Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
खाइयं ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०२
[ खारिया
इति खादिम-नालिकेरादि । आचा० २६५ ।
खामेत्ता-क्षमयित्वा । ज्ञाता० ७४ । खाइयं-खातवलयम् । प्रश्न० १६० ।।
खायं-खातं-उपरि विस्तीर्णमधः सङ्कटम् । ज्ञाता० २ । खाई-ख्याति अन्तर्भूतण्यर्थतया ख्यापयति-प्रकाशयति ।। औप०३ । खातमध उपरि च समम् । सम० १३७ ।। प्रज्ञा० ६०० ।
कूपादि । अनु० १५४ । ख्यातं-प्रसिद्धम् । आव ०५१४ । खाओदया-खातायां भूमौ यान्युदकानि तानि खातोदकानि। खातं-उभयत्रापि समम् । जीवा० १५६ । बृ० प्र० भग० ६६४ ।
२८ अ । जं० प्र० ७६ । खातानि-पृष्करिण्यादिकानि । खाडखडे-नरकेन्द्रविशेषः । ठाणा० ३६५ ।
जं० प्र० २१० । खाइहिला-कृष्णशुक्लपट्टाङ्कितशरीरा शून्यदेवकुलादि- खायजसो-ख्यातयशाः । आव० ६१७ । . वासिन्यः । प्रश्न० ८ ।
खायजाणए-खातज्ञायक: । आव० ४२४ । खाडहिल्ला-खाडहिल्ला । आव० ४१७ ।
। खार-कट्रकम् । प्रज्ञा० ३६५ । क्षारं-तिलक्षारादि । खाणं-वादनम् । आव० ११५ ।।
प्रश्न० ५७ । तीक्ष्णम् । जीवा० ३०३ । क्षार:-परस्परं खाणगतेणो-खत्तं खणंतो । नि० चू० द्वि ३८ आ। मत्सरः । जं० प्र० १२५ । कीरादिप्रभवः । दश० खाणी-खनिः । आव० २७४ ।
१३६ । परस्परमत्सरः । भग० १६८ । क्षार:-भुजखाणु-स्थाणवः-कीलका ये छिन्नावशिष्टवनस्पतीनां शुष्का- परिसर्पः तिर्यग्योनिकः। जीवा०४०। परस्परं-मार्यम् । वयवाः 'ठुठा' इति लोकप्रसिद्धाः । जं०प्र० ६६ । स्थाणुः- जीवा० २८३ । वस्तुलादिलवणं वा । बृ० द्वि० २७१ ऊर्ध्वकाष्ठम् । जं० प्र० १२४ । दश० १६४ । स्थाणुः । अ । यवक्षारादिः । पिण्ड० ८ । वत्थुलमाती वारो । ज्ञाता० ६५, ७८, ७६ ।
नि० चू० प्र० १६२ आ । वत्थुलादिगो । नि० चू० खाणुगं-उद्घाययट्ठियं कटुं खाणुगं भण्णति । नि० चू० प्र० ३५६ अ । क्षारा:-क्षाररसामोरडप्रभृतयः । व्य० प्र० ६६ अ।
प्र० ६१ आ । क्षार:-तिलक्षारादिः । ओघ० १३० । खाणू-स्थाणुः कीलकः । बृ० द्वि० ७७ आ । नि० चू०, क्षारो-भस्मादि । ठाणा० ४६२ । प्र० ३२ अ ।
खारकडुयं-क्षारकटुकम् । आव० ५५६ । खातं-खातं, उभयत्रापि सममिति । प्रज्ञा० ८६ । नंदी० खारकाइए-क्षारकायिकी । आव० २१७ । . १६४ । भूमिगृहकादि । आव० ८२६ । उपरि विस्ती- खारगंधो-क्षारगन्धः-कट्रकगन्धः विषगन्धः । आव०७२३ । पर्णमधः सङ्कुचितम् । राय० २ ।।
खारतंते-क्षरणं क्षारः, शुक्रस्य तद्विषयं तन्त्रं यत्र तत् खाति। भग० २२६ ।
क्षारतन्त्रम् । ठाणा० ४२७ । खातिका-अध उपरि च समखातरूपा । अनु० १५६ । खारतउसी-क्षारत्रपुषी कटुका त्रपुषी । प्रज्ञा० ३६४ । खातिया-खातिका-परिखा । प्रश्न० ८ । उपरि विस्ती- खारत उसोफलं-कटुकात्रपुषी क्षारत्रपुषी तस्याएव फलं धः सङ्कटखातरूपाः। भग० २३८ ।
क्षारत्रपुषीफलम् । प्रज्ञा० ३६४ । खातोच्छ्रितम्-भूमिगृहस्योपरि प्रासादः । आव० ८२६ । खारमेहा-क्षारमेघाः सर्जादिक्षारसमानरसजलोपेतमेघाः। खामिअविडसविआणं-क्षमितव्यवशमितानां - मषितत्वे- भग० ३०६ । नोपशान्तानाम् । सम० ३७ ।
खारवावी-क्षारवापी-क्षारद्रव्यभृतवापी। प्रश्न० २० । खामित-क्षामितानि-वचसा मिथ्यादुष्कृतप्रदानेन शमिता- | खारातणा-मण्वगोत्रविशेषः । ठाणा० ३६० । नि । बृ० तृ० २२१ अ ।
खारिअ-सलवणानि । ओघ० ६८ | खामियं-मिथ्यादुष्कृतेन शमितम् । क्षामितव्यम् । बृ० खारिया-क्षारितानि यानि लवणखरण्टितानि शालनकातृ० २२२ अ।
| न्यास्तानानीत्यर्थः । व्य० द्वि० १४२ अ । ( ३३५ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248