________________
खेत्तच्छेए ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[खेयण्ण
क्षेत्र-धान्यवपनभूमिः । प्रश्न० ३६ । क्षिप्तचित्तता ।। रहितम् । जीवा० १६० । क्षेम, तदुपद्रवाद्यभावापादआव० ७३७ । क्षेत्र-धान्यजन्मभूमिः। जं० प्र० १४६ ।। नम् । जीवा० २५५ । क्षेमं देशसौस्थ्यम् । उत्त० १४५ । औप० ३६ । क्षेत्र-ग्रामादि कृषिभूमिर्वा । प्रश्न० १२०। परचक्राशुपद्रवाभावः । बृ० तृ० १५१ अ । लब्धस्य क्षियन्ति अवगाहन्ते निवसन्ति जीवादयोऽस्मिन्नितिक्षेत्र परिपालनं क्षेमः । ज्ञाता० १०३ । आकाशम् । विशे० ८६२ । क्षेत्र-भौतादि भावितम् । खेमकर:-क्षेमङ्कर:-पञ्चमः कुलकरः । जं० प्र० १३२ । दश० ११५ । आर्यम् । आव० ३४१ । क्षेत्र-भार्या ।। अष्टाशीत्या महाग्रहे नवषष्टितमः । ठाणा० ७६ । तृतीयः ठाणा०५१६ । यदाकाशखण्डमादित्यः स्वतेजसा व्याप्नोति
कुलकरः । ठाणा० ५१८ । चतुर्थः कुलकरः । सम० तत् । भग० ३६३ ।
१५३ । क्षेमकर:-अष्टाशीत्यां महाग्रहे सप्तषष्ठितमः । जं० खेत्तच्छेए-क्षेत्रच्छेदः बुद्धया प्रतरकाण्डविभागः । जीवा० | प्र० ५३५ । ६३ 1
खेमंधर-क्षेमन्धरः षष्ठः कुलकरः । जं० प्र० १३२ । खेत्तते-क्षेत्र भार्या तस्या जातः क्षेत्रजः । ठाणा० ५१६ ।
चतुर्थकुलकरः । ठाणा० ५१८ । पञ्चमकुलकरः । सम० खेत्तपरमाण-क्षेत्रपरमाणु:-आकाशप्रदेशः । भग० ७८८ । १५३ । खेत्तपलिओवमे-क्षेत्रं-आकाशं तदुद्धारप्रधानं पल्योपमं | खेम-क्षेम-शिवम् । दश० २५५ । लब्धस्य च परिपालनं क्षेत्रपल्योपमम् । अनु० १८० ।
क्षेमम् । उत्त० २८३ । क्षेम-राजविड्वरशून्यम् । दश० खेत्तमूढो-जं खेत्तं ण याणाति जम्मि वा खेत्ते मुज्झत्ति २२२ । सुस्थम् । उत्त० ३१३ । व्याध्यभावेन क्षेमरातो वा परसंथारं अप्पणो मण्णति । नि० चू० द्वि० त्वम् । उत्त० ५१० । परचक्राद्युपद्रवरहितम् । उत्त. ४१ आ ।
३५१ । क्षेमः-गुणोदाहरणे जितशत्रुराज्ञो मन्त्री । आव० खेत्तवत्थु-इह क्षेत्रमेव वस्तु क्षेत्रवस्तु, क्षेत्रं च वास्तु च | ८१६ । गृहं क्षेत्रवास्तु । उपा० ४ ।
खेम कुसल-क्षेमकुशल:-अनर्थानुद्भवानर्थप्रतिघातरूपः । खेत्तवासी-क्षेत्रवर्षी-पात्रे दानश्रुतादीनां निक्षेपकः। ठाणा० | ज्ञाता० ८६ । २७० ।
खेमते-क्षेमक:-अन्तकृद्दशानां षष्ठवर्गस्य पञ्चममध्ययनम् । खेत्ताणि-क्षेत्राणि-क्षेत्रोपमानि पात्राणि । उत्त० ३६१। अन्त० १५ । क्षेमक:-गाथापतिविशेषः । अन्त० २३ । खेत्तातिवंत-क्षेत्रातिक्रान्त:-क्षेत्रं सूर्यसम्बन्धि तापक्षेत्र | खेमपया-क्षेमपदानि-रक्षणस्थानानि । आचा० ४३० । दिनमित्यर्थः, तदतिक्रान्तः तस्य आहारः। भग० २६२। -खेमपुरा, राजधानी । जं० प्र० ३४५ । खेत्ताविचीमरणं-क्षेत्रावीचिमरणं-अवीचिमरणस्य द्विती
-महाविदेहे विजयराजधानी । ठाणा० ८० । यो भेदः । उत्त० २३१ ।
खेमल्लो-क्षेमिलो नाम शकुनज्ञाता । आव० १६७ । खेत्ते-क्षेत्रिके-क्षेत्रस्वामिनि, गणावदेच्छेदके आचार्य वा खेमा-क्षेमानाम्ना राजधानी । जं० प्र० ३४४ । व्य० द्वि २६ आ।
क्षेमाणि-परकृतोपद्रवरहितानि । जं० प्र० ७६ । प्रज्ञा खेत्तोवक्कमे-क्षेत्रोपक्रम:-क्षेत्रस्य परिकर्म-विनाशकरणम् ।। ८६ । क्षेमा अशिवाभावात् । औप० २ । अनु० ४८ ।
खेमाओ-महाविदेहे विजयराजधानी । ठाणा० ८० । खेत्तोवसंपदा-उपसम्पदायाः भेदः । नि०चू०प्र० २४१। खेमियं-क्षेमम् । गणि० । खेत्तोवाय-क्षेत्रोपायस्तु लाङ्गलादिना क्षेत्रोपक्रमणे भवति | खेय-खेदः श्रमः संसारपर्यटनजनितः अभ्यासः । आचा उपायभेदः । दश० ४० ।
१३२ । संयमः, खेदयत्यनेन कर्मेति खेदः संयमः । उत्त० खेदियं-खिन्न-खेदः क्लेशो वा । उत्त० ४५६ । ४१६ । खेद:-अग्निव्यापारः । आचा० ५३ ।। खेम-क्षेमं, विषयः । आव० ३४१ । क्षेमं परकृतोपद्रव वेयण्ण-अग्निव्यापार यो जानातीति खेदज्ञः । आचा०
( ३४१)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org