________________
गणी ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[गवं
गणी-गच्छाधिपः । आचा० ३५३ । गणः-साधुसमुदायो स वा गतिपर्यायः । ठाणा० ६६ । यस्यास्ति स्वस्वामिसम्बन्धेनासो गणी गणाचार्य:-गण- गतिपरियाते-गतिपर्यायः चलनं जीवत एव । ठाणा० नायकः । ठाणा०.१४० । उवज्झातो अन्नो व गच्छे १३३ । वुढो । नि० चू० द्वि० ६३ आ । गणोऽस्यास्तीति पतिप्पहाणं-प्रधानति मुक्तिमिति । उत्त० ४६६ । गणी गणाचार्यः । ठाणा० १४३, २४४ । गुणानां गणो- गतिरतिया-गती रतिर्येषां ते गतिरतिकाः समयक्षेत्र. ऽस्यास्तीति गणी-आचार्यः । सम० १०७ । आचार्यः । वत्तिनः । ठाणा० ५७ । अनु० ३८ । नंदी० १६३ । उपाध्यायः । बृ० तृ० गतिश्चक्रमणं-उपाश्रयान्तरे शरीरश्रमव्यपोहार्थमित६५ अ । ६० द्वि० ३ अ । गणी-गणाधिपतिः । स्ततः सञ्चरणम् । सम० १०७ । दश० २४२ । गणाचार्यः । उत्त० १७ । आचार्यः । गतिसमावन्नगा-गति-गमन समिति सन्ततमापनका: आव० ५२ । अर्थपरिच्छेद: । भग० ७११ । गणी- प्राप्ता: गतिसमापन्नकाः, अनुपरतगतय इत्यर्थः । ठाणा उपाध्यायः । व्य० प्र० १७१ आ । गणी-गच्छाधिपतिः ।।
५८ । व्य० प्र० १३७ अ । गणोऽस्यास्तीतिगणी-ाणावच्छे गती-गमनं, गम्यत इति वा गति:-क्षेत्रविशेषः । गम्यते दकः । व्य० द्वि० २३ अ । वृषभः । व्यद्वि० ३६७
वा अनया कर्मपुद्गलसंहत्येति गतिः-नामकर्मोतरप्रकृतिआ । गणी-उपाध्यायः । वृ०४० १७७ आ। .
रूपा, तत्कृत्वा वा जीवावस्था । ठाणा० ३४४ । गणेड-गणयति दृष्ट्या परिभावयति । पिण्ड० ७८ ।। गत्त-गात्रं-अङ्गम् । प्रश्न० ६०। उरः । ज्ञाता०६६ । गणेत्तिया-गणेत्रिका-कलाचिकाऽऽभरणविशेषः । भग. श्वभ्रम् । भग० ३०७ । गात्रं-स्कन्धोरुपृष्ठादि । अनु० ११३ । रुद्राक्षकृतं कलाचिकाभरणम् । ज्ञाता० २२० ।
१७७ । देहः । भग० ७०५ । हस्ताभरणविशेषः । औप० ६५ ।
गत्तगाई-गात्राणि-ईषादीनि । राज० ६३ । गण्डक-लम्बूसकः । राज० १०४ ।
गत्तपरिपुंछणं-गात्रपरिपुञ्छनं-पुच्छम् । जं०प्र० ५२६ । गण्डकादि:-शरीरोद्भवो व्रणविशेषादिः । आव० ७६५ । गत्ता-गर्ता-महती खड्डा । २८२ । गण्डलेखा-कोलविरचितमृगमदादिरेखा । निरय० ४ । गत्ताइ-गात्राणि-ईषादीनि । जं० प्र० २८५ । गत-व्यवस्थितः । सूत्र० ३८६ । स्थितः । विशे० २०७ ।
गत्ति-कृत्ति:-चर्म । ओघ० ३४ । ज्ञानम् । आचा० १६७ ।
गदतियातो-गहितं । नि० चू० द्वि० १६ अ । गतप्रत्यागतलक्षणं-
। आचा० ५३ । गद्दतीय-चन्द्राभविमानवासी पञ्चमो लोकान्तिकदेवः । गतवाही-शुक्रमहाग्रहस्य द्वितीया विधि । ठाणा०४६८। भग० २७१ । ठाणा० ४३२ । आव० १३५ । गता-गदा । जीवा० ११७ ।
गहभा-एकखुरचतुष्पदविशेषः । प्रज्ञा० ४५ । गतिचंचल-चञ्चलस्य प्रथमो भेदः । बृ० प्र० १२४ अ । गहभालि-गर्दभालिः-स्कन्दकचरिते श्रावस्तीनगर्चा स्कन्दगतिचपल:-द्रुतचारी । उत्त० ३४६ ।
कपरिव्राजकस्य गुरुः । भग० ११२ । अनगार शेषः । गतिनामनिहत्ताउए-गतिर्न रकगत्यादिभेदाच्चतुर्की सैव । उत्त० ४३६, ४४२ । । नाम गतिनाम तेन सह निधत्तमायुर्गतिनामनिधत्तायुः । गद्दभिया-गर्दभिका-शालिरत्नम् । आव० ४३५ । प्रज्ञा० २१७ ।
गद्दभो-यवराजस्य पुत्रः । बृ० प्र० १६१ अ । गर्दभ:गतिपरिणाम-अजीवपरिणामे द्वितीयो भेदः । ठाणा | दृष्टान्तविशेषः । ओघ० ८४ । एकखुरचतुष्पदः । जीवा०
४७५ । गतिपरियाए-चलनं मृत्वा वा गत्यन्तरगमनलक्षणः, यश्च | गद्दा-गर्ता । ज्ञाता० ६७ । बैक्रियलब्धिमान् गर्भान्निर्गत्य प्रदेशतो बहिः सङ्क्रामयति गद्यं-अच्छन्दोबद्धं शस्त्रपरिज्ञाध्ययनवत्। जं० प्र० ३५६ । ( अल्प० ४५ )
( ३५३ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org