Book Title: Alpaparichit Siddhantik Shabdakosha Part 2
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
खरमुखी ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ खलुंकोयं
जीवा० २२ ।
खलं-कुथितादि विशिष्टम्, अल्पधान्यादि वा । सूत्र० खरमुखी-काहला, तस्स मुहत्थाणां खरमुहाकारं कट्ठमयं- ३२४ । खलं-धान्यमेलनपचनादिस्थण्डिलम् । जं० मुहं कज्जति । नि० चू० तृ० ६२ अ ।
प्र० १४६ । धान्यमेलनादिस्थण्डिलम् । ज्ञाता० १०४ । खरमुहि-खरमुखी काहला । भग० ४४७, २१६ । ज० खलखलंति-खटत्खटदिति भवन्ति,खलखलशब्दं कुर्वन्ति । प्र० १०१ ।
आव. ७१६ । खरमुही-काहला । जोवा० २४५ । तोहाडिका । आचा० | खलखलिति-खलखलशब्दं करोति । उत्त० ३०३ । ४१२ । खरमखी-काहला। औप०७३ । जीवा० २६६। खलखिलं-निर्जीवमित्यर्थः । व्य० द्वि० १९६ आ । खरमुही-काहला । जं० प्र० १६२ । राय० २५ । खलगं-जत्थ मंसं सोसंति । नि० चू० द्वि० २२ आ । खरवायं-खरवातम् । आव २१७ ।
खलणा-स्खलना-प्रतिसेवणा, भङ्गो, विराधना, उपघात: खरशानया-पाषाणप्रतिमावत् । ठाणा० २३२ । अशोधिः, शबलीकरणं, मइलणा च । ओघ० २२५ । खरस्सरे-यो वज्रकण्टकाकुलं शालमलीवृक्षं नारकमारोग्य | खलतिना
। ठाणा० ४१३ । खरस्वरं कुर्वन्तं कुर्वन् वा कर्षति स खरस्वरः । चतु- | खलपुरिसो-खलपुरुषः। राजपुरुषविशेषः । आव० ८२१ । दशः परमाधार्मिकः । सम० २६ । खरस्वर:-नरके खलमत्स्यः -मत्स्यविशेषः । प्रश्न०.६ । चतुर्दशः परमाधार्मिकः । आव० ६५० । चतुर्दशः | खलयं-खलक-धान्यमेलनस्थण्डिलम् । ज्ञाता० ११६ । परमाधार्मिकः । उत्त० ६१४ । सूत्र० १२४ । खलयारिओ-स्खलीकृतः । आव० २६४ । खरा-कठिनाः । उत्त० ६८६ । सङ्घातविशेष काठिन्य- खलहाणाणि- ।नि० चू० प्र० ३४४ आ । विशेषं वाऽऽपन्ना पृथिवी । जीवा० २२ । निरन्तरा | खलाहि-(देशी) अपसर । उत्त० ३५६ । निष्ठुरा वा । ठाणा० २४३ ।।
खलिणं-कायोत्सर्गस्य एकोनविंशतौ दोषे त्रयोदशमदोषः । खरावते-खरो-निष्ठुरोऽतिवेगितया पातकश्छेदको वा | आव० ७९८ । अस्सरस्सी । दश० चू० १५४ । आवर्तनमावतः स च समुद्रादेश्चक्रविशेषाणां वेति खरा- खलिनं-कविकम् । आव० २६१ । खलिनः-कविकः । वर्तः । ठाणा० २८८ ।
ज्ञाता० २२० । खरि-दुवक्खरिदा । नि० चू० तृ० २० अ । खलियं-स्खलितं-छलितम् । ओघ० २२५ । विनष्टम् । खरिए-दूयक्षरिका । ओघ० २२३ ।
बृ० तृ० १०२ आ । खरिका-कठोरकर्मा । उत्त० १०७ ।
खलियाइ-स्खलितादि । भग. ८६१ । खरिमुह-खरमुखी-नपुंसकी दासी वा । व्य० द्वि० खलीकओ उपसर्गितः । दश० ३७ । १५० अ ।
खलीकुर्वन्ति
। ओघ० ४५। खरियत्ताए-नगरबहिर्वत्ति वेश्यात्वेन । भग० ६६४ । | खलीण-विषमभूमिः । आव० ५६ । खलिनं-कविकम् । खरिया-द्वयक्षरिका दासी । बृ० द्वि० ४७ आ। द्वय- | दश० २८३ । क्षरिका । ओघ० ५६ । द्वयक्षरिका-कर्मकारी । ओघ० खलाणा-खलाना-आकाशस
खलोणा-खलीना-आकाशस्था। विपा० ४४ । १५६ । दासी । नि० चू० द्वि० ३६ आ । .
खलुक-गलिरविनीत इति । ठाणा० २५० । दुःशिष्यः । खरेणं
। आव० ६४ ।
उत्त० ५४८, ५५३ । । खरोट्टी-लिपिविशेषः । प्रज्ञा० ५६ ।
खलुकिज्ज-खलुङ्कीयं, उत्तराध्ययनेषु सप्तविंशतितममध्यखर्जु-कण्डूम् । ठाणा० ५०५ ।।
यनम् । उत्त० । । सम० ६४ । खव-स एव उन्नतो जात्यादिना भावेनाशोकादिरिति । खलंकीयं-उत्तराध्ययनस्य सप्तविंशतितममध्ययनम् । उत्त० ठाणा० १८२ ।
५४८ ।
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248