Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 129
________________ खोरिणि ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [खुड्डका खीरिणि-क्षीरणी-एकास्थिकवृक्षविशेषः । प्रज्ञा० ३१ ।। अ। कुब्जः-यत्र शिरोग्रीवं हस्तपादादिकं च यथोक्तखीरो-क्षीर: क्षीरवरद्वीपाधिपतिर्देवः । जीवा० ३५३।। प्रमाणलक्षणोपेतं उरउदरादि च मडभं तत् । प्रज्ञा० खीरोए-क्षीरमिवोदकं यस्य सः, क्षीरवनिर्मलस्वभावयोः ४१२ । कुब्जः-वक्र: । ओघ० ७४, ८२ । वक्रशरीरः । सूरयोः सम्बन्धि उदकं यत्रेति वा क्षीरोदः । जीवा० बृ० प्र० २४२ आ । सर्वगात्रमेगपार्श्वहीनं कुब्जम् । ३५३ । समुद्र विशेषः । जीवा० ३५३ । नि० चू० द्वि० ४३ आ० । अधस्तनकायमभं, इहाधखीरोद-क्षीरोदः, समुद्रविशेषः । ज्ञाता० १२८ । स्तनकायशब्देन पादपाणिशिरोग्रीवमुच्यते, तद् यत्र शरीरखीरोदए-क्षीरसमुद्रे क्षीरोदकम् । प्रज्ञा० २८ । क्षीरो- | लक्षणोक्तप्रमाणव्यभिचारि यत्पूनः शेषं तद्यथोक्तप्रमाणं दकं-क्षीरसमुद्रजलम् । जीवा० २५ । तत् कुब्जम् । ठाणा० ३५७ । कुब्ज-यत्र पाणिपादशिरोखीरोदा-क्षीरोदा, अन्तरनदी । जं० प्र० ३५७ ।। ग्रीवं समग्रलक्षणपरिपूर्ण शेषं तु हृदयोदरपृष्ठलक्षणं कोष्ठ खीरोयाओ-नदीविशेषः । ठाणा० ८० । लक्षणहीनं तत् । अनु० १०२ । अधस्तनकायमडभं खील । व्य० द्वि० ३५८ अ । संस्थानम् । आव० ३३७ । कुब्ज:-वक्रजङ्घः । प्रश्न कीलक: । आव० ५७८ । कील:-शकुः । प्रश्न०.८ । २५ । कुब्जं-ग्रीवादी हस्तपादयोश्चतुरश्र लक्षणयुक्तं खीलए-कीलका, लोहकीलकः । दश० ५६ । सक्षिप्तविकृतमध्यम् । भग० ६५० । खोलग-कीलकः । आव० ४२० । खुज्जतं-कुब्जत्वं-वामनलक्षणम् । आचा० १२० । खीलगसंठिते-कीलक संस्थितं सातीनखत्तस्स संठाणं ।। री-कूब्जबदरी । ओघ० १०० । सूर्य० १३० । खुज्जसंठाण-ग्रीवाहस्तपादाश्च समचतुरस्त्रा लक्षणयुक्ता खीलगो-कोलकः । ओघ० १७८ । यत्र संक्षिप्तं विकृतं च मध्ये कोष्ठं तत कूजसंस्थानम् । खीलच्छाया-छायाविशेषः । सूर्य० ६५ ।। सम० १५० । खीलया-कीलिकाः । आव० ३६० । खुज्जा -कुब्जा । आव० ६४ । नि० चू० प्र० २७७ खीलसंठितं-जं उविज्जं तं ण ठाति तं खीलसंठितं । अ । कुब्जा कुब्जिका:-वक्रजङ्घाः । जं० प्र० १६१ । नि० चू० प्र० १२५ आ। ज्ञाता० ४१ । खीलसंठियं- । नि० चू० तृ०५१ आ। खज्जियं-कूब्ज पृष्ठादावस्यास्तीति कुब्जी । आचा० खुंखुणगा-घुघुरका:-गुल्फाः । आव० २०६ । २३३ । खुदति-आस्कन्दति प्राप्नोतीत्यर्थः । व्य० द्वि० १८७ / खुटुं-त्रुटितम् । आव. १४६ । आ । क्षोदयन्ति-विनाशयन्ति । उत्त० ६२८ । खुटुंति-कुट्टयन्ति । उप० मा० गा० ४६६ । खंभणं-क्षोभणम् । प्रश्न० २४ । गान्धारस्वरस्य द्वितीया मूर्छना । जीवा० १६३ । खु-खुक्यिालङ्कारे अवधारणे वा । आचा० ८४ । खुटुं-रयणिपमाणातो जं आरतो तं । नि० चू० प्र० , अवधारणे । आव ० ५३२ । निश्चितं अवधारणे वा ।। २१६ आ । उत्त० ३६६ । निश्चये । जं० प्र० २०१। वाक्यालङ्कारे खुटुंत-कीडत । नि० चू० प्र० ११५ अ । प्रश्न० १२० । क्षुत्-अष्टप्रकारं कर्म । व्य० प्र०३६ आ। खुडु-क्षुल्ल:-लघुः । जीवा० २०० । क्षुद्रः बालः-शीलखुइ-क्षुतिः छीत्कारादिशब्दविशेषः । ज्ञाता० २२१ । हीनो वा पार्श्वस्थादि । उत्त० ४७ । बालो । नि० खुच्चक- । व्य० प्र० २१८ आ। चु० प्र० ६८ आ । क्षुल्लः । ओघ० १६० । खुज्ज-यत्र शिरोग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्ष- | खुड्डइ-त्रोटयति । भग.० ६६८ । णोपेतं उरउदरादि च मण्डलं तत् कुब्जम्, पञ्चमं संस्था- | खुड्डए-क्षुल्लकः । आव० १६५ । । नम् । जीवा० ४२ । कुब्जकरणी। बृ० प्र० ३१४ । खुड्डका-भूषणविधिविशेषः । जीवा० २६८ । ( ३३८ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248