________________
खेटन्न ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ खोड्डाहारा
५३ । निपुणः । आचा० १५६,२७४ । जन्तुदुःखपरिच्छे- खेल्लामो-क्रीडामः । उत्त० २८६ । त्तारः । आचा० १७६ । क्षेत्रज्ञ:-निपुणः । आचा० ५३ । खेवणि-क्षेपिण्यः-हथनालिरिति लोकप्रसिद्धा । जं० प्र० खेदज्ञः । आव० ५५५ ।
२०६ । खेयन्न-खेदज्ञः-निपुणः । सूत्र० २५८ । खेद:-अभ्यास
खेवा-आरुहंतस्स उवरुवरि हत्थालंबणे खेवा । नि० स्तेन जानातीति खेदज्ञः । आचा० १३२ । खेदज्ञः- चू० द्वि० ६४ अ । गीतार्थः । ओघ० २०२ । ज्ञानी। नि० चू० प्र० २०१
खेवियं-क्षिपितं-पापम् । उत्त० ४५६ । आ । सर्वज्ञः । सूत्र० ३७० । तीर्थकृत् । सूत्र० २६६ । खवा-क्षपः, परहस्ताद्रव्य
खेवो-क्षेपः, परहस्ताद्रव्यस्य प्रेरणम् । अधर्मद्वारस्य विशक्षेत्रज्ञः-पंसक्तविरुद्धद्रव्यपरिहार्य कुलादि क्षेत्रस्वरूप परिच्छे
तितमं नाम । प्रश्न० ४३ । दकः । आचा० १३२ ।
खोअ-इक्षुरसास्वादः समुद्रः । अनु० ६० । खेयाण-खेदयत्यनेन कति खेट-संयमस्तेनानतो खोअवर-इक्षुवरः, द्वीपविशेषः । अनु० ६० । युक्त: खेदानुगतः । उत्त० ४१६ ।
खोइय-क्षोभितः, विसंयोजितः । उत्त० १०० । खेल-श्लेष्मा । ओघ० १८६ । विशे० ३७६ । उत्त० खोओदए-क्षोदोदकम्, इक्षुरससमुद्रजलम् । जीवा० २५ । २६१ । ठाणा० ३४३ । आव० ४७, ४३२, ५६४,
खोखरं-प्रतोदः कशा वा । आव० २६१ । ६१६, ७६५ । गोरसभाविता पोत्ता खेलो भन्नत्ति । खोखुब्भमाणो-क्षोक्षुभ्यमाणः, भृशं क्षुभ्यमाणः । औप० नि० चू० द्वि०१८ आ । निष्ठीवनः । ओघ १८६।। ४७ । महामत्स्यादिभिर्भृशं व्याकुलीक्रियमाणः । भग० ८७ । औप० २८ । प्रश्न० १०५ । सम० ११। खोटकक्षेपः-हडीबन्धनम् । प्रभ० १६४ । कफः । जं० प्र० १४८ । कण्ठमुखश्लेष्मा । भगः खोटका:-समयप्रसिद्धाः स्फोटनात्मका: । उत्त० ५४१ । १२२ । मखविनिर्गतः श्लेष्मा । उत्त० ५१७ । निष्पी- खोट्टिजिहि-क्षेप्स्यते । आव० ६५ । वनम् । ज्ञाता० १०३ ।
खोट्टेउ-खटत्कर्त म्, पिट्टितुम् । ओघ० १६४ । खेलइ-त्रीडति । उत्त० १४७ ।
खोड-कोणः । आव० ७४२ । जं रायकुलस्स हिरण्णादि खेलण-क्रीडा । निचू० द्वि ११६ आ । खेलति क्रीडति। दव्वं दायव्वं । नि० चू० तृ० ८६ आ । प्रदेशः । बृ० प्र० व्य० द्वि० ८ अ ।
२३५ आ । खोट:-राजकुले हिरण्यादि द्रव्यदातव्यम् । खेलणगं-क्रीडनकम् । आव० २६० ।
व्य० प्र० ४५ अ । खेलन्ति-क्रीडन्ति । आव० २०५ ।
खोडा-खोटकाः । ओघ० १०६ । स्थाणौ । नि० चू० खेलमल्लय-श्लेष्ममल्लकः । दश० ३७ । ।
तृ० ७२ आ । खोटका ते च त्रयस्त्रयः प्रमार्जनानां खेलमल्लो-श्लेष्ममल्लकम्, श्लेष्मशरावः । आव० ४३ त्रयेण त्रयेणान्तरिता:-कार्या इति । ठाणा० ३६१ । श्लेष्मकुण्डिका । आव ० ३२१ ।।
खोडि-महाकाष्ठम् । प्रश्न० ५७ । खेलसिंघाण-श्लेष्मसिङ्घानम् । आव ० ८३२ । खोडियं-नाशितम् । आव० ६६४ । खेलासव-खेलनिष्ठीवनं तदाश्रवति-क्षरतीति खेलाश्रवः । खोडिया-
।नि० चू० द्वि० १०४ आ । ज्ञाता० १४७ ।
खोडी-पेटा । आव० २६८ । खेलूडे-अनन्तकायभेदः । भग० ३०० ।
खोडेयव्वा-निषेधयितव्या । भग० ५८३ । खेलेज-खेलयेत् । बृ० प्र० २३२ आ।
खोडेहामि-स्खलयिष्यामि । आव० ३२२ । खेलेसु
। प्रज्ञा० ५० । | खोड्डाहारा-क्षौद्राहारा:-मधुभोजिनः, क्षीणं वा-तुच्छा: खेलौषधिः-औषधिविशेषः । ठाणा० ३३२ । वशिष्टं तुच्छधान्यादिकं आहारो येषां ते । जं० प्र० खेल्लइ-क्रीडति । आव० ४०१ ।
१७१ । ( ३४२ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org