________________
गब्भ ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ गमणागमण
गन्म-गर्भ:-उदरसत्त्वः । ठाणा० ५२३ । गर्भः-हंस- ११६ । जासिंण तावं सीसयं । दश० चू० ११२ । 'निर्वतित: कोसिकाकारः । अनु० ३४ । गर्भः सजीव- गम्भिल्लगा-
। ज्ञाता० २२८ । पुद्गलपिण्डकः । भग० २१८ । गर्भो-मध्यभागः । जं० | गब्भुद्देसो-गम्भोद्देशके-गब्भसूत्रोपलक्षितोद्देशके सप्तदशप्र० १८३ । ।
पदस्य षष्ठे सूत्रम् । भग० ७६१ । गभगडंडिया-रणपटुंगो। नि० चू० प्र० २४५ आ। गम्भो-गर्भ:- गर्भावास: । प्रज्ञा० ४४ । गब्भगिह-गर्भगृह-गेहाकारद्रुमगणविशेषः। जीवा० २६६ । गम-सदृशपाठः कृतः । ठाणा० १८३ । इहादिमध्यावउत्त० २१६ ।
सानेषु किञ्चिद्विशेषतो भूयोभूयस्तस्यैव सूत्रस्योच्चारणं गमः। गम्भघर-गर्भगृह-सर्वतो वतिगृहान्तरं, अभ्यन्तरगृहम् ।। नंदी० २०३ । अर्थगमाः-अर्थपरिच्छेदाः । नंदी० २११ । जं० प्र० १०६ ।
प्रकारः। विशे० ६३० । गम्यते अनेन वस्तुरूपमिति गम्भघरए-मोहनगृहस्य गर्भभूतानि वासभवनानीति । गमः-प्ररूपणा । उत्त० २४० । प्रकारः । बृ० प्र० ज्ञाता० १२६ ।
१५२ आ । चतुर्विशतिदण्डकादिः, कारणवशतो वा गब्भघरगा-गर्भगृहकाणि- गर्भरहाकाराणि । जीवा०२००। किञ्चिद्विसदृशः सूत्रमार्गः । आव० ५६६ । गमनम् । जं० प्र० ४५ ।
वृ० प्र० ७७ अ । गम:-व्याख्या । भग० २४३ । गब्मट्रमे वासे-
। ज्ञाता०३८ । वाचनाविशेषः, पाठः । ज्ञाता० ३६ । जं० प्र० २६६ । गब्भमासो-गर्भमासः । कार्तिकादिवित् माघमासः । व्य० गमा:-तदक्षरोच्चारणप्रवणाभिन्नार्थाः । दश० ८८ । २४० अ ।
गमक:-भङ्गः। ओघ० ३५ । गमः-पाठः । जं० प्र० गम्भया-मत्स्यविशेषः । प्रज्ञा० ४४ ।
३२८ । सदृशपाठः । जं० प्र० २१६ । योगः । पिण्ड ० गभवतिय-गर्भ-गर्भाशये व्युत्शान्तिः-उत्पत्तिर्येषां ते १२४ । आगमो । नि० चू० प्र० २०२ अ । सदृशः
गर्भेव्युत्क्रान्तिका न संमूच्छिनजा इत्यर्थः । सम० १३५ ।। पाठः । भग० ४५ । गम्यतेऽनेनेति गमः-पन्था । विशे० गब्भवक्कंतियमणुस्सा-गर्भव्युत्क्रान्तिकमनुष्याः । प्रज्ञा० | ८६६ ।
गमग-गमक:-भङ्गः । ओप० ३५ । गम्भवक्कंतिया-गर्भे व्युत्क्रान्तिः-उत्पत्तिर्येषां ते,अथवा गमणं-अवधावनम् । बृ० द्वि० २१८ आ । गमनम्गर्भात्-गर्भावाशाद् व्युत्क्रान्ति:-निष्क्रमणं येषां ते गर्भ- आसेवनरूपतया प्रापणम् । आव० ८२३ । संहितादिव्युत्क्रान्तिकाः । जीवा० ३५ । प्रज्ञा० ४४ । क्रमेण व्याख्यातुः प्रवर्तनम् । उत्त० ११ । अन्यतोऽ. गब्भवसही-गर्भवसतिः । आव० ३२५ ।
न्यत्र गमनम् । दश० १५५ । अभिगमः, मैथुनासेवगन्भवासो-गर्भवास:-मध्यभागविस्तारः । प्रश्न० ६२ । ना वा । आव० ८२५ । मैथुनासेवनम् । उपा० ८ । गब्भसाडणा-गर्भशातना:-गर्भस्य खण्डशो भवनेन पतन- वेदनम् । ठाणा० ३४८ । वर्तनम् । आचा० २६२ हेतवः । विपा० ४२ ।
भिक्षादानार्थमभ्यन्तरप्रवेशः । ओघ ० १६६ । गब्भसारो-गर्भसारः । आव० ४१३ ।
गमणगुण-गमनं-गतिस्तद् गुणो-गतिपरिणामपरिणतान गब्भाकरा-गर्भकरा गर्भाधानविधायिनी विद्या। सत्र० जीवपुद्गलानां सहकारि कारणभावत: कार्य मत्स्यान ३१६ ।
जीवस्येव यस्यासौ गमन गुणो गमने वा गुण:-उपकारो गभिआ-गभिता-अनिर्गतशीर्षकाः । दश० २१६ ।
जीवादीनां यस्मादसौ गमनगुण इति । ठाणा० ३३३ गभिजा-गर्भ भवाः गर्भजा:-नौमध्ये उच्चावचकर्मका- गतिसामर्थ्यः । ज्ञाता० ३५ ।। रिणः । ज्ञाता० १३७ ।
गमणपयार-गमनप्रचार::-गतिक्रियावत्तिः। ज्ञाता०३५ गभिया-गर्भिता-जातगर्भा डोडकिता इत्यर्थः । ज्ञाता० गमणागमण-ईपिथिकी । ज्ञाता० २०० ।
( ३५४ )
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010_05