Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 131
________________ खुभियं] आचार्यश्रीआनन्द खुभियं-कलहः । बृ० द्वि० १६ आ । खेटन-कर्षणः । जं० प्र० २४३ । खुभियजल-क्षुभितजलः, क्षुभितं जलं यस्य सः । जीवा० खेटय-वाहय । नंदी० १५४ । ३२१ । वेलावशात् क्षुभितजलः । भग० २८२ ।। खेट्यन्ते-उत्त्रास्यन्ते । उत्त० ६०५ । खुम्मिया-भूमितपनात् प्रदेशान्तरेषु नमितानि । ज्ञाता० | खेडं-पशुप्रकारनिबद्धं खेटम् । राय० ११४ । जीवा०२७६ । ४८ । प्रकारोपेतं खेटम् । ठाणा० २६४ । धुलीमयप्राकारोखुर-चरणे येषामधोवर्त्य स्थिविशेषः । उत्त० ६६६ ।। पेतम् । अनु० १४२ । पाशुप्राकारबद्धम् । आचा० क्षुरम्-शस्त्रविशेषः । प्रश्न. १४ । आव० ३७० । खुर:- २८५ । प्रज्ञा० ४७ । जीवा० ४० । खेट्यन्ते-उत्त्रास्यन्तेशफः । जीवा० ३८ । प्रज्ञा० ४५ । खुरा:-पादतलरुपा ऽस्मिन्नेव स्थितैः शत्रव इति खेटं पांशुप्राकारपरिक्षिप्तम् । अवयवाः । जं० प्र० २३४ । शफः । उपा० ४४ । उत्त० ६०५ । खेटस्थानं उल्लुकानद्याश्चैकस्मिँस्तीरे क्षुर:-छुरः । ठाणा० २७३ । धूलिप्राकारावृतनगरविशेषरूपम् । विशे० ६७२। खेटानिखुरखुरओ-चर्ममयं भाजनं वाद्यम् । बृद्वि०२३६ अ। प्रांसुप्राकारनिबद्धानि क्वचिन्नद्यद्रिवेष्टितानि । जं० प्र० खुरदुगत्ता-चर्मकीटता । सूत्र० ३५७ । १२१ । खेटं-धूलिप्राकारम् । औप ७४ । भग० ३६ । खुरनिबद्धा-रासभबलिवदयः । पिण्ड० १०२ । विपा० ३६ । प्रश्न० ५२, ६६ । सूत्र० ३०६ । धूलीखुरपत्त-क्षुरपत्र-क्षुरप्रम् । जीवा० १०६ । विपा० ७१ । । प्राकारोपेतम् । प्रश्न० ६२ । खेडं नाम धूलीपागारपरिखुरपत्ते-क्षुरपत्रं-छुरः । ज्ञाता० २०४ । क्खित्तं । नि० चू० द्वि० ७० आ । धूलीपागारो जस्स खुरप्पं-क्षुरप्रं-प्रहरणविशेषः । प्रज्ञा०८० । जीवा० १०३। __तं । नि० चू० प्र० २२६ आ । खुरप्पसंठाणसंठितं-क्षुरप्रसंस्थानसंस्थितं, जिव्हेन्द्रियसं- खेडगं-खेटक-फलकम् । प्रश्न० ७० । स्थानम् । प्रज्ञा० २६३ । | खेडग-खेटकं-शस्त्रविशेषः । आव० ३६० । खरबंध । ज्ञाता० २३० । खेडठाणं-खेटस्थानं-उल्लूका नद्या. एकस्मिन् तीरे यत् । खुम्भंत-क्षुभ्यन्तं, अघोनिमज्जन्तम् । ठाणा० ३८५।। आव० ३१७ । खुरभं ई-क्षुरप्रादिभाजनम् । दश० १०५ । खेडत्थाम-खेटस्थाम-उल्लूकायां द्वितीये तीरे नगरविखुल-कर्कशक्षेत्रादयः । बृ० प्र० २४३ आ । शेषः । उत्त० १६५ । खुलए-पादधुंटक: जानुरित्यर्थः । बृ० तृ० १६२ आ। । खेडमारी-खेटमारी-मारीविशेषः । भग० १६७ । खलुगो-उवरिकडीओ आरद्धा । नि० चू० प्र० १८० अ । खेडय-खेटक वंशशलाकादिमयम् । जं० प्र० २०५ । खल्मइ-क्षुभ्यति-पृथिवीं प्रविशति क्षोभयति वा पृथिवीं। आवरणविशेषः । जीवा० १९३ । बिभेति वा । भग० १८३ । खेङरुवं-खेटरूपम् । भग० १६३ । खुल्लग-क्षुल्लक:-कपर्दकः । प्रश्न० ३७ । खेडाउ-क्रीडनकानि । बृ० प्र० ४७ आ । खल्ला-खुल्ला:-लघवः शङ्खाः सामुद्रशलाकाराः । प्रज्ञा० | खेडाति-धूलीप्राकारोपेतानि । ठाणा० ८६ ।। ४१ । जीवा० ३१ । | खेडाहारः-खेडग्रामस्य समासन्नो देश: परिभोग्यः खेडाखुवे-भुवो, ह्रस्यशिखः शाखी । ज्ञाता० ६५ । हारः । सूत्र० ३४३ । खुह-क्षुरादिदुःखहेतुत्वात् क्षुत् । दश० २६१ । खेडिय-खेटितम् । दश० १०५ । खुहत्ते-प्रसह्य । नि० चू० द्वि० १०६ अ । खेड-बूतविशेषः । जं० प्र० २६४ । खुहा-क्षुधा, भुत्परीषहः, प्रथमपरीषहः । आव० ६५६ । खेड्डा-क्रीडा । ग० । खेज्जणा-खेदना-खेदसंसूचिका । ज्ञाता० २३५ । खेड्डाउ-क्रीडा । आव० ३६० । खेटक:-आवरणः सन्नाहः । जं० प्र० २५९ । | खेत्त-क्षेत्रं-आकाशम् । अनु० १८१ । प्रज्ञा० ३२८ । ( ३४०) For Private & Personal Use Only Jain Education International 2010_05 www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248