________________
गयागत ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[गरलासणं
ज्ञाता० १७ ।
गर्हा-जुगुप्सा । दश० १४४ । गहणं गर्हा-दुश्चरितं गयागत-अव्यक्ता, अविहाडा, अदेशिका, अभाषिका प्रति कुत्सा । ठाणा० ४३ । गर्दा-गर्हणं, परसाक्षिकी वा अन्यं साधुमुपसंपद्यते, अस्माकममुकप्रदेशेन यथा वा कुत्सा, षड़भेदभिन्नं प्रतिक्रमणमेव, प्रतिक्रमणस्य सप्तमं यत्र तेषां गन्तव्यं तत्र ये विवक्षितसाधोरन्येऽव्यक्तवि.
नाम । आव० ५५२ ।। हाडादयो गन्तुकामास्तान् ब्रुवते वयं युष्माभिः सह गरिहाहि-गर्हणं गुरुसमक्षं निन्दनमेव । ज्ञाता० २०६ । गमिष्यामस्तत्र यत्र गन्तुकामस्ततो यदि प्रत्यागच्छन्ति गरिहिअ-गहितं निन्द्यम् । आव० ४७८ । निन्दितः । तदैतत् गतागतम् । व्य० द्वि० ३७६ अ । । दश० १६७ । गया(ज्ज)लं-उद्वेल्यमानं परिधीयमानं वा गर्जयति । गरिहिइ-गर्हति लोकसमक्षं कुत्सति । भग० १६६ । जीवा० २६६ ।
गरु-अध:पतन हेतुरयोगोलकादिगतो गुरुः । अनु० ११० । गर-य आहारं स्तम्भयति कामणं वा गरः । ओघ० १६६। गन्धद्रव्यविशेषः । नि० चू० प्र० २७६ आ । गराद्यपरनाम । जं० प्र० ४६४ । गरः-विषम् । भग० गरुगी-जा इत्थी जस्स साहस्म माउलहियादिया भव्वा १८२ ।
सा गगी भण्णत । नि० चू प्र० ११० अ । गरण-करणः - विपरिणामहेतुः । नग ६५ । विषम् । गरुड
। व्य० प्र० १६५ अ । उत्त० ४२६ ।
गरुडवूहो-गरुडव्यूहः कोणिकस्य युद्धे सैन्यरचना । आव ० गरलिगाबद्धं-णिविखतं । नि० चू० प्र० ८३ आ । ६८४ । गरुडाकारसैन्यविन्न्यासविशेषः । प्रश्न० ४७ । गरहं-गर्हा-निन्दा, जुगुप्सा । उत्त० ६४ ।
सैन्यस्य व्यूह विशेष: । भग० ३१७ । गरहइ-आत्मनैव गर्हते-निन्दति । भग० ५८ । गरुडवेग:-देवविशेषः । जं० प्र० ३५६ । गरहणय-गर्हणं-परसमक्षमात्मदोषोद्भावनम् । भग० | गरयं-गुरुकं-बादरम् । प्रश्न० ३६ । ७२७ ।
गरुयनिवतितं-गुरुकनिपतितं विद्युदादिगुरुकद्रव्यनिपातगरहणा-कुत्सनान्येव च गर्हणीयसमक्षाणि । औप० जनितध्वनिः । प्रश्न० ५१ ।
१०३ । गर्हणीयसमक्षं कुत्सा । अन्त० १८ । गरुल-गरुडः सुपर्णः । प्रश्न० ८ । गरुड:-सुपर्णकुमारगरहणाते-लोकसमक्षदायकादिनिन्दा गर्हता। प्रश्न०१०६ ।। जातीयः वेणु देवः । ठाणा० ६६ । गरुडा गरुडध्वजाः गरहणिज्जे-गहणीयः समक्षमेव । ज्ञाता० ६६ । सुपर्णकुमाराः । प्रश्न० ६६ । गरुडलांछनत्वात् गरुडः । गरहह-जनसमक्षं निन्दां कुरुत । भग० २१६ । सम० ६२ । गरुडा:-सुवर्णकुमारा: । राज० १२३ । गरहा-गुरुसाक्षिका आत्मनो निन्दा गर्दा । ठाणा०२१४ । गरुडः गरुडध्वजः । भग० १३५ । सुवर्णकुमाराः । गरहिए-गह याणि दास्यादि कुलानि । आचा० ३२७ । ज्ञाता० १०६ । गरुडध्वजा:-सुपर्णकुमारा इत्यर्थः । गरहिज्जा-गुरुसाक्षिका । ठाणा० १३७ ।
सम० १५५ । गरहित्तए-गर्हितुं गुरुसमक्षं तानेव जुगुप्सितम् । ठाणा० | गरुलदेवे-गरुडदेव:-गरुडो गरुडजातीयो वेणदेवनामा
मतान्तरेण गरुडवेगनामा वा देवः । जं० प्र० ४, ३५५ । गरहित्ता-गहणं जनसमक्ष निन्दा विधाय । भग० २२७ ।
गरुलपविखयं-एकत उभयतो वा स्कन्धोपरि वस्त्राञ्चगराइ-गरादि गरं वा । जं० प्र० ४६३ ।
लानामारोपणरूपम् । बृ० त० २५४ अ । एकत उभगरिदैव-एकास्थिकभेदविशेषः । भग० ८०३ ।
यतो वा स्कन्धोपरि कल्पाञ्चलनामारोपणरूपम् । बृ० गरिहंति-गर्हन्ते-कुत्सन्ति । दश० १८८ ।
प्र. १२५ अ । गरिहा-आलोचना, विकटना, शुद्धिः, सद्भावदायणा | गरुलवूह-गरुडव्यूहम् । निरय० १८ । णिदणा गरहणा विउट्टणं सल्लुद्धरणं च । ओघ० २२५ । गरुलासणं-गरुडासनं-यस्यासनस्याधोभागे गरुडो व्य
( ३५६ )
CI
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org