दकः । ठाणा० २४५ । प्रज्ञा० ३२७ ।
आचार्यस्य पिटक गणिपिटक-प्रकीर्णकश्रुतादेशश्रुतनिगणावच्छेदे-गणस्यावच्छेदो-विभागोऽशोऽस्यास्तीति, यो र्युक्त्यादियुक्तं जिनप्रवचनम् । औप० ३४ । गणिपिटकहि गणांश ग्रहीत्वा गच्छोपछम्भायैवोपधिमार्गणादिनि- आचार्य सर्वस्वम् । दश० १३ । मित्तं विहरति स गणावच्छेदकः । ठाणा० १४४। गणिम-गणणाए गणिज्जंति । नि० चू० प्र० ८६ आ। गणावच्छेतितो-उवज्झाओ । नि० चू० प्र० २१२ अ।। आव० १८६ । गणिमं-गण्यते संख्यायते वस्त्वनेनेति, गणाहिवई-आर्यिकाणां गणधरः । बृ० प्र० ३०६ अ । एकादि रूपकादि । अनु० १५१ । गणि-परिच्छेदः । नंदी० १६३ । गणाधिपतिः, आचार्यः । गणियं-गणितं सङ्ख्यानम् । आव० १२८ । ज्ञाता० ३८ । ठाणा० १७२ । अर्थपरिच्छेदः । औप० ३४ । गणि- जीवा० ३२५ । गणितविषये बीजगणितादौ परं पारम्पशब्दः परिच्छेदवचनः । सम० १०७ । प्रज्ञा० ३२७ ।। गतः । आचा० ४१६ । गणितं-पंख्यानं सङ्कलितादि उवज्झाओ । नि० चू० प्र० ३११ आ ।
अनेकभेदं-प्राटीप्रसिद्धम् । सम० ८४ । एकादि । गणिअ-गणितं-सङ्ख्यानं, सङ्कलिताद्यनेकभेदं पाटीप्रसि- ठाणा० १९८ । द्धम् । ज० प्र० १३७ । गणितं, अङ्कविद्या । जं० प्र० गणियधम्मो-गणितधर्मः यद् बहु स्तोकेन गुण्यते । प्रज्ञा० १३६ ।
. २७५ । गणिआयरिओ-गणित्वमाचार्यत्वं च यस्यास्त्यसौ। नि०
गणियपयं-गणितपदमित्येवंप्रकारस्य गणितस्य सज्ञा । चू० प्र० ३०० अ ।
भग० ४२६ ।
गणियलिवी-लिपिविशेषः । प्रज्ञा० ५६ । गणिका-भावस्याप्रशस्ते दृष्टान्तः । ठाणा० १५५ । वाराङ्गना । आव० ५५ ।
गणियविसए-गणितविषयः-गणितगोचरः गणितप्रमेयः । गणितं-विष्कम्भपादाभ्यस्तः परिक्षेपः। तत्त्वा ३-११ ।
भग० २७६ । सम० १३० ।
गणियसुहुमया-परिकम्मेसु गणियसुहुमया । नि० चू० तृ. गणितपरिभाषया
। भग० ७४५ । ६७ आ। गणितप्पहाणा-बावत्तरिकलासु प्रथमा कला ।ज्ञाता०३८ । गणियसुहमे-गणितसूक्ष्म-गणितं सङ्कलनादि तदेव सूक्ष्म गणितानुयोगः-अर्हद्वचनानुयोगे द्वितीयभेदः सूर्य प्रज्ञप्त्या- सूक्ष्मबुद्धिगम्यत्वात् । ठाणा० ४७८ । दिकः । आचा० १ । ठाणा० ४८१ ।
गणियाघरविहेडिओ-गणिकागृहविनिर्गतः । आव०५७७ ॥ गणित्तिय-माला । आव० ४३३ ।
गणियापाडग-गणिकापाटक-गणिकागृहविथिः । दश. गणिपिडग-गणिनः आचार्यस्य पिटकमिव पिटकं गणि- १०८ । पिटकम् । सम० ५ । परिच्छेदसमूहो गणिपिटकम्, | गणियायारा-गणिकाकारा:-समकायाः । ज्ञाता०६८ । गणानां गणोऽस्यास्तीति गणी-आचार्यस्तस्य पिटकमिव गणिविज्जा-गणि-आचार्य तस्य विद्या-ज्ञानम, सबालपिटकं सर्वस्व भाजनं गणिपिटकम् । सम० १०७ । वृद्धो गच्छो-गणः सोऽस्यास्तीति गणिविद्या । नंदी. गणिनः-आचार्यास्तेषां पिटकमिव पिटकं-सर्वस्वाऽऽधारो | २०५ । गणिपिटकम् । उत्त० ५१३ । द्वादशाङ्गी । आव० ५७ । गणिसंपइ-गणिसम्पदः-आचाराद्यष्टभेदभिन्ना, अष्टौ सम्पगुणगणोऽस्यास्तीति आचार्यस्तस्य पिटकं-सर्वस्वं गणि-। दः । उत्त० ३८ ।
( ३५२ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248