Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 142
________________ गणए ] गणए - गणक:- जोतिषिकः भाण्डागारिको वा । औप० १४ । गणओ-गणशो - बहुशोऽनेकशो वा । सूत्र० ३८६ । गणका - गणितज्ञा भाण्डागारिका इति । ज्योतिषका इत्यपरे । राज० १२१ । अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २ गणग- गणका :- गणितज्ञाः भाण्डागारिकाः । भग० ४६४ । गणका :- ज्योतिषिकाः भाण्डागारिका वा । भग० ३१८ । जं० प्र० १६० । गणचितगो-गणावच्छेदकादिः । बृ० द्वि० २४० आ । गण करे - गणस्य - साधुसमुदायस्यार्थान् - प्रयोजनानि तीति गणार्थंकर :- आहारदिभिरुपष्टम्भकः । २४१ । करो ठाणा ० आव ० गणगं - गणनं - एतावदधीतमेतावच्चाध्येतव्यमिति । ६८ । पाठे स्मृतौ वा गणनम् । आव० ६८ । गणणग्गं - गणनाग्रं - संख्या धर्म्मस्थानात् स्थानं, दशगुणमित्यर्थः । आचा० ३१८ । गणणायग - गणनायकाः - प्रकृतिमहत्तराः । राज० १४० । गणनायकाः- मल्लादिगणमुख्याः । जं० प्र० १६० । गणनायक : - प्रकृतिमहत्तरः । औप० १४ । गणणोवगं - गणनां कराङ्गुलिरेखास्पर्शनादिने कद्वित्रिसंख्यात्मिकामुपगच्छति - उपयाति गणनोपगम् । उत्त० ५४२ । गणति - गणयति - प्रेक्षते, आलोचयति वा । आव० ५३६ । गणथेरा-ये गणस्य लौकिकस्य लोकोत्तरस्य च व्यवस्था कारिणस्तद्भङ्क्तु निग्राहकास्ते गणस्थविरा: । ठाणा ० Jain Education International 2010_05 ५१६ । गणधम्म - मल्लादिगणव्यवस्था जैनानां वा कुलसमुदायो गणः- कोटिकादिस्तद्धर्म्मः तत्सामावारी गणधर्मः । ठाणा० ५१६ । गणधर्म :- मल्लादिगणव्यवस्था । दश० २२ । गणधर - जिनशिष्यविशेषः, आर्यिका प्रतिजागरकः वा साधुविशेषः । ठाणा० १४३ | जिनशिष्यविशेषः आर्यिका - प्रतिजागरको वा साधुविशेषः समयप्रसिद्धः । ठाणा० २४४ । अनुत्तरज्ञानदर्शनादिधर्मगणं धारयतीति गणधरः । दश० १० । आव० ६१ । गणधरता - लब्धिविशेषः । ठाणा० ३३२ | [ गणापु गणधर देवकृतं - अङ्गप्रविष्टं मूलभूतमित्यर्थः । नंदी० २०३ । गणनागुणे - द्विकादि । आचा० ८६ । गणनायग- गणनायकाः - प्रकृतिमहत्तराः । भग० ३१८, ४६३ । गणमूढो-जे गणे ता ऊणं अहियं वा मन्नति सो । नि० ० द्वि० ४१ आ । गणराजा -सेनापतिः । आव० ५१६ । गणराया- गणराजाः - सामन्ताः । भग० ३१७ | आचा० ३७७ । समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजाः सामन्ता इत्यर्थः । भग०३१७ । विशालीनगर्यां शङ्खाभिधो गणराज: । आव ० २१४ । गणसंठिति - गणसंस्थितिः - स्वगच्छकृता मर्यादा | ठाणा० २४१ । गणसंमया - गणसंमताः महत्तरादयः । दश० १०३ । ग सोभकरे - गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादि - धर्मथि नैमित्तिक विद्यासिद्धत्वादिना वा शोभाकरणशीलो गणशोभाकरः । ठाणा० २४१ । सोहकरे - गणस्य यथायोगं प्रायश्चित्तदानादिना शोधिशुद्धि करोतीति गणशोधिकरः । ठाणा० २४१ । हर - यस्त्वाचार्यदेशीयो गुर्वादशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधरः । आचा० ३५३ । गणं-गणसमूहं धारयति - आत्मन्यवस्थापयतीति गणधरः । उत्त० ५५० । निर्ग्रन्थीवर्त्तापकः । बृ० द्वि० २०३ आ । गणधरः-सूत्रकर्त्ता । आव० ३१४ | गणधर : - आचार्यः । प्रज्ञा० ३२७ । आव० ६१ । गणहरा - गणः - एकवाचनाचारयतिसमुदायस्तं धरन्तीति गणधराः, वाचनादिभिर्ज्ञानादिसम्पदां सम्पादकत्वेन गणाधारभूता इति भावः । जं० प्र० १५४ | गणधराःतन्नायका आचार्याः भगवतः सातिशयानन्तरशिष्याः । ठाणा० ४३० । गणा - एकक्रिया वाचनानां साधूनां समुदायाः । ठाणा ०४३०, ४५२ । निवूढपइन्ना जोगा । दश० चू० १५८ । समानवाचनाक्रियाः साधुसमुदायाः । सम० १४ । गणापु - रचाउ । नि० ० प्र० १६ अ । ( ३५१ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248