Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
गंभीरमालिणी ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ गई
मध्यम् । ज्ञाता० २ । अतिमन्द्रः । जं० प्र० ५२६ । गतिनामकर्मोदयसम्पाद्यो जीवपर्यायः । प्रभ० ९८ । अलक्ष्यदन्यादिविकारः । प्रश्न० १३३ । साणुणादि । अनुकूलं गमनं गतिः । आव० २८१ । नि० चू० प्र० १०६ अ । अलक्ष्यमाणान्तर्वृत्तित्वम् । गइकाय-गतिकायः यो भवान्तरगती, स च तेजसकाप्रभ० ७४ । चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ ।। मणलक्षणः । दश० १३४ । गतिकायः-नारकतिर्यङ्जीवा० ३२। गाम्भीर्यः-अलब्धमध्यात्मको गुणः । उत्त० नरामरलक्षणां चतुर्विधां गतिमाश्रित्य कायः । सर्व३५३ । भग्नत्वादिदोषवजितं, शेषजनेन च प्रायेणालक्ष- | सत्त्वानामपान्तरालगतौ वा य: कायः । आव० ७६७ । गीयमध्यभागं स्थानं गम्भीरम् । व्य० प्र० ६२ अ । | गइचरमे-य: पृच्छासमये सामर्थ्यान्मनुष्यगतिरूपे पर्याये अलब्धमध्यः । उत्त० ५५४ । अलब्धस्ताघम् । जीवा०, वर्तमानोऽनन्तरं न किमपि गतिपर्यायमवाप्स्यति किन्तु १२३ । निपुणशिल्पिनिष्पादिततयाऽलब्धस्वरूपमध्यम् । मुक्त एव भविता स: गतिचरमः । प्रज्ञा० २४५ । जीवा० २६६ । मन्मथोद्दीपि । जीवा० २७६ । स्वर- गइतसत्त-नामकर्मोदयाभिनिवृत्तर
भादगतित्रसत्वम्। विशेषः । नि० चू० प्र० २७८ अ । गम्भीरः-खेदसहः । आचा० ६७ । - आचा० ३ । अतीवोत्कट: । जीवा० १०७ । प्रज्ञा० गइप्पवाए-गतेः प्रपातः गतिप्रपातः । गतिशब्दप्रवृत्तिरुप८१ । गम्भीरं-अप्रकाशम् । दश० १७५, २०४ । निपततीत्यर्थः । प्रज्ञा० ३२८ । । अवनतम् । ज्ञाता० १५ । गम्भीरः-द्राक्षाचन्दनलताद्या- गइप्पवायं-गतिः प्रोद्यते-प्ररूप्यते यत्र तद्गतिप्रवाद च्छादितप्रदेशः । विशे० १२६३ ।।
गतेर्वा प्रवृत्तेः क्रियायाः प्रपात:-प्रपतनसम्भवः प्रयोगागंभीरमालिणी-अन्तरनदी, गम्भीरं जलं मलते-धारय- दिष्वर्थेषु वर्तनं गतिप्रपातस्तत्प्रतिपादकमध्ययनं गतिप्रपातं तीति गम्भीरमालिनी । जं० प्र० ३५७ ।
तत् । भग० ३८० । गंभीरमालिणीओ-नदीविशेषः । ठाणा० ८० । गइरडया-गती रतिः-आसक्तिः प्रीतिर्येषान्ते गतिरगंभीरलोमहरिसो-गम्भीर:-अतीवोत्कटो रोमहर्षो-रोमो- तिकाः । सूर्य० २८१ । द्वर्षोभयवशाद् यस्मात् स: गम्भीररोमहर्षः । जीवा० गइरतिया-गती रति:-आसक्ति: प्रीतिर्येषान्ते गतिरति. १०७ ।
काः । जीवा० ३४६ । गंभीरविजय-गम्भीरविजयः-गम्भीरमप्रकाशं विजयः- गइरागइ-द्वयोर्द्वयोः पदयोविशेषणं विशेष्यतयाऽनुकूलं आश्रयः । दश० २०४ ।
गमनं गतिः, प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः । गंभीरशब्द-गम्भीरशब्द मेघस्येव । सम० ६३ ।
गतिश्चागतिश्च गत्यागती । आव० २८१ ।। गंभीरसाणणाए-गम्भीरसानुनाद:-सामायिकदानस्य स्था. गइलक्खण-गमनं गतिः-देशान्तरप्राप्तिः. लक्ष्यतेऽनेनेति नम् । आव० ४७० ।
लक्षणं, गतिलक्षणमस्येति गतिलक्षणः । उत्त० ५५६ ।। गंभीरा-अत्थाघा । नि० चू० प्र० ३३६ अ । गइल्लऐणं-गतेन । बृ० प्र० २७ आ । गंमुणिग-फलविशेषः । नि० चू० द्वि० ११६ अ। गइसमावण्णे-गतिसमापन्नः-गतियुक्तः । सूर्य ० १६७ । गइंद-गजेन्द्रः । ज्ञाता० ६५ ।।
गई-तत्र गम्यते-नरयिकादिगतिकर्मोदयवशादवाप्यते इति गइ-गति:-पदवी । आचा० २२४ । गत्यर्थानां ज्ञानार्थ- गति:-नैरयिकत्वादिपर्यायपरिणति: । प्रज्ञा० २८५ । तया हिताहितलक्षणा स्वरूपपरिच्छित्तिः । उत्त० ४७२।। गमनं गतिः-प्राप्तिरिति । प्रज्ञा० ३२८ । गम्यतेगमनं गति:-देशान्तरप्राप्तिः । उत्त० ५५६ । गति- तथाविधकर्मसचिवैः प्राप्यते इति गतिः-नारकत्वादिरवादीनां गमनपरिणामः । विशे० २६७ । गतिशब्देन- पर्यायपरिणतिः । प्रज्ञा० ४६६ । तथापरिणामवृत्तिः । मनुष्यगतेर्जीवापगमः । जं० प्र० १५४ । विहायोगति- दश० ७० । गति:-प्रवृत्तिः । विशे० २२०, २२२ । नामोदयसम्पाद्या गतिरूपा । भग० ६४३ । गति:- ठाणा० ४६४ । प्रज्ञापकस्थानापेक्षया मृत्वाऽन्यत्र गमनम्।
( ३४६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248