________________
खोतोदए]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ गंगदेवो
खोतोदए-इक्षुसमुद्रे क्षोदोदकम् । प्रज्ञा० २८। खोरगं-द्रव्यभृतं भाजनम् । नि० चू० तृ० १३६ आ । खोद-क्षोदः-इक्षुरसः । जीवा० १९८ । जं० प्र० ४२। खोरयं-रूप्यमयमहाप्रमाणभाजनविशेषः । नंदी० १५६ । खोद्दाहार-मधुभोजिनः भूक्षोदेन वाऽऽहारो येषां ते-क्षोदा- खोरा-भुजपरिसर्पविशेषः । प्रज्ञा० ४६ । हाराः । भग० ३०६ ।
खोरुसताए-विरुद्धराज्यत्वेन । नि० चू० द्वि० १० आ। खोभ-क्षोभः संभ्रमः । आव० ७८४ । । खोल-राजपुरुषविशेषः । आव० ८२१ । मद्यस्य किट्टखोभण-क्षोभ:-वेदोदयरूपः । पिण्ड० १६० । विशेषः । प्र० बृ० २६८ आ। मद्याध:कर्दमः । आचा० खोभिअ-क्षोभितः-स्वस्थानाच्चालित: । जं० प्र० ३७।। ३४८ । खोभिए-क्षोभ: आकस्मिकः संत्रासः । ओघ० १६।। खोलपक्कस-मद्यकीट्टः । नि० चू० ६६ आ । खोभितो-क्षोभितः । उत्त० १६८ ।
खोला-खोला:, हेरिकाः. गुप्तचराः । राज्ञा नियुक्ताः । खोभित्तए-क्षोभयितुं-एतान्येवं परिपालयाभ्युतोज्झामीति पिण्ड० ४६ । सीसखोला । बृ० द्वि० १०२ अ । गोरसक्षोभविषयान् कत्तु क्षोभयितु संशयोत्पादनतः । ज्ञाता० भावितानि पोतानि । बृ० द्वि० १०० आ । बृ० प्र० १३४ ।
१२६ अ । गोरसभाविता पेत्ता । नि० चू० वि० खोभियं-क्षोभितं-स्वस्थानाच्चालितः । जीवा० १९२।। १८ आ । खोभेति-क्षोभयति, ईषभूमिमूत्कीर्य तत्प्रवेशनेन । ज्ञाता खोल्लं-कोत्थरं । नि० चू० द्वि० १३३ अ । देशीशब्द६४ ।
त्त्वात् कोटरम् । बृ० प्र० १५२ आ। खोम-क्षौम-कासिकम् .। जीवा० २६६ । जीवा० खोसियं-खोसितं-जीर्णप्रायम् । पिण्ड० १०० । २३२ । देववस्त्रम् । आव० १८० । दुकूलं, कासिकं ख्यातं-स्वसंवेदनत: प्रसिद्धम् । उत्त० २५८ । वस्त्रम् । जं० प्र० ५५ । क्षौम, सामान्यतः कासिकं
ख्यातसत्यवृत्तिः-प्रसिद्धसत्यवृत्तिः । नंदी० १५६ । अतसीमयम् । जं० प्र० १०७ । खोमजुअलं-क्षौमयुगलम् । आव० १२४ । कासिकवस्त्रम् । प्रश्न० १३४ ।
गंग-गङ्ग-यस्माद्वैक्रिया उत्पन्ना स आचार्यः । आव ० खोमजुगलं-क्षौमयुगलम् । आव० ५६२ । । ३१२ । द्वैक्रियनिन्हवगुरुर्धनगुप्तशिष्यः । आव० ३१७ । खोमजुयलं-कासिकवस्त्रयुगलम् । उपा० ५ । क्षोम- धनगुप्तस्य शिष्यः । द्वैक्रियविषयो निन्हवः,पञ्चमो निन्हवः । युगलम् । ज्ञाता० १२८ ।
ठाणा० ४१० । गाङ्ग:-पुरुषपुण्डरीकधर्माचार्यः । आव० खोमिते-काप्पासिकाम् । ठाणा० १३८ ।
१६३ टी। गङ्गाचार्यः । उत्त० १५३ । खोमिय-क्षौमिकं, सामान्यकाासिकम् । आचा० ३९४ । गंगदत्त-मुनिविशेषः। भग० ७०६ । निरय ० २२, ३६ । क्षौमिक-कार्पासिकं, वृक्षेभ्यो निर्गतं वा, अतसीमयं वा।। षष्ठबलदेववासुदेवयोः पूर्वभविको धर्माचार्यः । सम० प्रश्न० ७१ । दुकूल-कार्पासिकमतसीमयं वा वस्त्रम् ।। १५३ । हस्तिनापुरे गृहपतिः । भग० ७०७ । गङ्गासूर्य ० २६३ । कार्पासिकम् । आचा० ३६३ । . . दत्तः । कृष्णवासुदेवपूर्वभवः । सम० १५३ । आव० खोमियकप्पाय-क्षौमिककासिः । ठाणा० ३३६ । . १६३-टी० । मंकातीगाहावतीए जेट्टपुत्तो । अन्त० १८ । खोयरसघडए-इक्षुरसघट: । आव० १४५ ।
.वासुदेवपूर्व भवः । आव० ३५८ । रागान्निदानकृत् । खोयरसो-क्षोदरसः-इक्षुरसः । जीवा० २६५, ३५१ ।। भक्त । खोयवरो-क्षोदवरः, द्वीपविशेषः । जीवा० ३.५५ । गंगदता-गङ्गदत्ता । सागरदत्तसार्थवाहपत्नी । विपा० खोरए-खोरकं-तापसभाजनम् । दश ५६ । क्षौरकम् ।। ७४ । आव० ६२५ ।
| गंगदेवो-गङ्गदेव:-धतगमशिष्य आचार्यः । उत्त० १६५। (३४३ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org