Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 123
________________ खमाह ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ खरबादर० खमाह-क्षमस्व, सहस्व । उत्त० ३६७ । खरओ-द्वयक्षरो वा कर्मकरः । ओघ० १५६ । दासः खमिय-क्षपिकः । बृ० द्वि० २०५ अ । बृ० तृ० २२५ अ। खय-क्षयः राजयक्ष्मा । वृ० प्र० १७० अ। सर्वविनाशः। खरकंट-खरा-निरन्तरा निष्ठुरा वा कण्टा:-कण्टका: भग० ५३६ । यस्मिस्तत् खरकटं बुब्बूलादिडालम् । ठाणा० २४४ । खयक्का-कीलकः । उत्त० ८५ । खरकंटयसमाणे-यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न खयक्कियाण- । नि० चू० तृ० ३७ आ। चलति अपितु प्रज्ञापकं दुर्वचनकण्टकैविध्यति स खरखरं-कठिनम् । जीवा० ८६ । उच्चेण महंतेण सरेण कण्टकसमानः । ठाणा० २४३ । जं सरीसं उक्तं तं खरं । नि० चू० प्र० २६६ अ । खरकंडे-खरकाण्डम् । कठिनो विशिष्टो भूभागः । जीवा० खरस्थानम् । अनु० १३३ । सरोसवयणमिव अकतं. ८६ । खरं । नि० चू० प्र० २७८ अ । खरकम्मिअ-दण्डपासगः। ओघ० ८६ । खरंटं-खरण्टयति-लेपवन्तं करोति यत् तत् खरण्टं अशु- खरकम्मिए-वरकमिक:-आरोग्याभिरतो बीजपुरवनद्दच्यादि । ठाणा० २४४ । ष्टान्ते कुम्भकाराद्यन्यतमः । आव० ४५३ । खरंटणा-खिसना । ओघ० ४५ । णिप्पिवासा । नि० | खरकम्मिओ-खरकर्मिक:-आरक्षकः। बृ० तृ० १०२आ। चू० द्वि० १३१ अ । प्रवचनोपदेशपूर्वकं परुषभणनम् ।। खरकम्मिय-खरकमिकः । आव० ६२७ ।। ओघ० ४२ । खरंटनं-निर्भत्सनम् । व्य० प्र० १२० आ। खरकम्मिया-सन्नद्धपरिकराः । बृ० द्वि० १२६ अ । खरंटना-निर्भर्त्सना । बृ० प्र० १५० आ । रायपुरिसा । नि० चू० प्र० २१० अ । राजपुरुषाः । खरंटि-खरण्टनम् , लेपविशेषः । पिण्ड० ८७ । बृ० द्वि० २१३ आ । खरंटिओ-तिरस्कृतः । उत्त० १३६ ।। खरकर-श्लक्ष्णपाषाणभृतचर्मकोशकविशेषः, स्फुटितवंशो खरंटिता-खउरिता रोसेणेत्यर्थः । रुष्टः । नि० चू० प्र० | वा। प्रश्न० ५६ । २०७ अ । खरग-खरक:-वैद्यविशेषः । आव० २२६ । दासः । खरंटेउं-निर्भय॑ । बृ० प्र० ३६ आ। नि० चू० द्वि० १०५ आ । खरंटेति-भर्त्सयति । नि० चू० प्र० २११ आ ।। खरडिए ।ठाणा० ३८६ । खरंटेहिति-निर्भर्त्स यिष्यन्ति । दश० ३८ । खरणं-बब्बूलादिडालम् । ठाणा० २४४ । खरंटो उ जो मलो तं कमद भण्णति। नि० चू० प्र० खरदूषण:-रावणभगिनीपतिः । प्रश्न० ८७ । १६० आ। खरपम्हं-खरा णिसड्ढा दासाओ जस्स तं खरपम्हं । खरंडिय-संतयं, निर्भय॑ । आव० ४३१ । नि० चू० प्र० २४५ आ । खर-खरस्थानम् । ठाणा० ३६७ । तिलम । आव० | खपिड-कठिनपिण्डः । आचा० ३६१ ८५४ । गर्दभः । प्रज्ञा० २५२ । जीवा० २८२ । खरफरुस-खरपरुषः अतिकर्कशः । आव० ६१७ । ज्ञाता० दासः । बृ० द्वि० १६७ अ । खरसन्नय । ओघ० १४६ । ७६ । स्पर्शतोऽतीवकठोरः । भग० ३०८ । खरइ-क्षरति-संशब्दयति । विशे० २५५ । | खरबायरपुढवी-खरबादरपृथिवी-मण्यादिषट्त्रिंशभेदाखरउ-शातवाहनस्यामात्यः । व्य० प्र० १६३ अ। त्मिको पृथिवी । आचा० २८ ।। खरए-राह्वाप्रलापीमते कृष्णपुद्गलविशेषाः । सूर्य० खरबादरपुढविक्काइया-खरा नाम पृथिवी संघातविशेष २८७ । राहोः चतुर्थनाम । भग० ५७५। राहो तृतीय- काठिन्यविशेषं वाऽऽपन्ना तदात्मका जीवा अपि खराश्च ते नाम । सूर्य० २८७ । दासदासीरूपं द्वयक्षरकम् । ६० । बादरपृथिवीकायिकाश्च, खरा चासो बादरपृथिवी च द्वि० १६४ आ। स कायाः-शरीरं येषां ते एव खरबादरपृथिवीकायिकाः । ( ३३२ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248