________________
गंडूपदः ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ गंधजुत्ती
गंडूपदः-पृथिव्याश्रितो जीवविशेषः । आचा० ५५ ।। गंथभेदगो- । नि० चू० द्वि० ३८ आ । गंडूयलगा-द्वीन्द्रियजन्तुविशेषः । प्रज्ञा० ४१ । जीवा० गंथा-ग्रन्थात्-महतो द्रव्यव्ययात् । आचा० २७२ ।
गंथिअसत्ता-ग्रन्थिकसत्त्वा:-अभिन्नग्रन्थयः । उत्त०७१३ । गंडूलया-अलसाः । प्रश्न० २४ ।।
गंथिभेयग-ग्रन्थिभेदकाः-न्यासकान्यथाकारिणः घुर्घरकागंडोवहाणं-गण्डोपधानं-गलमसूरिका । बृ० द्वि० २२० | दिना वा ये ग्रन्थीन् छिन्दन्ति । ज्ञाता० २३६ । '
गंथिम-ग्रन्थः-सन्दर्भः सूत्रेण ग्रन्थनं तेन निवृत्तं ग्रन्थिम गंडोवहाणियाओ-गण्डोपधानिकाः-गल्लमसूरिकाणि । जं० मालादि । ठाणा० २८६ । प्रन्थिम-ग्रन्थननिवृत्त सूत्रप्र० २८५ ।
ग्रथितमालादि । भग० ४७७ । कौशलातिशयाद् ग्रन्थिगंत-गत्वा । उत्त० ५६७ । भग० ६३ ।
समुदायनिष्पादितं रूपकम् । अनु० १३ । ग्रन्थनं-ग्रन्थगंतव्वं-गन्तव्यं युगमात्रभून्यस्तदृष्टिनेत्यर्थः । ज्ञाता०६१ । | स्तेन निर्वृत्तं ग्रन्थिमम् । जीवा० २५३ । यत्सूत्रेणगंतुंपच्चागता-उपाश्रयान्निर्गतः सन्नेकस्यां गृहपङ्कतौ भिक्ष- | ग्रथितम् । जीवा० २६७ । ज्ञाता० १८० । माणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनः द्वितीयायां गृह- गंथी-ग्रन्थि:-या दवरकस्यादौ बध्यते । जीवा० २३७ । पडतो यस्यां भिक्षते सा गत्वा प्रत्यागता, गत्वा प्रत्या- गंथेहि-ग्रन्थैः-अङ्गानङ्गप्रविष्टः । आचा० २६१ । गतं यस्यामिति च । ठाणा० ३६५ । नि० चू० त० गंधंग-गन्धाङ्गम् । उत्त० १४२ । १२ अ ।
गंध-गन्धः-विशोधिकोटिरूपः । सुत्र० १४५ । गन्धःगंतुकाम-योज्यमानम् । बृ० प्र० ७६ आ ।
कोष्ठपुटादिलक्षण: । आव० १२६ । गन्धः वासादिः । गंतुकामा-गन्तुकामः यः सदैव गन्तुमना व्यवतिष्ठते ।। जं० प्र० ४११ । गन्धः-गन्धाङ्गम् । जीवा० १३६ । आव० १०० ।
गन्धः-गन्धवासादिः । जीवा० २४४ । वासः । जीवा. गंत्रिका-युण्यविशेषः । आचा० ६० ।
२४५ । गन्धः-पटवासादिः । पिण्ड०६६ । आमोदः । गंत्रीढश्वनक-इड्डरम् । भग० ३१३ ।
उत्त० ३६६ । गन्ध्यते-आघ्रायत इति गन्धः। अनु० गंथ-ग्रन्थः ज्ञानादिः । ठाणा० ४६५ । परिग्रहम् । बृ० ११० । गन्धाः-वासाः । जं० प्र० १६१ । विशुद्धप्र० १३५ अ । ग्रथ्यते-बध्यते कषायवशगेनात्मनेति
कोटि: । बृ० प्र० ५१ अ। नासिकेन्द्रियम् । गन्ध्यतेग्रन्थः । अथवा ग्रथ्नाति-बध्नात्यात्मानं कर्मणेति ग्रन्थः ।
आघ्रायते शुभोऽशुभो वा गन्धोऽनेनेति गन्धः । प्रज्ञा० उत्त० २६० । विप्रकीर्णार्थग्रन्थनाद् ग्रन्थः । अनु०३८ । ५६६ । गन्धः-कोष्ठपुटपाकः । भग० २०० । कोष्ठग्रन्थः-अष्टप्रकारकर्मबन्धः । आचा० ३८ । सूत्रकृताङ्गस्य | पुटादिः । दश० ६१ । प्रथमश्रुतस्कन्धे चतुर्दशमध्ययनम् । सम० ३१ । आव० गंधकासाइ-गन्धकाषायी । आव० १२३ । ६५१ । ग्रन्थः-शालकादिसम्बद्धस्तद्भार्या तत्पुत्रादिः । | गंधकासाइआ-गन्धकाषायिकी-सुरभिगन्धकषायद्रव्यपरिप्रश्न० १४० । ग्रन्थः-प्रथ्यतेऽनेनास्मादस्मिन्निति वाऽर्थ कमिता लघुशाटिका । जं० प्र० २७५, ४२० ।
। आव० ८६ । ग्रन्थः-सूत्रकृताङ्गस्य चतुद- | गंधकासाइए-गन्धप्रधानया कषायरक्तया शाटिकयेत्यर्थः । शमध्ययनम् । उत्त० ६१४ । गृथ्यते-विरच्यत इति | भग० ४७७ । ग्रन्थः । विशेषा० ५६१ । द्रव्यभावभेदभिन्नः । इह तु | गंधकासाई-गन्धप्रधाना कषायेण रक्ता शाटिका गन्धग्रन्थं द्रव्यभावभेदभिन्नं यः परित्यजति शिष्य आचारा- | कषायी । उपा० ४ । दिकं वा ग्रन्थं योऽधीतेऽसो अभिधीयते । आदानपदाद | गंधगहणेन-प्रतिर्गह्यते । आचा० १३१ । गुणनिष्पन्नत्वाच्च ग्रन्थः । सूत्र० २४१ । ग्रन्थः श्रुतस्य | गंधचंगेरी-भाजनविशेषः । जीवा० २३४ । पर्यायः । विशे० ४२३ ।
| गंधजुत्ती-गन्धानां-गन्धद्रव्याणां श्रीखण्डादीनां ल्हसणा(३४६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org