Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
गंगा ]
गंगा - गङ्गा नदीविशेषः, यत्र नन्दो नाम नाविकः । आव ० ३८६, १४३ । नदीविशेषः । ज्ञाता० ६४ । ठाणा० ७५ । हिमवद्वर्षधर पर्वतस्य पञ्चमं कूटम् । ठाणा० ७१ । गङ्गा नदोविशेषः । जं० प्र० २६० । गङ्गा द्वैक्रियोत्पत्तिस्थानम् । विशे० ९३४ ।
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
गंगा कुंड-यत्र हिमवतो गङ्गा निपतति तद्गङ्गाकुण्डम् । जं० प्र० ८७ । कुण्डविशेषः । नंदी० २२८ । गंगा कूलं - गङ्गाकुलं - गङ्गातटम् । उत्त ० १२६ । गंगादीव - गङ्गाद्वीप इति नाम्ना द्वीपः । जं० प्र० २९३ । गंगादेव कूडे - गङ्गादेवीकूटम् । जं० प्र० २९६ | गंगापवाह - गङ्गप्रपातद्रहः - हिमवद्वर्षधरपर्वतो परिवर्तिपंद्महृदस्य पूर्वतोरेण निर्गत्य क्रमेण यत्र प्रपतति सः । द्रहविशेषः । ठाणा० ७४ ।
गंगायडं - गङ्गातटम् । आ० ६८८ । गंगावत्तणकूडे - गङ्गावर्तननाम्नि कूटे | जं० प्र० २६० । गंगा वालुआ-गङ्गावालुका - गङ्गापुलिनगतधूली । अनु० १६२ ।
गंठिम - ग्रन्थिमं-ग्रन्थनेन निष्पन्न मालावत् । प्रश्न० १६० । ग्रन्थिमं- यत्सूत्रेण ग्रथितम् । जं० प्र० १०४ । यद् ग्रथयते सूत्रादिना ग्रन्थिमम् । ज्ञाता० ५६ । गठियसत्त-ग्रन्थिकसत्त्वः - अभिन्नग्रन्थिजीवः । विशे ० ५३७ । गंठियसत्ता-प्रन्थिगसत्त्वाः- ये ग्रन्थिप्रदेशं गत्वापि तद्भेदाविधानेन न कदाचिदुपरिष्टाद् गन्तारः ते चाभव्या एव । उत्त० ६४५ ।
गंठी - ग्रन्थि - पर्व, सामान्यतो भङ्गस्थानम् । बृ० प्र० १६१ आ । ग्रन्थिपिहितम् । बृ०प्र० ८३ आ । आव० ८४५ । गुल्मविशेषः । प्रज्ञा० ३२ । ग्रन्थिः पर्व, सामान्यतो भङ्गस्थानं वा । प्रज्ञा० ३६ । गंड- वराङ्गः । जीवा० २१३ । पिण्ड० १५४ । पुरस्सरः । प्रा० २५४ | जीवा० २८२ । काण्डं समूहः, गण्डो वा दण्डः । ज्ञाता० १२५ । गडु । उत्त० ३३८ । गण्ड: - कपोलः । भग० १७४ | गंडमाला । नि० चू० प्र० १८६ अ । व्रणविशेषः । सूत्र० ६८ । गण्डंअपद्रव्यम् । सूत्र० १४८ । वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डं तदस्यास्तीति गण्डी - गण्डमालावान् । प्रश्न० १६१ । गोलम् । जं० प्र० ४२३ । व्याधिविशेषः । आव० ६२३ | गण्डम् । आव० ८२० । गण्डः - हस्तः । भग० ३१३ । स्तना । नि० चू० प्र० १५० अ । कपोलः । आचा० ३८ प्रज्ञा० ८८ । गण्ड : - कपोलैकदेश: । प्रज्ञा० १०१ । अमिलनचामरदण्डः । ४८० । गण्डः - गण्डीपदश्चतुष्पदविशेषः । जीवा ० ३८ । कपोलः । जीवा० १६२ | वारगः । जं० प्र० ५७ । स्तनः - कुचः । पिण्ड० १२२ । नि० चू० प्र० १२८ आ । गंडइया-गण्डिका - नदी विशेषः । आव० २१४ । गंडओ - मरूकः । आव० ३७२ | दंडपती । नि० चू० प्र० १५६ आ । गण्डकः - नापितः । उद्घोषणाकारकः । ( ३४४ )
भग०
गंगेए- पार्श्वापत्यः । भग० ४३६ । गंगेय - भगवत्यां नवमशतके द्वात्रिंशत्तम उद्देशकः । भग० ४२५ । गङ्गापत्यः । ज्ञाता० २०८ । गंगेया- अणगारविशेषः । भग० ४५५ ६१७ । गंछिय - कारुजातिविशेषः । जं० प्र० १६४ । गंज- गुच्छविशेषः । प्रज्ञा० ३२ । भग० ८०३ । गञ्जः
Jain Education International 2010_05
भोज्यविशेषः । प्रश्न० १५३ ।
गंजसाला - जत्थ धणं दलिजति सा गंजसाला । गंजाजवा जत्थ अच्छंति सा गंजसाला । नि०चु०प्र० २७२ आ । गंजा -जवा । नि० चू० प्र० २७२ आ । गंठ - ग्रन्थः - शब्दसंदर्भः । जीवा० २५५ । गंठि -ग्रन्थिः - कार्षापणादिपुट्टलिका । औप० २ । पर्वभङ्गस्थानं वा । आचा० ५६ | पर्वग्रन्थिः । जीवा० ३५५ । ग्रन्थि - घनो रागद्वेषपरिणामः । उत्त० ६४५ | ग्रन्थिःगठित सुदुभेओ कक्खडचणरूढगूढगंथि व्व । जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो । विशे० ५३२ । गंठिगो - ग्रन्थिकः -प्रन्थिकसत्वः, ग्रन्थिभेदं कर्त्तुमसमर्थः । सूत्र० ३७३ ।
[ गंडओ
गंठिछेयओ-ग्रन्थिच्छेदक: । आव० ७०४ । गंठिभेए-ग्रन्थि - द्रव्यसम्बन्धिनं भिन्दन्ति- घुघुरकद्विकर्तिकादिना विदारयन्तीति ग्रन्थिभेदाः । उत्त० ३१२ । गंठिभेओ-ग्रन्थिभेदः - चौरविशेषः । प्रश्न० ३८ । गठियणो- घुघुरादिना यो ग्रन्थी: छिन्दति सः ग्रन्थिभेदक: । विपा० ५६ ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248