Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
गंडूपदः ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ गंधजुत्ती
गंडूपदः-पृथिव्याश्रितो जीवविशेषः । आचा० ५५ ।। गंथभेदगो- । नि० चू० द्वि० ३८ आ । गंडूयलगा-द्वीन्द्रियजन्तुविशेषः । प्रज्ञा० ४१ । जीवा० गंथा-ग्रन्थात्-महतो द्रव्यव्ययात् । आचा० २७२ ।
गंथिअसत्ता-ग्रन्थिकसत्त्वा:-अभिन्नग्रन्थयः । उत्त०७१३ । गंडूलया-अलसाः । प्रश्न० २४ ।।
गंथिभेयग-ग्रन्थिभेदकाः-न्यासकान्यथाकारिणः घुर्घरकागंडोवहाणं-गण्डोपधानं-गलमसूरिका । बृ० द्वि० २२० | दिना वा ये ग्रन्थीन् छिन्दन्ति । ज्ञाता० २३६ । '
गंथिम-ग्रन्थः-सन्दर्भः सूत्रेण ग्रन्थनं तेन निवृत्तं ग्रन्थिम गंडोवहाणियाओ-गण्डोपधानिकाः-गल्लमसूरिकाणि । जं० मालादि । ठाणा० २८६ । प्रन्थिम-ग्रन्थननिवृत्त सूत्रप्र० २८५ ।
ग्रथितमालादि । भग० ४७७ । कौशलातिशयाद् ग्रन्थिगंत-गत्वा । उत्त० ५६७ । भग० ६३ ।
समुदायनिष्पादितं रूपकम् । अनु० १३ । ग्रन्थनं-ग्रन्थगंतव्वं-गन्तव्यं युगमात्रभून्यस्तदृष्टिनेत्यर्थः । ज्ञाता०६१ । | स्तेन निर्वृत्तं ग्रन्थिमम् । जीवा० २५३ । यत्सूत्रेणगंतुंपच्चागता-उपाश्रयान्निर्गतः सन्नेकस्यां गृहपङ्कतौ भिक्ष- | ग्रथितम् । जीवा० २६७ । ज्ञाता० १८० । माणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनः द्वितीयायां गृह- गंथी-ग्रन्थि:-या दवरकस्यादौ बध्यते । जीवा० २३७ । पडतो यस्यां भिक्षते सा गत्वा प्रत्यागता, गत्वा प्रत्या- गंथेहि-ग्रन्थैः-अङ्गानङ्गप्रविष्टः । आचा० २६१ । गतं यस्यामिति च । ठाणा० ३६५ । नि० चू० त० गंधंग-गन्धाङ्गम् । उत्त० १४२ । १२ अ ।
गंध-गन्धः-विशोधिकोटिरूपः । सुत्र० १४५ । गन्धःगंतुकाम-योज्यमानम् । बृ० प्र० ७६ आ ।
कोष्ठपुटादिलक्षण: । आव० १२६ । गन्धः वासादिः । गंतुकामा-गन्तुकामः यः सदैव गन्तुमना व्यवतिष्ठते ।। जं० प्र० ४११ । गन्धः-गन्धाङ्गम् । जीवा० १३६ । आव० १०० ।
गन्धः-गन्धवासादिः । जीवा० २४४ । वासः । जीवा. गंत्रिका-युण्यविशेषः । आचा० ६० ।
२४५ । गन्धः-पटवासादिः । पिण्ड०६६ । आमोदः । गंत्रीढश्वनक-इड्डरम् । भग० ३१३ ।
उत्त० ३६६ । गन्ध्यते-आघ्रायत इति गन्धः। अनु० गंथ-ग्रन्थः ज्ञानादिः । ठाणा० ४६५ । परिग्रहम् । बृ० ११० । गन्धाः-वासाः । जं० प्र० १६१ । विशुद्धप्र० १३५ अ । ग्रथ्यते-बध्यते कषायवशगेनात्मनेति
कोटि: । बृ० प्र० ५१ अ। नासिकेन्द्रियम् । गन्ध्यतेग्रन्थः । अथवा ग्रथ्नाति-बध्नात्यात्मानं कर्मणेति ग्रन्थः ।
आघ्रायते शुभोऽशुभो वा गन्धोऽनेनेति गन्धः । प्रज्ञा० उत्त० २६० । विप्रकीर्णार्थग्रन्थनाद् ग्रन्थः । अनु०३८ । ५६६ । गन्धः-कोष्ठपुटपाकः । भग० २०० । कोष्ठग्रन्थः-अष्टप्रकारकर्मबन्धः । आचा० ३८ । सूत्रकृताङ्गस्य | पुटादिः । दश० ६१ । प्रथमश्रुतस्कन्धे चतुर्दशमध्ययनम् । सम० ३१ । आव० गंधकासाइ-गन्धकाषायी । आव० १२३ । ६५१ । ग्रन्थः-शालकादिसम्बद्धस्तद्भार्या तत्पुत्रादिः । | गंधकासाइआ-गन्धकाषायिकी-सुरभिगन्धकषायद्रव्यपरिप्रश्न० १४० । ग्रन्थः-प्रथ्यतेऽनेनास्मादस्मिन्निति वाऽर्थ कमिता लघुशाटिका । जं० प्र० २७५, ४२० ।
। आव० ८६ । ग्रन्थः-सूत्रकृताङ्गस्य चतुद- | गंधकासाइए-गन्धप्रधानया कषायरक्तया शाटिकयेत्यर्थः । शमध्ययनम् । उत्त० ६१४ । गृथ्यते-विरच्यत इति | भग० ४७७ । ग्रन्थः । विशेषा० ५६१ । द्रव्यभावभेदभिन्नः । इह तु | गंधकासाई-गन्धप्रधाना कषायेण रक्ता शाटिका गन्धग्रन्थं द्रव्यभावभेदभिन्नं यः परित्यजति शिष्य आचारा- | कषायी । उपा० ४ । दिकं वा ग्रन्थं योऽधीतेऽसो अभिधीयते । आदानपदाद | गंधगहणेन-प्रतिर्गह्यते । आचा० १३१ । गुणनिष्पन्नत्वाच्च ग्रन्थः । सूत्र० २४१ । ग्रन्थः श्रुतस्य | गंधचंगेरी-भाजनविशेषः । जीवा० २३४ । पर्यायः । विशे० ४२३ ।
| गंधजुत्ती-गन्धानां-गन्धद्रव्याणां श्रीखण्डादीनां ल्हसणा(३४६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248