Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 136
________________ गंडग] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २ [ गंडूकः ओघ० २०२ । तस्या अनुयोगो गण्डिकानुयोगः । नंदी० २४२ । भरतगंडग-गंडक:-श्रवणे दृष्टान्तः । ग्रहणकाले प्राप्ते दृष्टान्तः। | नरपतिवंशजानां निर्वाणगमनानुत्तरविमानवक्तव्यता व्याआव० ७४५ । ख्यानग्रन्थः । ठाणा० ४६१ । गंडथणी-उण्णयथणी । नि० चू० द्वि० ६४ अ । गंडी-गण्डी-गण्डमालावान् । प्रश्न० १६१ । अहिकरणगडंभाग:-कपोलदेशः । जीवा० २७३ । विशेषः । नि० चू० प्र० २२ अ । वातपित्तश्लेष्मगंडमाणिया-गण्डयुक्ता माणिका । राज० १४१ । सन्निपातजं चतूर्ती गण्डं, तदस्यास्तीति गण्डी । आचा० गंडय-वनजीवाः । मर० । २३४ । गण्डमस्यास्तीति गण्डी गण्डमालादि। नि० चू० गंडरेहा-गण्डरेखा-कपोलपाली । ज०प्र० ११५ । प्रश्न द्वि० १४८ अ । गण्डमस्यास्तीति गण्डी गण्डमालावान् । ८४ । आचा० २३३ । गण्डमस्यास्तीति गण्डी। यदिवोच्छनगंडलीतोकाउं-खण्डीकृत्य | उत्त० २१६ । गुल्फपादः स गण्डी । आचा० ३८६ । सुवर्णकारादीगंडलेहा-गण्डलेखा-कपोलपाली । जीवा० २७६ । कपो- नामधिकरणी गण्डिका तद्वत्पदानि येषां ते तथा ते लपत्रवल्ली। औप० १३ । कपोलविरचितमृगमदादिरेखा। हस्त्यादयः । ठाणा० २७३ । नि० चू० प्र०१८१ अ। ज्ञाता० १३ । पञ्चपुस्तके प्रथमः । ठाणा० २३३ । पद्मकर्णिका । उत्त० गंडवच्छासु-गण्डं-गडु, इह चोपचितपिशितपिण्डरूपतया | ६६६ । तुल्यबाहल्यपृथक्त्वं पुस्तकम् । बृ० द्वि० २१६ गलत्पूतिरुधिरार्द्रतासम्भवाच्च तदुपमत्वाद्गण्डे कुचावुक्तौ । आ । गण्डीपुस्तकं । यद् बाहल्यपृथक्त्वैस्तुल्यं दीर्घम् । ते वक्षसि यासां तास्तथाभूतास्तासु । उत्त० २६७ । आव० ६५२ । । गच्छति-प्रेरितः प्रतिपथादिना डीयते गंडवाणिया-गण्डपाणिका-वंशमयभाजनविशेष एव यो | च कूर्दमानो विहायो गमनेनेति गण्डिः । दुष्टाश्वो दुष्ट गण्डेन-हस्तेन गृह्यते डल्लातो लघुतरः । भग० ३१३ ।। गोणो वा । उत्त० ४६ । गंडविव्वोयणे-सुपरिकर्मितगण्डोपधानम् । भग० ५४० । गंडोतेंदुगो-गण्डीतिन्दुकः-वाणारस्यां तिन्दुकयक्षायतने गंडशैल:-ग्रावाणः । नंदी० १५३ । यक्षः । उत्त० ३५६ । गंडसेल-गण्डशल:-उपलः । उत्त० ६८६ । गंडीपद-व्याधिविशेषः । आचा० ३९० । चतुष्पदभेदः । गंडा-गण्डीपदविशेषः । प्रज्ञा० ४५ । सम० १३५ । गंडाग-गण्डको-नापितः । आचा० ३२७ । गंडीपदा-गण्डीव-सुवर्णाकाराधिकरणीस्थानमिव पदं येषां गंडाति-रोगविशेषः । नि० चू० प्र० १८८ आ । ते गण्डीपदाः-हस्त्यादयः । प्रज्ञा० ४५ । गंडिआ-गण्डिका-सुवर्णकाराणामधिकरणी (अहिगरणी) | गंडीपया-गण्डीपदाः हस्त्यादिकाः । जीवा० ३८ । गण्डी. स्थापनी । दश० २१८ । पद्मकणिका तवृत्ततया पदानि येषां ते गण्डीपादाःगंडिक-गंडिकानुयोगः-यस्तु कुलकरादिवक्तव्यता गोचरः गजादयः । उत्त० ६६६ । स गण्डिकानुयोगः । ठाणा० २०० । गंडीपोत्थगो-दोहो बाहल्लपुहत्तेण तुल्लो चउरंसो गंडीगंडिया-गण्डिका-खण्डविशेषः । भग० ७०५ । एकवक्त- पोत्थगो । नि० चू० द्वि० ६० आ । व्यतार्थाधिकारानुगता वाक्यपद्धतयः गण्डिकाः । सम० गंडीव-सुवर्णकाराधिकरणीस्थानामिव । प्रज्ञा० ४५ । १३२ । एकार्थाधिकारा ग्रन्थपद्धतिः । नंदी० २४२ । | गंडुवहाण-गण्डोपधानम् । अप्रतिलेखितदूष्यपञ्चके तृतीयो सुवण्णगारस्स भन्नइ, जत्थसुवण्णगं कुट्टेइ । द० चू० भेदः । आव० ६५२ । गण्डोपधानम् । ठाणा० २३४ । १११ । गंडुवहाणिगा-उवहाणगस्सोवरिगंडपदेसे जा दिज्जति गंडियाणुयोगे-इक्ष्वादीनां पूर्वापरपरिच्छिन्नो मध्यभागो सा गंडुवहाणिगा । नि० चू० द्वि० ६१ अ । गण्डिका गण्डिकेव गण्डिका-एकार्थाधिकारा ग्रन्थपद्धतिः, | गंडूकः-पुष्पलम्बूसकः । जीवा० २५३ । ( अल्प० ४४ ) ( ३४५ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248