Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 146
________________ गमयति ]. अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०२ [गया गमयति-स्केटयति प्रापयति वा शिवम् । नंदी० २३ । गयग्गपदग्गो-गजाग्रपदक-यत्र इन्द्ररावणस्य पदानिगमा-गमा:-अर्थगमा गृह्यन्ते अर्थपरिच्छेदाः। सम० १०८। देवताप्रभावेणोत्थितानि । तेन प्रसिद्ध दशार्णकूटम् । वस्तुपरिच्छेदप्रकाराः नामादयः । उत्त० ३४२ । अर्थ- आव ० ६६६ : ....... परिच्छित्तिप्रकाराः । उत्त० ७१३ । भङ्गका गणितादि- गयग्गपय-गजाग्रपदो दशार्णकूटवर्ती। आचा०:४१८ । विशेषाश्च गमाः-सदृशपाठाः । विशे० २६८ । प्रकारा:- गयग्गपादगो-गजाग्रपादकः दशार्णकूटापरनामा । आव० द्विरुच्चारणीयाणि पदानि । बृ० द्वि० १५६ आ । भङ्ग- ३५६ । गणितादय:-सदृशपाठा वा । बृ० तृ० ११० आ । | गयग्गोपवतो-पर्वतविशेष: । नि० चू० प्र०-३४१ अ । गमागमसंववहारो-गमागमसंव्यवहारः । आव० ३६५। गयछाया-गजछाया । प्रज्ञा० ३२७ । गमि:-अयमनेकार्थत्वाद्धातूनामवस्थाने वर्त्तते । दश०७०। गयजोही । ज्ञाता० ३८ । गमिओ-ज्ञापित: । आव० ६२७ । गयणंफुसे-गगनस्पर्शा-अतिप्रबलतया न भोऽङ्गणव्यापिना । गमिर्क-गमा अस्य विद्यन्त इति । आव० २५ । दृष्टि. उत्त० ४६ । वादः । नंदी० २०३ । गयण्हाण-गजस्नानम् । दश० २२६ । गमित्तए-गन्तुम् । उत्त० ३४० ।। गयतालुए-गजतालुकम् । प्रज्ञा० ३६१ । । गमेइ-गमयति । आव० १७२ । . गयतेये-गततेजाः । भग० ६८४ । गमेय-म्लेच्छविशेषः । प्रज्ञा० ५५ । गयत्थरणो- । नि० चू० द्वि० ६१ अ । गमो-पकारो। नि० चू. प्र० ११५ आ। गयदंतसंठिते-गजदन्तसंस्थितम् । सूर्य० १३० । गम्मधम्म-गम्यधर्म:-यथा दक्षिणापथे मातुलहिता गम्या गयनियत्त-अनुसंपन्ना एवात्मीयेन व्यक्त विहाडादिना समं उतरापथे पुनरगम्यैव । दश० २२ । गतास्तस्य च कालगततया प्रतिभग्नत्वादिना वा कारगम्मो-गम्यो गमनीयो वा अष्टादशानां कराणाम्, असते णेन प्रत्यागन्तव्यं नाभवततः प्रत्यागच्छन्तस्तं साधुसवा बुद्धयादीन् गुणान् ग्रामः । बृ० प्र० १८१ अ । संपद्यते । व्य० द्वि० ३७६ अ । गम्य:-परिभवस्थानम् । प्रश्न० १२० । | गयपुरं-गजपुरं-कुरुजनपदे आर्यक्षेत्रम् । प्रज्ञा० ५५ । गय-गत:-स्थितः। जीवा० १६४ । प्रज्ञा० ६१ । गतः । कुरुजनपदे नगरविशेषः । आव० १४५ । शान्तिकून्यू. ज्ञाता० ११८ । चीर्णम् । सूर्य० २२ । गजः । प्रश्न नाथजन्मभूमिः । आव० १६० । पांडवानां राजधानी। ७३ । प्रथमस्वप्ननाम । ज्ञाता० २० । गतः-आश्रितः। आव० ३६५ । यत्र धनश्रीजीवइभ्यधारकश स्य भग० १६१ । गदा-लकूटविशेपः । प्रश्न २१ । दुहिता सर्वाङ्गसुन्दरी च्युता । आव० ३६४ । गयउर-गजपुरं नगरविशेषः । उत्त० १०६, ३५४, ३५५॥ गयमच्छर-गतमत्सर:-परस्परासहनवजितो निर्मसको वा। गयकंठ-गजकण्ठः-हस्तिकण्ठप्रमाणो रत्नविशेषः । जीवा० - ज्ञाता० २३१ । २३४ । गयमागम-गतागमः । व्य० द्वि० १५८ अ । गयकण्णो-गजकर्णः अन्तरद्वीपविशेषः । जीवा० १४४।। गयमारिणि-गुच्छविशेषः । प्रज्ञा० ३२ । गयकन्नदीवे-अन्तरद्वीपविशेषः । ठाणा० २२६ । गयलक्खणं । ज्ञाता० । ३८ । गयकन्ना-गयकन्नान्तीपे मनुष्यविशेषः । ठाणा० २२६ । गयविक्कमसंठिते-गजविक्रमसंस्थितम् । सूर्य० १३० । गजकर्णनामा अन्तर्वीपः । प्रज्ञा० ५० । | गयसुकुमाल-गजसुकुमाल:-अनगारविशेषः । उत्त० गयकलमे-गजकलभ:-करिपोतः । प्रज्ञा० ३६० । । ५८२ । वसुदेवपुत्रः । आव० २७३ । प्रद्वषविषये गयग्गपदगं-गजाग्रपदक-योगसंग्रहेऽनिश्रितोपधानदृष्टान्ते | दृष्टान्तः । आव० ४०४ । पितृवने श्वशुरदग्धः । मर० । एडकाक्षनगरे पर्वतविशेषः । आव० ६६६ । | राया-गदा-प्रहरणविशेषः । औप०३ । गता-स्थिता । ( ३५५ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248