Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २
खुडखुड्डुगा ]
खुडखुड्डुगा- क्षुल्लक्षुल्लका - अतिलघवः आयताच । जं० प्र०
४४ ।
खुड्डु (खंड) गं - मुद्रिका | आव० ४१८ । खुड्डुग-मुद्रिका | आव ० ६७१ । आव ० ४१७ । क्षुल्लक:- द्रव्यभावबालः । दश० १६५ । क्षुल्लक:, हास्ये दृष्टान्तः । आव ० ४०४ । क्षुल्लकः लघुः - बालकः । उत्त० १०२ ।
खुड्डग कुमारो - क्षुल्लककुमारः, योगसंग्रहे अलोभोदाहरणे कण्डरी युवराजपत्नी यशोभद्रायाः साध्व्यवस्थायां जातपुत्रः । आव० ७०१ ।
खुड्डुगगणी - क्षुल्लकगणी, क्षुल्लकाचार्य: । व्य० प्र० २३७ खुड्डिया - क्षुद्रिका : लघ्व्यः । आचा० ३७० ।
आ ।
खुड्डति त्रोटयति । भग० ६६७ । खुड्डपाणा-क्षुद्रा-अधमा अनन्तरभवे सिद्ध्यभावात् प्राणाउच्छ्वासादिमन्तः क्षुद्रप्राणाः । ठाणा० २७३ ॥ खुड्डय क्षुद्रका - वयसा श्रुतेन वाऽव्यक्ताः । सम० ३६ । जुडाग अङ्गुलीयकैः । भग० ४५६ | क्षुल्लकः । दश० ६१ । क्षुद्रकं - अङ्गुलीयकविशेषः । जं० प्र० १०५ । अङ्गुलीयकम् । ज्ञाता० २७ ।
खुड्डुलए - स्वल्प कुटीरकः । अध० ४६ | क्षुल्लकः । आव ३८८ । ओ० १६० ।
खुड्डा - क्षुद्राः - अखातसरस्यः । जं० प्र० ४० । लघवः । जीवा० १६७ । क्षुल्लं । लघु स्तोकं च । जीवा० ४४२ । क्षुद्रा:- अधमाः । क्रूरा: । ठाणा० ३६६ । खुड्डा-भव - खारादवि कालि काशतद्वयप्रमाणं समयोनम् । जीवा० ४३४ | खुड्डागंसव्वओभद्दं-तुद्रिका सर्वतोभद्र, क्षुद्रिका महत्व पेक्षया सर्वतः सर्वासु दिक्षु विदिक्षु च भद्रा - समसङ्घयेति सर्वतो भद्रा तपोविशेषः । अन्त० २६ । खुड्डागं सोहनिक्की लियं - क्षुल्लकं सिंहनिष्क्रीडतं - वक्षमाणम हदपेक्षया क्षुल्लकं-ह्रस्वं सिंहस्य निष्क्रीडितं -विह्रीतं गमनमिति, तपोविशेषः । अन्त० २८ ।
खुड्डाग - क्षुल्लक:- लघुः । जीवा० १७७ । क्षुल्लक:- ह्रस्वः । प्रज्ञा० ५६६ । ज्ञाता० ११६ । खुड्डागनियंठ - क्षुल्लकनिर्ग्रन्थीयम्, उत्तराध्ययनेषु षष्ठ
Jain Education International 2010_05
मध्ययनम् । उत्त० २५५ ।
खुड्डागपयरेसु - क्षुल्लकप्रतरयोः सर्वलघुप्रदेश प्रतरयोः ।
भग० ६०७ ।
[ खुभिज्जा
खुड्डागभवग्गहणं - क्षुल्लं लघु स्तोकं च क्षुल्लमेव क्षुल्लक एका संवेदन कालो भवस्तस्य ग्रहणं भवग्रहणं क्षुल्लकं च तद्भवग्रहणं च क्षुल्लकभवग्रहणम् । जीवा० ४४२ । खुड्डा सहनिक्कीलयं क्षुल्लकसिंहनिक्रीडितं वक्ष्यमाणमहासिंहनिक्रीडितापेक्षया क्षुल्लकं सिंहनिक्रीडितं सिंहगमनं तदिव यत्तपस्तत् । औप० ३० । ज्ञाता० १२२ । खुड्डियदुवारिया - क्षुद्रद्वाराः सङ्कटद्वाराः । आचा० ३२६ ।
खुड्डियाओ - क्षुल्लिकाः - लत्रवः । जीवा० १६७ । अखातसरस्यस्ता एवं लघ्व्यः - क्षुल्लिकाः । जं० प्र० ४१ । खुड्डीय - क्षुल्लको । नि० चू० प्र० १३२ आ । खुण्णं - विषण्णं । वृ० द्वि० २०५ आ । खुति - क्षुतं तस्यैव सम्बन्धीशब्दः तच्चिन्हं वा । ज्ञाता०
८५ ।
खुतग - मनाङ् मग्नः केवलं तत उत्तरीतुमशक्तः । औप०
८७ ।
खुतो - निमग्नः । प्रश्न० ६० ।
खुद्द - क्षुद्रकर्मकारित्वात् क्षुद्रः । ज्ञाता० २३८ । क्षुद्र:द्रोहकः अधमो वा । प्रश्न० ५ ।
खुद्द ए - क्षुद्रकं विनाशयितुं शक्यत इति क्षुद्रं तदेवानुकम्प्यतया क्षुद्रकं सोपक्रममम् । उत्त० ६२८ । खुद्दिमा - गान्धारग्रामस्य द्वितीया मूर्छा | ठाणा ३६३ । खुद्दिया-शुद्रिका, जलाशयविशेषः । प्रश्न० १६० । खुन्निय - भूपतनात् प्रदेशान्तरेषु नमितानि । भग० ४६८ । खुपते - कर्दम एव निमज्जति । ओघ २६ । खुम्पति - सचिखल्ले जले मज्जति । नि० चू० द्वि०७९ अ । खुपिज्ज - निमज्जनं । ओघ २६ । खुप्पिलं - निमज्जकं । तं० ।
खुभंति-क्षुभ्यन्ति राज्यविलोडनाय संचलन्ति । द्वि० ३३ आ ।
खुभाएज्ज - स्कम्नीयात् क्षुभ्येत् । भग० २६६ । खुभिज्जा -क्षोभं यायात् प्रकुप्येत् । ओघ० ४० । ( ३३६ )
For Private & Personal Use Only
व्य ०
www.jainelibrary.org
Loading... Page Navigation 1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248