________________
गमयति ].
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०२
[गया
गमयति-स्केटयति प्रापयति वा शिवम् । नंदी० २३ । गयग्गपदग्गो-गजाग्रपदक-यत्र इन्द्ररावणस्य पदानिगमा-गमा:-अर्थगमा गृह्यन्ते अर्थपरिच्छेदाः। सम० १०८। देवताप्रभावेणोत्थितानि । तेन प्रसिद्ध दशार्णकूटम् । वस्तुपरिच्छेदप्रकाराः नामादयः । उत्त० ३४२ । अर्थ- आव ० ६६६ : ....... परिच्छित्तिप्रकाराः । उत्त० ७१३ । भङ्गका गणितादि- गयग्गपय-गजाग्रपदो दशार्णकूटवर्ती। आचा०:४१८ । विशेषाश्च गमाः-सदृशपाठाः । विशे० २६८ । प्रकारा:- गयग्गपादगो-गजाग्रपादकः दशार्णकूटापरनामा । आव० द्विरुच्चारणीयाणि पदानि । बृ० द्वि० १५६ आ । भङ्ग- ३५६ । गणितादय:-सदृशपाठा वा । बृ० तृ० ११० आ ।
| गयग्गोपवतो-पर्वतविशेष: । नि० चू० प्र०-३४१ अ । गमागमसंववहारो-गमागमसंव्यवहारः । आव० ३६५। गयछाया-गजछाया । प्रज्ञा० ३२७ । गमि:-अयमनेकार्थत्वाद्धातूनामवस्थाने वर्त्तते । दश०७०। गयजोही
। ज्ञाता० ३८ । गमिओ-ज्ञापित: । आव० ६२७ ।
गयणंफुसे-गगनस्पर्शा-अतिप्रबलतया न भोऽङ्गणव्यापिना । गमिर्क-गमा अस्य विद्यन्त इति । आव० २५ । दृष्टि. उत्त० ४६ । वादः । नंदी० २०३ ।
गयण्हाण-गजस्नानम् । दश० २२६ । गमित्तए-गन्तुम् । उत्त० ३४० ।।
गयतालुए-गजतालुकम् । प्रज्ञा० ३६१ । । गमेइ-गमयति । आव० १७२ । .
गयतेये-गततेजाः । भग० ६८४ । गमेय-म्लेच्छविशेषः । प्रज्ञा० ५५ ।
गयत्थरणो- । नि० चू० द्वि० ६१ अ । गमो-पकारो। नि० चू. प्र० ११५ आ।
गयदंतसंठिते-गजदन्तसंस्थितम् । सूर्य० १३० । गम्मधम्म-गम्यधर्म:-यथा दक्षिणापथे मातुलहिता गम्या गयनियत्त-अनुसंपन्ना एवात्मीयेन व्यक्त विहाडादिना समं उतरापथे पुनरगम्यैव । दश० २२ ।
गतास्तस्य च कालगततया प्रतिभग्नत्वादिना वा कारगम्मो-गम्यो गमनीयो वा अष्टादशानां कराणाम्, असते
णेन प्रत्यागन्तव्यं नाभवततः प्रत्यागच्छन्तस्तं साधुसवा बुद्धयादीन् गुणान् ग्रामः । बृ० प्र० १८१ अ । संपद्यते । व्य० द्वि० ३७६ अ । गम्य:-परिभवस्थानम् । प्रश्न० १२० ।
| गयपुरं-गजपुरं-कुरुजनपदे आर्यक्षेत्रम् । प्रज्ञा० ५५ । गय-गत:-स्थितः। जीवा० १६४ । प्रज्ञा० ६१ । गतः । कुरुजनपदे नगरविशेषः । आव० १४५ । शान्तिकून्यू. ज्ञाता० ११८ । चीर्णम् । सूर्य० २२ । गजः । प्रश्न नाथजन्मभूमिः । आव० १६० । पांडवानां राजधानी। ७३ । प्रथमस्वप्ननाम । ज्ञाता० २० । गतः-आश्रितः। आव० ३६५ । यत्र धनश्रीजीवइभ्यधारकश स्य भग० १६१ । गदा-लकूटविशेपः । प्रश्न २१ । दुहिता सर्वाङ्गसुन्दरी च्युता । आव० ३६४ । गयउर-गजपुरं नगरविशेषः । उत्त० १०६, ३५४, ३५५॥ गयमच्छर-गतमत्सर:-परस्परासहनवजितो निर्मसको वा। गयकंठ-गजकण्ठः-हस्तिकण्ठप्रमाणो रत्नविशेषः । जीवा० - ज्ञाता० २३१ । २३४ ।
गयमागम-गतागमः । व्य० द्वि० १५८ अ । गयकण्णो-गजकर्णः अन्तरद्वीपविशेषः । जीवा० १४४।। गयमारिणि-गुच्छविशेषः । प्रज्ञा० ३२ । गयकन्नदीवे-अन्तरद्वीपविशेषः । ठाणा० २२६ । गयलक्खणं
। ज्ञाता० । ३८ । गयकन्ना-गयकन्नान्तीपे मनुष्यविशेषः । ठाणा० २२६ । गयविक्कमसंठिते-गजविक्रमसंस्थितम् । सूर्य० १३० । गजकर्णनामा अन्तर्वीपः । प्रज्ञा० ५० ।
| गयसुकुमाल-गजसुकुमाल:-अनगारविशेषः । उत्त० गयकलमे-गजकलभ:-करिपोतः । प्रज्ञा० ३६० । । ५८२ । वसुदेवपुत्रः । आव० २७३ । प्रद्वषविषये गयग्गपदगं-गजाग्रपदक-योगसंग्रहेऽनिश्रितोपधानदृष्टान्ते | दृष्टान्तः । आव० ४०४ । पितृवने श्वशुरदग्धः । मर० । एडकाक्षनगरे पर्वतविशेषः । आव० ६६६ । | राया-गदा-प्रहरणविशेषः । औप०३ । गता-स्थिता ।
( ३५५ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org