________________
गरुलोववाए]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ गवलसामला
वस्थितिः सः । जीवा० २०० ।
गली-गलिः - दुष्टाश्वः । उत्त० ६२ । गिलत्येव केवलं गरुलोववाए-गरुडोपपातः कालिकसूत्रविशेषः । नंदी न तु वहति-गच्छति वेति गलिः-दुष्टाश्वो दुष्टगोणो २०७ ।
वा । उत्त० ४६ । गजिकृत-गजिता । ठाणा० २७० ।
गलेरवं-यो गलेनात्यन्तं रटति । आव० ६६१ । । -दारुसंक्रमस्य भेदः । आचा० २०२ ।
गल्ल-कपोलः । उपा० २१ ।। गर्दभक-कुमुदम् । दश० १८५ । प्राणिविशेषः । आचा०
गल्लोदए-गल्लोदकाः । दश० १०४ । ३७६ ।
गवं-मृगादिपशुः । सूत्र ७२ । गर्दभिल्लः-नृपतिविशेषः । ६० तृ० १५६ अ । गवए-गवाकृतिराटव्यो जीवविशेषः । बृ० द्वि० १०६ अ । गर्भोत्पादनं-गर्भपातनम् । व्य० प्र० १६३ आ । गवओ-गोणागिती गवओ। नि० चू० प्र० ४७ आ । गलतिया-गलन्तिका गर्गरी । आव०६६२ । ।
गवक्खए-गवाक्षः । आव० ६७६ । गल-गलं-बडिशम् । विपा०८० । प्रश्न० १३, ५७ ।। गवख्खजाल-गवाक्षजालं-गवाक्षाकृतिरत्नविशेषो दामबिडिषम् । ज्ञाता० २३४ । आचा० ३८ । उत्त० ममहः । जीवा, १८१. २०५, ३६१ । ज. . ४६० । विघ्नो नागे। विशे० २२ । गल: । ओघ० १८० । दंडगस्स अती लोहकंटगो कज्जति । नि० चू० गवक्खसंठिओ-गवाक्षसस्थितः-वातायनसस्थितः । मावा प्र० २१५ अ।
२७६ । गलइ-अनन्तजीववनस्पतिभेदः । भग०८०४ । गवक्खो- गवाक्ष:-वातायन: । जीवा० २७६ । प्रश्न गलओ-गलः । आव० ४०५ । ग्रीवा । आव. २०३ ।। १३८ । नंदी० ७३ । गलओस-म्लेच्छविशेषः । प्रज्ञा० ५५ ।
गवच्छ-आच्छादनम् । जं० प्र० ५८ । गलकः-स्वरभंगः । बृ० प्र० ६१ अ ।
गवच्छिता-गवच्छ-आच्छादनं गवच्छा सजाता एष्विति गलकवोला-गलकपोलौ । जीवा० २७५ ।
गवच्छिकाः (ताः) । राज० ७१ । गलकुक्कुटी-गल एव कुक्कुटी । पिण्ड १७३ । गवत्थिया-गवस्था-आच्छादनम् । जीवा० २१४ । गलगहिओ-गल गृहीतः । आव० ३४६ ।
गवय-वन गवः । जं० प्र० १२४ । आटव्यः पशुविशेषः । गलच्छल्लं-गलगृहणम् । प्रश्न ५६ ।
प्रश्न० ३८ । गवयः द्विखुरश्चतुष्पदः । जीवा. ३८ । गलणं
। नि० चू० प्र० २३२ आ । गवाकृतिर्वत्लकण्ठः । प्रश्न० ७ । द्विखुरचतुष्पदविशेषः । गलत्थल्ला-हस्तेन गलग्रहणरूपा । ज्ञाता० १६८ । प्रज्ञा० ४५ । गलयंत्र-यन्त्रविशेषः । दश० २७० ।
गवलं-महिषीशृङ्गम् । आचा० २६ । उत्त० ६५२ । पललाय-गललातानि कण्ठे न्यस्तानि वरभूषणानि । जं. ज्ञाता० १०१ । महिषं शृङ्गम् । जीवा० १६४ । प्रज्ञा० प्र० २६५ ।
६१ । माहिषं शृङ्ग उपरितनत्वग्भागापसारणे दृष्टव्यम् । गलवृन्द-शरिरान्तर्वर्धमानावयवविशेषः । प्रज्ञा० ४७३ । । प्रज्ञा० ३६० । शृङ्गम् । प्रश्न० २२ ।। गलि-अविनीतः । उत्त० ४८ । मरालः । आव० ७९५ । । गवलगुलिया-तस्यैव माहिषशृङ्गस्य निबिडतरसारनिगलिगर्दहा-गलिगर्दभा:-दुःशिष्याः । उत्त० ५५४ । तिना गुटिका गवलगुटिका । जं० प्र० ३२ । गवलगलिच्चा-गलसत्कानि आभरणानि । पिण्ड ० १२४ । । गुलिका-महिषशृङ्गगोलिका । ज्ञाता० २६ । गवलंगलियलंबणा-गलितलम्बना-आलम्बनाद् भ्रष्टा, लम्ब्यन्ते । महिष्यशृङ्ग गुलिका-नीली गवलस्य वा गुलिका गवलइति लम्बना:-नङ्गरास्ते गलिता यस्यां सा ज्ञाता० गुडिका । ज्ञाता० १०१ । १५८ ।
। गवलसामला-गवलं-महिषशृङ्ग तद्वत् श्यामलः श्यामा । ( ३५७ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org