Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
खउरंगे ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ खज्जूरसारए
खउरंगे-व्याप्ताङ्गः । मर० ।
खग्गा-गण्डीपदविशेषः । प्रज्ञा० ४५ । -क्षौरपूत्रः । आव० २११ ।
खग्गि-यस्य गच्छतो द्वयोरपि पार्श्वयोश्चर्माणि लम्बन्ते स ख उरिता-खरण्टिता रोसेणेत्यर्थः । रुष्टाः । नि० चू० जीवविशेषः । कोऽपि थावक: प्रथमयौवनमदमोहितमना प्र० २०७ अ ।
धर्ममकृत्वा पञ्चत्वमुपागतः खड्गः समुत्पन्नः । नंदी० खउरियाओ-कलुषितचेतसः कषायेणानालपनम् । बृ० द्वि० १६७ । खड्गिः-आरण्यपशुविशेषः । ज्ञाता० १०४ । २०६ आ ।
खग्गी-खड्गी-श्वापदविशेषः । आव० ४३७ । आटव्यो खओ-क्षयः-यथोक्तस्वरूपाकारपरिभ्रंशः । जीवा० १८३ । जीवः । औप० ३५ । विजये राजधानी । जं० प्र० ३४७ । खओवसम-क्षयोपशम:-उदितानां क्षयोऽनुदितानां विष्क- खग्गीतो-महाविदेहे विजयराजधानी । ठाणा० ८० । म्भितोदयत्वम् । ज्ञाता० ६४ ।।
खग्गूड-कुटिलः । पिण्ड० १०० । खओवसमिए- क्षायोपशामिकः-क्रियामात्रं क्षयोपशमेन खग्गूडप्रायाः-अवसन्नाः । ओघ० १५६ । वा निवृत्तः । भग० ६४६ । क्षयादुपशमाच्च जातः | खग्गूडा-इहालसाः स्निग्धमधुराद्याहारलम्पटाः खग्गूडा क्षायोपशामिक: देशोदयोपशमलक्षणः । सूत्र. २३० ।- उच्यन्ते । बृ० प्र० २४० अ। अलसाः, निर्द्धर्मप्रायाः । खओवसमिया-तथाऽवधिज्ञानावरणीयस्य कर्मण उदया- ओघ० ७१, १५३ । वलिकाप्रविष्टस्यांशस्य वेदनेन योऽपगमः स क्षयोऽनु- खग्गूडो-निर्धर्मप्रायः । ओघ० ४४ । दयावस्थस्य विपाकोदयविष्कम्भणमुपशमः क्षयश्च उपश- खरगडे-खग्गूडप्रायः । ओघ० ७३ ।
पशमौ ताभ्यां निर्वृत्तं क्षायोपशमिकः । प्रज्ञा० खग्गृडो-शठप्राग: । ओघ० ४४ । निद्रालुः । ६० प्र० ५३६ ।
२४२ अ । खक्खरओ-खर्खरकः । आव० ४२४ ।
खचित-परिगतः । औप० ११ । खक्खरो-खर्खर:-अश्वोत्वासनाय चर्ममयो वस्तुविशेषः, खचिय-खचितं-मण्डितम् । ज्ञाता० २७ । भग० ४७७ । स्फुटितवंशो वा । विपा० ४७ ।
खज-खाद्यं-कूरमोदकादि । ज्ञाता. २३ । खाद्यानिखग्ग-खड्गः शस्त्रविशेषः । उत्त० ७११ । आटव्यो जीव- अशोकवर्त्तयः । उपा०५ । प्रश्न १५३ । खाद्यम् । स्तस्य विषाणं-शृङ्गम् । ठाणा० ४६४ । आयुधम् ।। आव० २०० । भग० ३१८ । खड्ग:-एकशृङ्ग आटव्यस्तियंग्विशेषः । खज़ा-खाद्यते-भक्ष्यते । आव० ५६६ । खाद्यते खण्डबृ० द्वि० १०६ अ । गण्डीपदचतुष्पदविशेषः । जीवा० | खाद्यादि । उत्त० ३६० । ३८ । खड्गः-अटव्यश्चतुष्पदविशेषः । औप० ५३ । खज्जगं-खाद्यकम् । निरय० ३४ । प्रज्ञा० १०० । कायोत्सर्गफले दृष्टान्तः । आव०८०१।। खज्जगविही-खण्डखाद्यादिलक्षणभोजनप्रकारः । भग आटव्यश्चतुष्पदविशेषः । प्रश्न० १५८ । यस्य पार्श्वयोः ६६२ । आव० ३१४ । पक्षवच्चर्माणि लम्बन्ते शृङ्ग चैकं शिरसि भवति । प्रश्र०
खज्जगादि-खाद्यकादि । आव० ८२२ । ७ । एगसिंगी अरण्णे भवति । नि० चू० प्र०४७ आ ।
खज्जगावणो-खाद्यकापणः कुल्लुरिकापणः । आव० आटव्यचतुष्पदविशेषः । जीवा० ३८६ । वनजीवः ।। २७५ । मर० ।
खज्जयं-खाद्यम् । उत्त० १५६ । खग्गथंभणं-खड्गस्तम्भनं-कायोत्सर्गफले दृष्टान्तः । आव० खज्जुरी-वलयविशेषः । प्रज्ञा० ३३ । ७६६ ।
खज्जूरे-खर्जूरं-पिण्डखजूरादि । उत्त० ६५४ । खग्गपुरा-सुवल्गुविजये राजधानी । जं० प्र० ३५७ । | खज्जूरपायगं-पानकभेदः । आचा० ३४७ । खग्गपुराओ-विदेहेषु राजधानीविशेषः । ठाणा० ८०। खज्जूरसारए-मूलदलखर्जूरसारनिष्पन्न आसवः ख‘र( अल्प० ४२ )
( ३२६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248