________________
गंभीरमालिणी ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ गई
मध्यम् । ज्ञाता० २ । अतिमन्द्रः । जं० प्र० ५२६ । गतिनामकर्मोदयसम्पाद्यो जीवपर्यायः । प्रभ० ९८ । अलक्ष्यदन्यादिविकारः । प्रश्न० १३३ । साणुणादि । अनुकूलं गमनं गतिः । आव० २८१ । नि० चू० प्र० १०६ अ । अलक्ष्यमाणान्तर्वृत्तित्वम् । गइकाय-गतिकायः यो भवान्तरगती, स च तेजसकाप्रभ० ७४ । चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ ।। मणलक्षणः । दश० १३४ । गतिकायः-नारकतिर्यङ्जीवा० ३२। गाम्भीर्यः-अलब्धमध्यात्मको गुणः । उत्त० नरामरलक्षणां चतुर्विधां गतिमाश्रित्य कायः । सर्व३५३ । भग्नत्वादिदोषवजितं, शेषजनेन च प्रायेणालक्ष- | सत्त्वानामपान्तरालगतौ वा य: कायः । आव० ७६७ । गीयमध्यभागं स्थानं गम्भीरम् । व्य० प्र० ६२ अ । | गइचरमे-य: पृच्छासमये सामर्थ्यान्मनुष्यगतिरूपे पर्याये अलब्धमध्यः । उत्त० ५५४ । अलब्धस्ताघम् । जीवा०, वर्तमानोऽनन्तरं न किमपि गतिपर्यायमवाप्स्यति किन्तु १२३ । निपुणशिल्पिनिष्पादिततयाऽलब्धस्वरूपमध्यम् । मुक्त एव भविता स: गतिचरमः । प्रज्ञा० २४५ । जीवा० २६६ । मन्मथोद्दीपि । जीवा० २७६ । स्वर- गइतसत्त-नामकर्मोदयाभिनिवृत्तर
भादगतित्रसत्वम्। विशेषः । नि० चू० प्र० २७८ अ । गम्भीरः-खेदसहः । आचा० ६७ । - आचा० ३ । अतीवोत्कट: । जीवा० १०७ । प्रज्ञा० गइप्पवाए-गतेः प्रपातः गतिप्रपातः । गतिशब्दप्रवृत्तिरुप८१ । गम्भीरं-अप्रकाशम् । दश० १७५, २०४ । निपततीत्यर्थः । प्रज्ञा० ३२८ । । अवनतम् । ज्ञाता० १५ । गम्भीरः-द्राक्षाचन्दनलताद्या- गइप्पवायं-गतिः प्रोद्यते-प्ररूप्यते यत्र तद्गतिप्रवाद च्छादितप्रदेशः । विशे० १२६३ ।।
गतेर्वा प्रवृत्तेः क्रियायाः प्रपात:-प्रपतनसम्भवः प्रयोगागंभीरमालिणी-अन्तरनदी, गम्भीरं जलं मलते-धारय- दिष्वर्थेषु वर्तनं गतिप्रपातस्तत्प्रतिपादकमध्ययनं गतिप्रपातं तीति गम्भीरमालिनी । जं० प्र० ३५७ ।
तत् । भग० ३८० । गंभीरमालिणीओ-नदीविशेषः । ठाणा० ८० । गइरडया-गती रतिः-आसक्तिः प्रीतिर्येषान्ते गतिरगंभीरलोमहरिसो-गम्भीर:-अतीवोत्कटो रोमहर्षो-रोमो- तिकाः । सूर्य० २८१ । द्वर्षोभयवशाद् यस्मात् स: गम्भीररोमहर्षः । जीवा० गइरतिया-गती रति:-आसक्ति: प्रीतिर्येषान्ते गतिरति. १०७ ।
काः । जीवा० ३४६ । गंभीरविजय-गम्भीरविजयः-गम्भीरमप्रकाशं विजयः- गइरागइ-द्वयोर्द्वयोः पदयोविशेषणं विशेष्यतयाऽनुकूलं आश्रयः । दश० २०४ ।
गमनं गतिः, प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः । गंभीरशब्द-गम्भीरशब्द मेघस्येव । सम० ६३ ।
गतिश्चागतिश्च गत्यागती । आव० २८१ ।। गंभीरसाणणाए-गम्भीरसानुनाद:-सामायिकदानस्य स्था. गइलक्खण-गमनं गतिः-देशान्तरप्राप्तिः. लक्ष्यतेऽनेनेति नम् । आव० ४७० ।
लक्षणं, गतिलक्षणमस्येति गतिलक्षणः । उत्त० ५५६ ।। गंभीरा-अत्थाघा । नि० चू० प्र० ३३६ अ । गइल्लऐणं-गतेन । बृ० प्र० २७ आ । गंमुणिग-फलविशेषः । नि० चू० द्वि० ११६ अ। गइसमावण्णे-गतिसमापन्नः-गतियुक्तः । सूर्य ० १६७ । गइंद-गजेन्द्रः । ज्ञाता० ६५ ।।
गई-तत्र गम्यते-नरयिकादिगतिकर्मोदयवशादवाप्यते इति गइ-गति:-पदवी । आचा० २२४ । गत्यर्थानां ज्ञानार्थ- गति:-नैरयिकत्वादिपर्यायपरिणति: । प्रज्ञा० २८५ । तया हिताहितलक्षणा स्वरूपपरिच्छित्तिः । उत्त० ४७२।। गमनं गतिः-प्राप्तिरिति । प्रज्ञा० ३२८ । गम्यतेगमनं गति:-देशान्तरप्राप्तिः । उत्त० ५५६ । गति- तथाविधकर्मसचिवैः प्राप्यते इति गतिः-नारकत्वादिरवादीनां गमनपरिणामः । विशे० २६७ । गतिशब्देन- पर्यायपरिणतिः । प्रज्ञा० ४६६ । तथापरिणामवृत्तिः । मनुष्यगतेर्जीवापगमः । जं० प्र० १५४ । विहायोगति- दश० ७० । गति:-प्रवृत्तिः । विशे० २२०, २२२ । नामोदयसम्पाद्या गतिरूपा । भग० ६४३ । गति:- ठाणा० ४६४ । प्रज्ञापकस्थानापेक्षया मृत्वाऽन्यत्र गमनम्।
( ३४६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org