________________
गणाभियोगो]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ गणिसंपइ
गणाभिओगो-गणाभियोगः । आव० ८११ ।
पिटकम् । अनु० ३८ । परिच्छेदसमूहः । नंदी० १६३ । गणावच्छेहए-गणावच्छेदक:-गच्छकार्यचिन्तकः । आचागणीनां-अर्थपरिच्छेदानां पिटकमिव पिटकं स्थानं गणि३५३ ।
पिटकम् । औप० ३४ । पिटकमिव वालञ्जकवाणिजकगणावच्छेए-गणस्यावच्छेदो-देशोऽस्यास्तीति गणावच्छे- सर्वस्वाधारभाजनविशेष इव यत्तस्पिटकं, गणिन दकः । ठाणा० २४५ । प्रज्ञा० ३२७ ।
आचार्यस्य पिटक गणिपिटक-प्रकीर्णकश्रुतादेशश्रुतनिगणावच्छेदे-गणस्यावच्छेदो-विभागोऽशोऽस्यास्तीति, यो र्युक्त्यादियुक्तं जिनप्रवचनम् । औप० ३४ । गणिपिटकहि गणांश ग्रहीत्वा गच्छोपछम्भायैवोपधिमार्गणादिनि- आचार्य सर्वस्वम् । दश० १३ । मित्तं विहरति स गणावच्छेदकः । ठाणा० १४४। गणिम-गणणाए गणिज्जंति । नि० चू० प्र० ८६ आ। गणावच्छेतितो-उवज्झाओ । नि० चू० प्र० २१२ अ।। आव० १८६ । गणिमं-गण्यते संख्यायते वस्त्वनेनेति, गणाहिवई-आर्यिकाणां गणधरः । बृ० प्र० ३०६ अ । एकादि रूपकादि । अनु० १५१ । गणि-परिच्छेदः । नंदी० १६३ । गणाधिपतिः, आचार्यः । गणियं-गणितं सङ्ख्यानम् । आव० १२८ । ज्ञाता० ३८ । ठाणा० १७२ । अर्थपरिच्छेदः । औप० ३४ । गणि- जीवा० ३२५ । गणितविषये बीजगणितादौ परं पारम्पशब्दः परिच्छेदवचनः । सम० १०७ । प्रज्ञा० ३२७ ।। गतः । आचा० ४१६ । गणितं-पंख्यानं सङ्कलितादि उवज्झाओ । नि० चू० प्र० ३११ आ ।
अनेकभेदं-प्राटीप्रसिद्धम् । सम० ८४ । एकादि । गणिअ-गणितं-सङ्ख्यानं, सङ्कलिताद्यनेकभेदं पाटीप्रसि- ठाणा० १९८ । द्धम् । ज० प्र० १३७ । गणितं, अङ्कविद्या । जं० प्र० गणियधम्मो-गणितधर्मः यद् बहु स्तोकेन गुण्यते । प्रज्ञा० १३६ ।
. २७५ । गणिआयरिओ-गणित्वमाचार्यत्वं च यस्यास्त्यसौ। नि०
गणियपयं-गणितपदमित्येवंप्रकारस्य गणितस्य सज्ञा । चू० प्र० ३०० अ ।
भग० ४२६ ।
गणियलिवी-लिपिविशेषः । प्रज्ञा० ५६ । गणिका-भावस्याप्रशस्ते दृष्टान्तः । ठाणा० १५५ । वाराङ्गना । आव० ५५ ।
गणियविसए-गणितविषयः-गणितगोचरः गणितप्रमेयः । गणितं-विष्कम्भपादाभ्यस्तः परिक्षेपः। तत्त्वा ३-११ ।
भग० २७६ । सम० १३० ।
गणियसुहुमया-परिकम्मेसु गणियसुहुमया । नि० चू० तृ. गणितपरिभाषया
। भग० ७४५ । ६७ आ। गणितप्पहाणा-बावत्तरिकलासु प्रथमा कला ।ज्ञाता०३८ । गणियसुहमे-गणितसूक्ष्म-गणितं सङ्कलनादि तदेव सूक्ष्म गणितानुयोगः-अर्हद्वचनानुयोगे द्वितीयभेदः सूर्य प्रज्ञप्त्या- सूक्ष्मबुद्धिगम्यत्वात् । ठाणा० ४७८ । दिकः । आचा० १ । ठाणा० ४८१ ।
गणियाघरविहेडिओ-गणिकागृहविनिर्गतः । आव०५७७ ॥ गणित्तिय-माला । आव० ४३३ ।
गणियापाडग-गणिकापाटक-गणिकागृहविथिः । दश. गणिपिडग-गणिनः आचार्यस्य पिटकमिव पिटकं गणि- १०८ । पिटकम् । सम० ५ । परिच्छेदसमूहो गणिपिटकम्, | गणियायारा-गणिकाकारा:-समकायाः । ज्ञाता०६८ । गणानां गणोऽस्यास्तीति गणी-आचार्यस्तस्य पिटकमिव गणिविज्जा-गणि-आचार्य तस्य विद्या-ज्ञानम, सबालपिटकं सर्वस्व भाजनं गणिपिटकम् । सम० १०७ । वृद्धो गच्छो-गणः सोऽस्यास्तीति गणिविद्या । नंदी. गणिनः-आचार्यास्तेषां पिटकमिव पिटकं-सर्वस्वाऽऽधारो | २०५ । गणिपिटकम् । उत्त० ५१३ । द्वादशाङ्गी । आव० ५७ । गणिसंपइ-गणिसम्पदः-आचाराद्यष्टभेदभिन्ना, अष्टौ सम्पगुणगणोऽस्यास्तीति आचार्यस्तस्य पिटकं-सर्वस्वं गणि-। दः । उत्त० ३८ ।
( ३५२ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org