________________
खरमुखी ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ खलुंकोयं
जीवा० २२ ।
खलं-कुथितादि विशिष्टम्, अल्पधान्यादि वा । सूत्र० खरमुखी-काहला, तस्स मुहत्थाणां खरमुहाकारं कट्ठमयं- ३२४ । खलं-धान्यमेलनपचनादिस्थण्डिलम् । जं० मुहं कज्जति । नि० चू० तृ० ६२ अ ।
प्र० १४६ । धान्यमेलनादिस्थण्डिलम् । ज्ञाता० १०४ । खरमुहि-खरमुखी काहला । भग० ४४७, २१६ । ज० खलखलंति-खटत्खटदिति भवन्ति,खलखलशब्दं कुर्वन्ति । प्र० १०१ ।
आव. ७१६ । खरमुही-काहला । जोवा० २४५ । तोहाडिका । आचा० | खलखलिति-खलखलशब्दं करोति । उत्त० ३०३ । ४१२ । खरमखी-काहला। औप०७३ । जीवा० २६६। खलखिलं-निर्जीवमित्यर्थः । व्य० द्वि० १९६ आ । खरमुही-काहला । जं० प्र० १६२ । राय० २५ । खलगं-जत्थ मंसं सोसंति । नि० चू० द्वि० २२ आ । खरवायं-खरवातम् । आव २१७ ।
खलणा-स्खलना-प्रतिसेवणा, भङ्गो, विराधना, उपघात: खरशानया-पाषाणप्रतिमावत् । ठाणा० २३२ । अशोधिः, शबलीकरणं, मइलणा च । ओघ० २२५ । खरस्सरे-यो वज्रकण्टकाकुलं शालमलीवृक्षं नारकमारोग्य | खलतिना
। ठाणा० ४१३ । खरस्वरं कुर्वन्तं कुर्वन् वा कर्षति स खरस्वरः । चतु- | खलपुरिसो-खलपुरुषः। राजपुरुषविशेषः । आव० ८२१ । दशः परमाधार्मिकः । सम० २६ । खरस्वर:-नरके खलमत्स्यः -मत्स्यविशेषः । प्रश्न०.६ । चतुर्दशः परमाधार्मिकः । आव० ६५० । चतुर्दशः | खलयं-खलक-धान्यमेलनस्थण्डिलम् । ज्ञाता० ११६ । परमाधार्मिकः । उत्त० ६१४ । सूत्र० १२४ । खलयारिओ-स्खलीकृतः । आव० २६४ । खरा-कठिनाः । उत्त० ६८६ । सङ्घातविशेष काठिन्य- खलहाणाणि- ।नि० चू० प्र० ३४४ आ । विशेषं वाऽऽपन्ना पृथिवी । जीवा० २२ । निरन्तरा | खलाहि-(देशी) अपसर । उत्त० ३५६ । निष्ठुरा वा । ठाणा० २४३ ।।
खलिणं-कायोत्सर्गस्य एकोनविंशतौ दोषे त्रयोदशमदोषः । खरावते-खरो-निष्ठुरोऽतिवेगितया पातकश्छेदको वा | आव० ७९८ । अस्सरस्सी । दश० चू० १५४ । आवर्तनमावतः स च समुद्रादेश्चक्रविशेषाणां वेति खरा- खलिनं-कविकम् । आव० २६१ । खलिनः-कविकः । वर्तः । ठाणा० २८८ ।
ज्ञाता० २२० । खरि-दुवक्खरिदा । नि० चू० तृ० २० अ । खलियं-स्खलितं-छलितम् । ओघ० २२५ । विनष्टम् । खरिए-दूयक्षरिका । ओघ० २२३ ।
बृ० तृ० १०२ आ । खरिका-कठोरकर्मा । उत्त० १०७ ।
खलियाइ-स्खलितादि । भग. ८६१ । खरिमुह-खरमुखी-नपुंसकी दासी वा । व्य० द्वि० खलीकओ उपसर्गितः । दश० ३७ । १५० अ ।
खलीकुर्वन्ति
। ओघ० ४५। खरियत्ताए-नगरबहिर्वत्ति वेश्यात्वेन । भग० ६६४ । | खलीण-विषमभूमिः । आव० ५६ । खलिनं-कविकम् । खरिया-द्वयक्षरिका दासी । बृ० द्वि० ४७ आ। द्वय- | दश० २८३ । क्षरिका । ओघ० ५६ । द्वयक्षरिका-कर्मकारी । ओघ० खलाणा-खलाना-आकाशस
खलोणा-खलीना-आकाशस्था। विपा० ४४ । १५६ । दासी । नि० चू० द्वि० ३६ आ । .
खलुक-गलिरविनीत इति । ठाणा० २५० । दुःशिष्यः । खरेणं
। आव० ६४ ।
उत्त० ५४८, ५५३ । । खरोट्टी-लिपिविशेषः । प्रज्ञा० ५६ ।
खलुकिज्ज-खलुङ्कीयं, उत्तराध्ययनेषु सप्तविंशतितममध्यखर्जु-कण्डूम् । ठाणा० ५०५ ।।
यनम् । उत्त० । । सम० ६४ । खव-स एव उन्नतो जात्यादिना भावेनाशोकादिरिति । खलंकीयं-उत्तराध्ययनस्य सप्तविंशतितममध्ययनम् । उत्त० ठाणा० १८२ ।
५४८ ।
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org