Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 138
________________ गंधट्टए ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [ गंधव्वणगरं दीनां च युक्तयो गन्धयुक्तयः । उत्त० ३० । २३४ । गंधट्टए-गन्धाट्टक:-गन्धद्रव्यक्षोदः । ठाणा० ११७ । गन्ध- गंधर्वानीकं-सैन्यविशेषः । जीवा० २१७ । द्रव्याणामुपलकुष्ठादीनां 'अइओ' त्ति चूर्ण गोधूमचूर्णं वा गंधवट्टए-गन्धचूर्णम् । विपा० ८६ । गन्धयुक्तम् । उपा०.३ । । | गंधवट्टओ-गन्धवर्तकः । आव० १२३ । गंधणा-गन्धना-अमानी सर्पः । सर्पजातिविशेषः । दश० | गंधवट्टयं-गन्धवर्तक-गन्धद्रव्यचूर्णपिण्डम् । जं० प्र० ३७ । गन्धना-सर्पजातिविशेषः । उत्त० ४६५ ।। गंधद्धणि- गन्धध्राणिः- यावद्भिर्गन्धपुद्गलोणेन्द्रियस्य गंधवट्टि-गन्धवत्तिः-गन्धद्रव्याणां गन्धयुक्तिशास्त्रोपदेशेन तृप्तिरूपजायते तावती पुद्गलसंहतिरुपचाराद् गन्ध- निर्वतितगुटिका । सम० १३८ । ध्राणिः । जं० प्र० ३० । गन्धस्तेन या ध्राणि:-तृप्तिः | गंधवट्टिभूए-गन्धवत्तिभूतं-सौरभ्यातिशयाद् गन्धद्र व्यगुगन्धध्राणि:-गन्धोत्कर्षः । ज्ञाता० २६ । सुरभिगन्धगुणः टिकाकल्पम् । औप० ५। तृप्तिहेतुः । ज्ञाता० १२६ । यावद्भिर्गन्धपुद्गलैर्गन्धविषये गंधवट्टिभूया-गन्धवतिभूतानि-सौरभ्यातिशयाद् गन्धद्रव्यगन्धघ्राणिरुपजायते तावती गन्धपुद्गलसंहतिरुपचारात् । गुटिकाकल्पानि । प्रज्ञा० ८७ । सौरभ्यातिशयाद् गन्धगन्धघ्राणिरित्युच्यते । राज० ७ । यावद्भिर्मन्धपुद्गलै- द्रव्यगुटिकाकल्पाः । जं० प्र० ५१ । गन्धविषये ध्राणिरुपजायते तावती गन्धपुद्गलसंहति- गंधवत्तिभूए-गन्धवत्तिभूतः-सौरभ्यवत्तिभूतः । जीवा० रुपचाराद् गन्धध्राणिः । जीवा० १८६ । गंधपलिआम-गंधाम-गंधपलिआम अवयं आदिसहातो गंधवासा-गन्धवर्षः-कोष्ठपुटपाकवर्षणम् । भग० २०० । मातुलुंगं वा पक्कं अण्णेसिं आमयाणं मज्झे छुब्भति गंधवुट्ठी-गन्धवृष्टिः-कोष्ठपुटपाकवृष्टिः । भग० १६६ । तस्स गंधेणं ते अण्णे आमया पच्चंति जं तत्थ ण | गंधव्वं-गन्धर्व नाट्यादि । जीवा० १९४ । गन्धर्व-नृत्यं पच्चंति तं गंधामं भण्णति नि० चू० द्वि० १२५ आ। गीतयुक्तम् । विपा० ४५ । गान्धर्व-गीतम् । आव० यदपक्कफलं तत् गंधपर्यायामं । बृ० प्र० १४३ आ। ५६५ । गान्धव्वं नगरविकुर्वणम् । आव० ७३५ । गंधपुडियाइ-गन्धपुटिकादि । आव० १६८ । गन्धर्व-मुरजादिध्वनिसनाथं गानम् । भग० ३२३ । गंधपुलागं-विकटपलांडुलसुणादिन्युत्कटगन्धि । बृ० तृ० | गन्धः कृतं गान्धर्व नाट्यादि । जं० प्र० ३९ । पद२११ अ । स्वरतालावधानात्मकम् । जं० प्र० ३६ । गन्धर्वःगंधप्पिओ-गन्धप्रियः घ्राणेन्द्रियदृष्टान्ते कुमारविशेषः । गन्धर्वजातीयो देवः । प्रज्ञा० ६६ । जीवा० १७२ । आव० ४०१ । नि० चू० प्र० ११७ अ । एकविंशतितमो मुहूर्तः । जं० प्र० ४६१ । सूर्य ० १४६ । गंधमादण-गन्धमादनः-गजदन्तकगिरिविशेषः । प्रश्न० गान्धर्वः-विवाहविशेषः । आव० १७४ ।। ११६ । पर्वतविशेषः । ठाणा० ६८, ३२६ । गंधव्वगणो-गन्धर्वगणः-गन्धर्वसमुदायः । प्रज्ञा० ६६ । गंधमायण-पर्वतविशेषः । प्रश्न० १६१ । ठाणा० ७१। गंधव्वघरगं-गन्धर्वगृहक-गीतनृत्याभ्यासयोग्यं गृहकम् । गन्धेन स्वयं माद्यतीव मदयति वा तन्निवासिदेवदेवीनां | जीवा० २०० । मनांसि इति गन्धमादनः । जं० प्र० ३१५ । गन्धमादन:- गंधव्वघरगा-गीतनृत्याभ्यासयोग्यानि गृहकाणि । जं० वक्षस्कारगिरि । जं० प्र० ३१२ । गन्धमादनः वक्ष- प्र० ४५ । स्कारपर्वतविशेषः । जीवा० २६३ । गंधव्वछाया-गन्धर्वछाया । प्रज्ञा० ३२७ । गंधमायणकूडे-गन्धमादनकूटम् । जं० प्र० ३१३ । गंधवणगरं-गन्धर्वनगरं-सुरसदनप्रासादोपशोभितनगरागंधमायणा-गजदन्तविशेषः । ठाणा० ८० । कारतया तथाविधनभःपरिणतपुद्गलराशिरूपम् । जीवा० गंधर्वकण्ठः-गन्धर्वकण्ठप्रमाणो रत्नविशेषः । जीवा० | २८३ । अनु० १२१ । ( ३४७ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248