Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
गरुलोववाए]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ गवलसामला
वस्थितिः सः । जीवा० २०० ।
गली-गलिः - दुष्टाश्वः । उत्त० ६२ । गिलत्येव केवलं गरुलोववाए-गरुडोपपातः कालिकसूत्रविशेषः । नंदी न तु वहति-गच्छति वेति गलिः-दुष्टाश्वो दुष्टगोणो २०७ ।
वा । उत्त० ४६ । गजिकृत-गजिता । ठाणा० २७० ।
गलेरवं-यो गलेनात्यन्तं रटति । आव० ६६१ । । -दारुसंक्रमस्य भेदः । आचा० २०२ ।
गल्ल-कपोलः । उपा० २१ ।। गर्दभक-कुमुदम् । दश० १८५ । प्राणिविशेषः । आचा०
गल्लोदए-गल्लोदकाः । दश० १०४ । ३७६ ।
गवं-मृगादिपशुः । सूत्र ७२ । गर्दभिल्लः-नृपतिविशेषः । ६० तृ० १५६ अ । गवए-गवाकृतिराटव्यो जीवविशेषः । बृ० द्वि० १०६ अ । गर्भोत्पादनं-गर्भपातनम् । व्य० प्र० १६३ आ । गवओ-गोणागिती गवओ। नि० चू० प्र० ४७ आ । गलतिया-गलन्तिका गर्गरी । आव०६६२ । ।
गवक्खए-गवाक्षः । आव० ६७६ । गल-गलं-बडिशम् । विपा०८० । प्रश्न० १३, ५७ ।। गवख्खजाल-गवाक्षजालं-गवाक्षाकृतिरत्नविशेषो दामबिडिषम् । ज्ञाता० २३४ । आचा० ३८ । उत्त० ममहः । जीवा, १८१. २०५, ३६१ । ज. . ४६० । विघ्नो नागे। विशे० २२ । गल: । ओघ० १८० । दंडगस्स अती लोहकंटगो कज्जति । नि० चू० गवक्खसंठिओ-गवाक्षसस्थितः-वातायनसस्थितः । मावा प्र० २१५ अ।
२७६ । गलइ-अनन्तजीववनस्पतिभेदः । भग०८०४ । गवक्खो- गवाक्ष:-वातायन: । जीवा० २७६ । प्रश्न गलओ-गलः । आव० ४०५ । ग्रीवा । आव. २०३ ।। १३८ । नंदी० ७३ । गलओस-म्लेच्छविशेषः । प्रज्ञा० ५५ ।
गवच्छ-आच्छादनम् । जं० प्र० ५८ । गलकः-स्वरभंगः । बृ० प्र० ६१ अ ।
गवच्छिता-गवच्छ-आच्छादनं गवच्छा सजाता एष्विति गलकवोला-गलकपोलौ । जीवा० २७५ ।
गवच्छिकाः (ताः) । राज० ७१ । गलकुक्कुटी-गल एव कुक्कुटी । पिण्ड १७३ । गवत्थिया-गवस्था-आच्छादनम् । जीवा० २१४ । गलगहिओ-गल गृहीतः । आव० ३४६ ।
गवय-वन गवः । जं० प्र० १२४ । आटव्यः पशुविशेषः । गलच्छल्लं-गलगृहणम् । प्रश्न ५६ ।
प्रश्न० ३८ । गवयः द्विखुरश्चतुष्पदः । जीवा. ३८ । गलणं
। नि० चू० प्र० २३२ आ । गवाकृतिर्वत्लकण्ठः । प्रश्न० ७ । द्विखुरचतुष्पदविशेषः । गलत्थल्ला-हस्तेन गलग्रहणरूपा । ज्ञाता० १६८ । प्रज्ञा० ४५ । गलयंत्र-यन्त्रविशेषः । दश० २७० ।
गवलं-महिषीशृङ्गम् । आचा० २६ । उत्त० ६५२ । पललाय-गललातानि कण्ठे न्यस्तानि वरभूषणानि । जं. ज्ञाता० १०१ । महिषं शृङ्गम् । जीवा० १६४ । प्रज्ञा० प्र० २६५ ।
६१ । माहिषं शृङ्ग उपरितनत्वग्भागापसारणे दृष्टव्यम् । गलवृन्द-शरिरान्तर्वर्धमानावयवविशेषः । प्रज्ञा० ४७३ । । प्रज्ञा० ३६० । शृङ्गम् । प्रश्न० २२ ।। गलि-अविनीतः । उत्त० ४८ । मरालः । आव० ७९५ । । गवलगुलिया-तस्यैव माहिषशृङ्गस्य निबिडतरसारनिगलिगर्दहा-गलिगर्दभा:-दुःशिष्याः । उत्त० ५५४ । तिना गुटिका गवलगुटिका । जं० प्र० ३२ । गवलगलिच्चा-गलसत्कानि आभरणानि । पिण्ड ० १२४ । । गुलिका-महिषशृङ्गगोलिका । ज्ञाता० २६ । गवलंगलियलंबणा-गलितलम्बना-आलम्बनाद् भ्रष्टा, लम्ब्यन्ते । महिष्यशृङ्ग गुलिका-नीली गवलस्य वा गुलिका गवलइति लम्बना:-नङ्गरास्ते गलिता यस्यां सा ज्ञाता० गुडिका । ज्ञाता० १०१ । १५८ ।
। गवलसामला-गवलं-महिषशृङ्ग तद्वत् श्यामलः श्यामा । ( ३५७ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248