________________
खमाह ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ खरबादर०
खमाह-क्षमस्व, सहस्व । उत्त० ३६७ ।
खरओ-द्वयक्षरो वा कर्मकरः । ओघ० १५६ । दासः खमिय-क्षपिकः । बृ० द्वि० २०५ अ ।
बृ० तृ० २२५ अ। खय-क्षयः राजयक्ष्मा । वृ० प्र० १७० अ। सर्वविनाशः। खरकंट-खरा-निरन्तरा निष्ठुरा वा कण्टा:-कण्टका: भग० ५३६ ।
यस्मिस्तत् खरकटं बुब्बूलादिडालम् । ठाणा० २४४ । खयक्का-कीलकः । उत्त० ८५ ।
खरकंटयसमाणे-यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न खयक्कियाण- । नि० चू० तृ० ३७ आ। चलति अपितु प्रज्ञापकं दुर्वचनकण्टकैविध्यति स खरखरं-कठिनम् । जीवा० ८६ । उच्चेण महंतेण सरेण कण्टकसमानः । ठाणा० २४३ । जं सरीसं उक्तं तं खरं । नि० चू० प्र० २६६ अ । खरकंडे-खरकाण्डम् । कठिनो विशिष्टो भूभागः । जीवा० खरस्थानम् । अनु० १३३ । सरोसवयणमिव अकतं. ८६ । खरं । नि० चू० प्र० २७८ अ ।
खरकम्मिअ-दण्डपासगः। ओघ० ८६ । खरंटं-खरण्टयति-लेपवन्तं करोति यत् तत् खरण्टं अशु- खरकम्मिए-वरकमिक:-आरोग्याभिरतो बीजपुरवनद्दच्यादि । ठाणा० २४४ ।
ष्टान्ते कुम्भकाराद्यन्यतमः । आव० ४५३ । खरंटणा-खिसना । ओघ० ४५ । णिप्पिवासा । नि० | खरकम्मिओ-खरकर्मिक:-आरक्षकः। बृ० तृ० १०२आ। चू० द्वि० १३१ अ । प्रवचनोपदेशपूर्वकं परुषभणनम् ।। खरकम्मिय-खरकमिकः । आव० ६२७ ।।
ओघ० ४२ । खरंटनं-निर्भत्सनम् । व्य० प्र० १२० आ। खरकम्मिया-सन्नद्धपरिकराः । बृ० द्वि० १२६ अ । खरंटना-निर्भर्त्सना । बृ० प्र० १५० आ ।
रायपुरिसा । नि० चू० प्र० २१० अ । राजपुरुषाः । खरंटि-खरण्टनम् , लेपविशेषः । पिण्ड० ८७ ।
बृ० द्वि० २१३ आ । खरंटिओ-तिरस्कृतः । उत्त० १३६ ।।
खरकर-श्लक्ष्णपाषाणभृतचर्मकोशकविशेषः, स्फुटितवंशो खरंटिता-खउरिता रोसेणेत्यर्थः । रुष्टः । नि० चू० प्र० |
वा। प्रश्न० ५६ । २०७ अ ।
खरग-खरक:-वैद्यविशेषः । आव० २२६ । दासः । खरंटेउं-निर्भय॑ । बृ० प्र० ३६ आ।
नि० चू० द्वि० १०५ आ । खरंटेति-भर्त्सयति । नि० चू० प्र० २११ आ ।। खरडिए
।ठाणा० ३८६ । खरंटेहिति-निर्भर्त्स यिष्यन्ति । दश० ३८ ।
खरणं-बब्बूलादिडालम् । ठाणा० २४४ । खरंटो उ जो मलो तं कमद भण्णति। नि० चू० प्र० खरदूषण:-रावणभगिनीपतिः । प्रश्न० ८७ । १६० आ।
खरपम्हं-खरा णिसड्ढा दासाओ जस्स तं खरपम्हं । खरंडिय-संतयं, निर्भय॑ । आव० ४३१ ।
नि० चू० प्र० २४५ आ । खर-खरस्थानम् । ठाणा० ३६७ । तिलम । आव० | खपिड-कठिनपिण्डः । आचा० ३६१ ८५४ । गर्दभः । प्रज्ञा० २५२ । जीवा० २८२ । खरफरुस-खरपरुषः अतिकर्कशः । आव० ६१७ । ज्ञाता० दासः । बृ० द्वि० १६७ अ । खरसन्नय । ओघ० १४६ । ७६ । स्पर्शतोऽतीवकठोरः । भग० ३०८ । खरइ-क्षरति-संशब्दयति । विशे० २५५ ।
| खरबायरपुढवी-खरबादरपृथिवी-मण्यादिषट्त्रिंशभेदाखरउ-शातवाहनस्यामात्यः । व्य० प्र० १६३ अ। त्मिको पृथिवी । आचा० २८ ।। खरए-राह्वाप्रलापीमते कृष्णपुद्गलविशेषाः । सूर्य० खरबादरपुढविक्काइया-खरा नाम पृथिवी संघातविशेष २८७ । राहोः चतुर्थनाम । भग० ५७५। राहो तृतीय- काठिन्यविशेषं वाऽऽपन्ना तदात्मका जीवा अपि खराश्च ते नाम । सूर्य० २८७ । दासदासीरूपं द्वयक्षरकम् । ६० । बादरपृथिवीकायिकाश्च, खरा चासो बादरपृथिवी च द्वि० १६४ आ।
स कायाः-शरीरं येषां ते एव खरबादरपृथिवीकायिकाः । ( ३३२ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org