________________
खुभियं]
आचार्यश्रीआनन्द
खुभियं-कलहः । बृ० द्वि० १६ आ ।
खेटन-कर्षणः । जं० प्र० २४३ । खुभियजल-क्षुभितजलः, क्षुभितं जलं यस्य सः । जीवा० खेटय-वाहय । नंदी० १५४ । ३२१ । वेलावशात् क्षुभितजलः । भग० २८२ ।। खेट्यन्ते-उत्त्रास्यन्ते । उत्त० ६०५ । खुम्मिया-भूमितपनात् प्रदेशान्तरेषु नमितानि । ज्ञाता० | खेडं-पशुप्रकारनिबद्धं खेटम् । राय० ११४ । जीवा०२७६ । ४८ ।
प्रकारोपेतं खेटम् । ठाणा० २६४ । धुलीमयप्राकारोखुर-चरणे येषामधोवर्त्य स्थिविशेषः । उत्त० ६६६ ।।
पेतम् । अनु० १४२ । पाशुप्राकारबद्धम् । आचा० क्षुरम्-शस्त्रविशेषः । प्रश्न. १४ । आव० ३७० । खुर:- २८५ । प्रज्ञा० ४७ । जीवा० ४० । खेट्यन्ते-उत्त्रास्यन्तेशफः । जीवा० ३८ । प्रज्ञा० ४५ । खुरा:-पादतलरुपा ऽस्मिन्नेव स्थितैः शत्रव इति खेटं पांशुप्राकारपरिक्षिप्तम् । अवयवाः । जं० प्र० २३४ । शफः । उपा० ४४ ।
उत्त० ६०५ । खेटस्थानं उल्लुकानद्याश्चैकस्मिँस्तीरे क्षुर:-छुरः । ठाणा० २७३ ।
धूलिप्राकारावृतनगरविशेषरूपम् । विशे० ६७२। खेटानिखुरखुरओ-चर्ममयं भाजनं वाद्यम् । बृद्वि०२३६ अ।
प्रांसुप्राकारनिबद्धानि क्वचिन्नद्यद्रिवेष्टितानि । जं० प्र० खुरदुगत्ता-चर्मकीटता । सूत्र० ३५७ ।
१२१ । खेटं-धूलिप्राकारम् । औप ७४ । भग० ३६ । खुरनिबद्धा-रासभबलिवदयः । पिण्ड० १०२ । विपा० ३६ । प्रश्न० ५२, ६६ । सूत्र० ३०६ । धूलीखुरपत्त-क्षुरपत्र-क्षुरप्रम् । जीवा० १०६ । विपा० ७१ । । प्राकारोपेतम् । प्रश्न० ६२ । खेडं नाम धूलीपागारपरिखुरपत्ते-क्षुरपत्रं-छुरः । ज्ञाता० २०४ ।
क्खित्तं । नि० चू० द्वि० ७० आ । धूलीपागारो जस्स खुरप्पं-क्षुरप्रं-प्रहरणविशेषः । प्रज्ञा०८० । जीवा० १०३।
__तं । नि० चू० प्र० २२६ आ । खुरप्पसंठाणसंठितं-क्षुरप्रसंस्थानसंस्थितं, जिव्हेन्द्रियसं- खेडगं-खेटक-फलकम् । प्रश्न० ७० । स्थानम् । प्रज्ञा० २६३ ।
| खेडग-खेटकं-शस्त्रविशेषः । आव० ३६० । खरबंध
। ज्ञाता० २३० । खेडठाणं-खेटस्थानं-उल्लूका नद्या. एकस्मिन् तीरे यत् । खुम्भंत-क्षुभ्यन्तं, अघोनिमज्जन्तम् । ठाणा० ३८५।। आव० ३१७ । खुरभं ई-क्षुरप्रादिभाजनम् । दश० १०५ ।
खेडत्थाम-खेटस्थाम-उल्लूकायां द्वितीये तीरे नगरविखुल-कर्कशक्षेत्रादयः । बृ० प्र० २४३ आ ।
शेषः । उत्त० १६५ । खुलए-पादधुंटक: जानुरित्यर्थः । बृ० तृ० १६२ आ। । खेडमारी-खेटमारी-मारीविशेषः । भग० १६७ । खलुगो-उवरिकडीओ आरद्धा । नि० चू० प्र० १८० अ ।
खेडय-खेटक वंशशलाकादिमयम् । जं० प्र० २०५ । खल्मइ-क्षुभ्यति-पृथिवीं प्रविशति क्षोभयति वा पृथिवीं। आवरणविशेषः । जीवा० १९३ । बिभेति वा । भग० १८३ ।
खेङरुवं-खेटरूपम् । भग० १६३ । खुल्लग-क्षुल्लक:-कपर्दकः । प्रश्न० ३७ ।
खेडाउ-क्रीडनकानि । बृ० प्र० ४७ आ । खल्ला-खुल्ला:-लघवः शङ्खाः सामुद्रशलाकाराः । प्रज्ञा० |
खेडाति-धूलीप्राकारोपेतानि । ठाणा० ८६ ।। ४१ । जीवा० ३१ ।
| खेडाहारः-खेडग्रामस्य समासन्नो देश: परिभोग्यः खेडाखुवे-भुवो, ह्रस्यशिखः शाखी । ज्ञाता० ६५ ।
हारः । सूत्र० ३४३ । खुह-क्षुरादिदुःखहेतुत्वात् क्षुत् । दश० २६१ । खेडिय-खेटितम् । दश० १०५ । खुहत्ते-प्रसह्य । नि० चू० द्वि० १०६ अ ।
खेड-बूतविशेषः । जं० प्र० २६४ । खुहा-क्षुधा, भुत्परीषहः, प्रथमपरीषहः । आव० ६५६ । खेड्डा-क्रीडा । ग० । खेज्जणा-खेदना-खेदसंसूचिका । ज्ञाता० २३५ । खेड्डाउ-क्रीडा । आव० ३६० । खेटक:-आवरणः सन्नाहः । जं० प्र० २५९ । | खेत्त-क्षेत्रं-आकाशम् । अनु० १८१ । प्रज्ञा० ३२८ ।
( ३४०)
For Private & Personal Use Only
Jain Education International 2010_05
www.jainelibrary.org