________________
गंधव्वणागदत्तो ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ गंभीर
गंधव्वणागदत्तो-गन्धर्वनागदत्त:-कषायप्रतिक्रमणोदाहरणे गान्धार:- द्रव्यव्युत्सर्गे देशविशेषः । आव० ७१६, ७२० । गान्धर्वप्रियः श्रेष्ठिपत्रः । आव० ५६५ ।
गन्धो विद्यते यत्र स एव गन्धारो, गन्धवाहविशेषः । गंधवनगर-गन्धर्वनगरं-आकाशे व्यन्तरकृतं नगराकार- ठाणा० ३६३ । गान्धारः गन्धो विद्यते यस्य स प्रतिबिम्बम् । भग० १६६ ।
गन्धारः, स एव गान्धारः-गन्धवाहविशेषः । अनु० गंधवनयर-गन्धर्वनगरं-यत् चक्रवादिनगरस्योत्पात- १२७ । वीतभयनगरे श्रावकः । उत्त० १६ । जनपदसूचनाय संध्यासमये तस्य नगरस्योपरि द्वितीयं नगरं विशेषः । नि० चू० प्र० ३४८ आ । प्राकाराट्टलकादिसंस्थितं दृश्यते । व्य० द्वि० २४१ अ। गंधारओ-श्रावकविशेषः । आव २६८ । गंधव्वपन्नगो-गन्धर्वप्रज्ञकः । आव० १४४ । गंधारगाम-सप्तस्वरे तृतीयः स्वरः, संगीते ग्रामविशेषः । गंधव्वलिवी-लिपिविशेषः । प्रज्ञा० ५६ ।
ठाणा० ३६३ । गंधव्वसमय-गन्धर्वसमयः-नाट्यसमयः । जीवा० २६६। गंधारजणवए-गान्धारजनपद:-गन्धिलावत्यां जनपदविजं० प्र० १०१ ।
शेषः । आव० ११६ । गंधव्वा-नारुजातिविशेषः । जं० प्र० १९३ । वाणव्यन्तर- गंधारी-गान्धारी-बलकोट्टलघुभार्या । उत्त० ३५४ । भेदविशेषः । प्रज्ञा० ६६ ।
अन्तकृद्दशानां पञ्चमवर्गस्य तृतीयमध्ययनम् । अन्त० । गंधविया-गान्धविका:-सङ्गीतकलानिपुणः । दश० ४४, | १५ । कृष्णवासुदेवस्य राज्ञी । अन्त० १८ । चत्वारि
महाविद्यायां द्वितीया । आव० १४४ । गंधसमिद्धो-गन्धसमृद्धः-गन्धिलावत्यां वैताढ्यपर्वते गा- गंधावई-गन्धापाती; वृत्तवैताढ्यम् । जं० प्र० ३७६ । न्धारजनपदे नगरविशेषः । आव० ११६ ।
गन्धापाती वृत्तवैतादयः हरिवर्षस्य पर्वतः । जीवा०३२६ । गंधसमुग्गय-गन्धद्रव्यरतिविशिष्टः परिपूर्ण भृतः समु
गंधिए-गंधिकाः-गन्धावासाः । भग० ४७७ । द्गकः गन्धसमुद्गकः । प्रज्ञा० ६०० ।
गंधिला-विजयविशेषः । ठाणा०८०।। गंधसमुद्धं-विद्यामन्त्रद्वारविवरणे धनदेवनगरम् । पिण्ड०
गंधिलाइ-गन्धिलावत्याः-शीतोदोत्तरकूलवतिनोऽष्टमवि१४१ ।
जयः । जं० प्र० ३१४ ।। गंधसयं-गन्धशतं-गन्धाङ्गशतम् । जीवा० १३५ ।।
गंधिलावई-गन्धिलावती विजयः । जं० प्र० ३५७ ।। गंधहत्थी-गन्धहस्ती-हस्तीविशेषः। भग०७ । अनु
गंधिलावईकूडे-गन्धिलावतीकूटम् । जं० प्र० ३१३ । योगप्रकाण्डः । व्य० प्र० २५८ ।
गंधिलावती-धातकीखण्डे विजयविशेषः । ठाणा० ८० । गंधहस्ती-आचार्य विशेषः । आचा०१।
गंधिलावतीविजए-गन्धिलावतीविजयः । आव० ११६ । गंधहारगान्धहारक:-चिलातदेशनिवासी ग्लेविला गंधिले-गन्धिलो विजयः । जं० प्र० ३५७ । प्रभ० १४ ।
गंधोदय-गन्धः-आमोदस्तत्प्रधानमुदकं-जलं गन्धोदकम् । गंधांगं-वालकप्रियङ्गुपन्नकदमनकत्वक्कन्दनोशीरदेवदा- । उत्त० ३६६ । गन्धोदक-कुडकुमादिमिश्रितम् । ज० दि । आचा० ६१ । जातिकुसुमादिद्रव्यः । आचा०
प्र० ३६४ । • ४१८ ।
गंधोवरए-गन्धापवरक: । दश० ६१ । गंधा-म्लेच्छविशेषः । प्रज्ञा०५५। गंधयुक्तीकृता गंधा। गंभीर-गम्भीर:-अन्तकृद्दशानां प्रथमवर्गस्य चतुर्थमध्ययनि० चू० प्र० १४४ आ ।
नम् । अन्त०१ । गम्भीर:-परैरलब्धमध्यो निरूपमगंधापाति-नवमकूटः । ठाणा० ७२ ।
ज्ञानवत्त्वेऽपि रहः कृतपरदुश्चरितानामपरिस्रावित्वात् हर्षगंधावाती-गन्धापाती। ठाणा० ७१ ।
शोकादिकारणसद्धावेऽपि तद्विकारादर्शनाद्वा । जं० प्र० गंधार-गान्धारं-जनपदविशेषः । उत्त० २९९, ३०४ ।। १४६ । अलब्धमध्यभागः । जीवा० १८८ । अलब्ध
( ३४८ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org