________________
गंगा ]
गंगा - गङ्गा नदीविशेषः, यत्र नन्दो नाम नाविकः । आव ० ३८६, १४३ । नदीविशेषः । ज्ञाता० ६४ । ठाणा० ७५ । हिमवद्वर्षधर पर्वतस्य पञ्चमं कूटम् । ठाणा० ७१ । गङ्गा नदोविशेषः । जं० प्र० २६० । गङ्गा द्वैक्रियोत्पत्तिस्थानम् । विशे० ९३४ ।
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
गंगा कुंड-यत्र हिमवतो गङ्गा निपतति तद्गङ्गाकुण्डम् । जं० प्र० ८७ । कुण्डविशेषः । नंदी० २२८ । गंगा कूलं - गङ्गाकुलं - गङ्गातटम् । उत्त ० १२६ । गंगादीव - गङ्गाद्वीप इति नाम्ना द्वीपः । जं० प्र० २९३ । गंगादेव कूडे - गङ्गादेवीकूटम् । जं० प्र० २९६ | गंगापवाह - गङ्गप्रपातद्रहः - हिमवद्वर्षधरपर्वतो परिवर्तिपंद्महृदस्य पूर्वतोरेण निर्गत्य क्रमेण यत्र प्रपतति सः । द्रहविशेषः । ठाणा० ७४ ।
गंगायडं - गङ्गातटम् । आ० ६८८ । गंगावत्तणकूडे - गङ्गावर्तननाम्नि कूटे | जं० प्र० २६० । गंगा वालुआ-गङ्गावालुका - गङ्गापुलिनगतधूली । अनु० १६२ ।
गंठिम - ग्रन्थिमं-ग्रन्थनेन निष्पन्न मालावत् । प्रश्न० १६० । ग्रन्थिमं- यत्सूत्रेण ग्रथितम् । जं० प्र० १०४ । यद् ग्रथयते सूत्रादिना ग्रन्थिमम् । ज्ञाता० ५६ । गठियसत्त-ग्रन्थिकसत्त्वः - अभिन्नग्रन्थिजीवः । विशे ० ५३७ । गंठियसत्ता-प्रन्थिगसत्त्वाः- ये ग्रन्थिप्रदेशं गत्वापि तद्भेदाविधानेन न कदाचिदुपरिष्टाद् गन्तारः ते चाभव्या एव । उत्त० ६४५ ।
गंठी - ग्रन्थि - पर्व, सामान्यतो भङ्गस्थानम् । बृ० प्र० १६१ आ । ग्रन्थिपिहितम् । बृ०प्र० ८३ आ । आव० ८४५ । गुल्मविशेषः । प्रज्ञा० ३२ । ग्रन्थिः पर्व, सामान्यतो भङ्गस्थानं वा । प्रज्ञा० ३६ । गंड- वराङ्गः । जीवा० २१३ । पिण्ड० १५४ । पुरस्सरः । प्रा० २५४ | जीवा० २८२ । काण्डं समूहः, गण्डो वा दण्डः । ज्ञाता० १२५ । गडु । उत्त० ३३८ । गण्ड: - कपोलः । भग० १७४ | गंडमाला । नि० चू० प्र० १८६ अ । व्रणविशेषः । सूत्र० ६८ । गण्डंअपद्रव्यम् । सूत्र० १४८ । वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डं तदस्यास्तीति गण्डी - गण्डमालावान् । प्रश्न० १६१ । गोलम् । जं० प्र० ४२३ । व्याधिविशेषः । आव० ६२३ | गण्डम् । आव० ८२० । गण्डः - हस्तः । भग० ३१३ । स्तना । नि० चू० प्र० १५० अ । कपोलः । आचा० ३८ प्रज्ञा० ८८ । गण्ड : - कपोलैकदेश: । प्रज्ञा० १०१ । अमिलनचामरदण्डः । ४८० । गण्डः - गण्डीपदश्चतुष्पदविशेषः । जीवा ० ३८ । कपोलः । जीवा० १६२ | वारगः । जं० प्र० ५७ । स्तनः - कुचः । पिण्ड० १२२ । नि० चू० प्र० १२८ आ । गंडइया-गण्डिका - नदी विशेषः । आव० २१४ । गंडओ - मरूकः । आव० ३७२ | दंडपती । नि० चू० प्र० १५६ आ । गण्डकः - नापितः । उद्घोषणाकारकः । ( ३४४ )
भग०
गंगेए- पार्श्वापत्यः । भग० ४३६ । गंगेय - भगवत्यां नवमशतके द्वात्रिंशत्तम उद्देशकः । भग० ४२५ । गङ्गापत्यः । ज्ञाता० २०८ । गंगेया- अणगारविशेषः । भग० ४५५ ६१७ । गंछिय - कारुजातिविशेषः । जं० प्र० १६४ । गंज- गुच्छविशेषः । प्रज्ञा० ३२ । भग० ८०३ । गञ्जः
Jain Education International 2010_05
भोज्यविशेषः । प्रश्न० १५३ ।
गंजसाला - जत्थ धणं दलिजति सा गंजसाला । गंजाजवा जत्थ अच्छंति सा गंजसाला । नि०चु०प्र० २७२ आ । गंजा -जवा । नि० चू० प्र० २७२ आ । गंठ - ग्रन्थः - शब्दसंदर्भः । जीवा० २५५ । गंठि -ग्रन्थिः - कार्षापणादिपुट्टलिका । औप० २ । पर्वभङ्गस्थानं वा । आचा० ५६ | पर्वग्रन्थिः । जीवा० ३५५ । ग्रन्थि - घनो रागद्वेषपरिणामः । उत्त० ६४५ | ग्रन्थिःगठित सुदुभेओ कक्खडचणरूढगूढगंथि व्व । जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो । विशे० ५३२ । गंठिगो - ग्रन्थिकः -प्रन्थिकसत्वः, ग्रन्थिभेदं कर्त्तुमसमर्थः । सूत्र० ३७३ ।
[ गंडओ
गंठिछेयओ-ग्रन्थिच्छेदक: । आव० ७०४ । गंठिभेए-ग्रन्थि - द्रव्यसम्बन्धिनं भिन्दन्ति- घुघुरकद्विकर्तिकादिना विदारयन्तीति ग्रन्थिभेदाः । उत्त० ३१२ । गंठिभेओ-ग्रन्थिभेदः - चौरविशेषः । प्रश्न० ३८ । गठियणो- घुघुरादिना यो ग्रन्थी: छिन्दति सः ग्रन्थिभेदक: । विपा० ५६ ।
For Private & Personal Use Only
www.jainelibrary.org