Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
खित्तचित]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ खौरिन्ज
रादि । बृ० प्र० ३६ अ । क्षियन्ति-निवसन्त्यस्मि- जं०प्र० १६ । क्षीण:-स चावशेषसद्भावे । भग० ६७६ । निति क्षेत्र-ग्रामारामादि सेतुकेतूभयात्मकं वा । उत्त० खीर-क्षीरम् । प्रज्ञा० ३६१ । १८८ ।
खोर-क्षीरोद:-क्षीरवरद्वीपानन्तरं समुद्रः । प्रज्ञा० ३०७ । खित्तचित-क्षिप्तचित्तः-पुत्रशोकादिना नष्टचित्तः । ठाणा० खीरकाओली-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा०
३०५ । शोकेन । ठाणा० ३१५ ।। खित्तचित्ता-क्षिप्तं-नष्टं रागभयापमानैश्चित्तं यस्याः सा खीरकाकोलि-वल्लीविशेषः । भग० ८०४ । क्षिप्तचित्ता । बृ० तृ० २३० आ । अपमानतया क्षिप्तं- खीरगहण-क्षीराम्यवहारम् । ओघ० ४७ । नष्टं चित्तं यस्याः सा क्षिप्तचित्ता । बृ० द्वि० २१० अ। खीरधरं-खीरसाला । नि० चू० प्र० २७२ आ। अपमानेनोन्मत्ता। बृ० द्वि० २१० अ ।
खीरणि-एकमस्थिकं फलविशेषः । भग० ८०३ । । खित्तवत्थुपमाणाइक्कमे-क्षेत्र-शस्योत्पत्तिभूमिः, वास्तु | खीरदुमा-वडउम्बरपिप्पला । नि० चू० प्र० ३६ अ । अगारं, क्षेत्रवास्तूनां प्रमाणातिक्रमः क्षेत्रवस्तुप्रमाणाति- क्षीरद्रुमाः, उदुम्बरादयः । ओघ० १२६ ।। क्रमः । आव० ८२५ ।
खीरद्दुमो-क्षीरद्रुमः, वटाश्वत्थादिः । पिण्ड ० ८ । खिद्यमानार्थतया प्रयोजनम् । आचा० १०६ ।
खीरधाती-धातीविसेसा । नि० चू० द्वि०६३ आ । खिन्नो-खिन्नः विषण्णः । प्रश्न० ६२ ।
| स्तन्यदायिनी । ज्ञाता० ४१ । खिम्तो -क्षिप्यन्-प्रतीक्षमाणः । दश० ५७ ।
| खीरपूरए-क्षीरपुर-क्वथ्यमानमतितापादूवं गच्छत् क्षीरम्। खिप्पामेव-शीघ्रमेव । ज्ञाता० ३२ ।
प्रज्ञा० ३६१ । खिलप्रदेशे
। विशे० ४३७ । खोरपरेड-क्षीरपूर-क्वथ्यमानमतितापादूवं गच्छत्क्षीरम्। खिलभूमी-खिलभूमिः, हलैरकृष्टा भूमिः । प्रश्न० ३६ । ।
जं० प्र० ३५ । खिलोभूय-खिलीभूतं-अनुभूतिव्यतिरिक्तोपायान्तरेण क्षप- खीरप्पभो-क्षीरप्रभः क्षीरखरद्वीपाधिपतिर्देवः । जीवा० यितुमशक्यं निकाचितमित्यर्थः । भग० २५१ । । ३५३ । खिल्लणयं-
। निरय० ३४ । खीरभुस-वनस्पतिविशेषः । भग० ८०२ । तृणविशेषः । खिल्लरं-पल्वलम् । आव० ५६ ।
प्रज्ञा० ३३ । खिल्लरबंधे- । नि० चू० प्र० २२१ अ । गोण्यदे । | खीरमह-क्षीरमध्वाश्रयलब्धिः । विशे० ३८५ । नि० चू० तृ० १८ अ ।
खीरमेहे-क्षीरमेघा नामतो महामेघः । जं०प्र० १७४ । खिल्लिर-क्रीडितम् । आव० ५६६ ।
खीरवरो-क्षीरवर:-द्वीपविशेषः । जीवा० ३५२, ३५३ ।
। आचा० ३७८ । प्रज्ञा०३०७ । खिवेमाणे-क्षेपयन्-प्रेरयन् । ज्ञाता० ८५ ।
खीरवुट्ठी-क्षीरवृष्टिः । भग० १६६ । खीणकसातो-क्षीणकषायः । उत्त० २५७ ।
खीराइया-क्षीरकिताः-सजातक्षीरकाः । ज्ञाता० ११६ । खीणभोगी-भोगो जीवस्य यत्रास्ति तभोगी-शरीरं खीरामलएणं-अबद्धास्थिकं क्षीरमिव मधुरं यदामलक तत्क्षीणंतपोरोगादिभिर्यस्य सः क्षीणभोगी-क्षीणतनुर्दुर्बलः। तस्मादन्यत्र । उपा० ३ । भग० ३११ ।
खीरासव-क्षरन्ति ये ते क्षीराश्रवाः क्षीरवन्मधुरत्वेन खीणमोह-क्षीणमोहः क्षीणमोहनीयकर्म । ठाणा० १७८।। श्रोतणां कर्णमनःसुखकरं वचनमाश्रवन्ति । औप० २८ । क्षीणमोहः-श्रेणिपरिसमाप्तावन्तर्मुहूर्तं यावत्क्षीणवीत- | क्षीरमिव मधुरं वचनमाश्रवन्ति ये ते क्षीराश्रवाः, लब्धिरागः । भूतग्रामस्य द्वादशं गुणस्थानम् । आव० ६५० ।। विशेषवन्तः । प्रश्न० १०५ । खोणे-क्षी वाजानाकर्षणात्क्षयमुपगतः । भग० २७७ । खीरिज्ज-क्षीरिण्यः-गाव अत्र दुह्यन्ते । आचा० ३३५ । ( अल्प० ४३ )
( ३३७ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248