________________
खत्ता]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ खमावणय
खत्ता-क्षत्ता-क्षत्रीयस्त्रीक्षुद्राभ्यां जातः । आचा० ८ । खद्धादाणिओ-बहुदानीयः-श्रीमान् । आव० ६७६ । क्षत्रा:-क्षत्रियजातयो वर्णसङ्करोत्पन्ना वा । तत्कर्म- | खद्धादाणिय-प्रचुरादानीयः-ऋद्धिमान् धनाढ्यः । आव० नियुक्ताः । उत्त० ३६३ ।
४३३ । खत्तिआ-क्षत्रियाः-श्रेष्ठ यादयः । दश० १६१ । क्षत्रिया। खद्धादाणियगिहा-ईश्वरगृहा इत्यर्थः । नि० चू० प्र० - आव० १२८ । क्षणनानि सतानि तेभ्यस्त्रायत इति . ३५० अ ।
क्षत्रियः-राजा । उत्त० १८२। राजा। भग० १०१। खनित्रम्-खननसाधनम् । शस्त्रविशेषः । आचा० ३६ ।
राजकुलीनः । नग० ११५ । इक्ष्वाकुवंशादिकः । सूत्र० खन्ना-मत्स्यकच्छपविशेषाः । जीवा० ३२१ । " २३६ । कुलविशेषः । आव० १७६ । राष्ट्रकूटादयः । खपुसवग्गुरि-अद्धजंघातियाओ। नि० चू० द्वि०. १८ अ ।
आचा० ३२७ । सामान्य राजकुलीनः । औप० १८। । खसा-हिमाहिकण्टकादिरक्षाय पादपरिधानम् । बृ० द्वि० खत्तियकुंडग्गाम-क्षत्रियकुण्डग्राम-सिद्धार्थ राजधानी । १०१ अ । चुटकच्छादकं चर्म । या घुण्टकं पिदधाति सा आव० १७६ । नगरविशेषः । भग० ४६१ ।
खपूसा । ब० द्वि० २२२ आ। खत्तिया-सामान्यतो राजोपजीविनः । ६० द्वि० १५२ खमंत-क्षपयन् , क्षपणम् । पिण्ड० १६६ । अ । क्षत्रिया:-हैहेयाद्यन्वयजाः । उत्त०४१८ । चक्रवत्ति- खम-क्षेम-सङ्गतत्वम् । । क्षम-युक्तार्थः । ब० वासुदेवबलदेवप्रभृतयः । आचा० ३३३ । क्षत्रिया:- प्र० १०७ अ । क्षमा । भग० ४६६ । सामान्य राजकुलीनाः । राय० १२१ । क्षत्रिया:-शेष- खमइ-क्रोधाभावात् क्षमते । भग० ४६८ । प्रकृतितया विकल्पिताः । जं. प्र. १४५ । क्षत्रिया:- खनए-क्षपकः । आव २६३ । क्षपक:-विकृष्टतपस्वी। आरक्षिका: । नि० चू० प्र० २७७ अ ।
बृ० प्र० २५६ आ । खत्थो-विलक्षः । दश० ५५ ।
खमओ-क्षपक:-श्रमणः । दश० ३७ । एकान्तरितादिखदिरचञ्चः -वजुलः । प्रश्न० १० ।
क्षपणकर्ता । बृ० द्वि० ६४ आ । खदिरसारए-खदिरसार: । प्रज्ञा० ३६० ।
खमग-क्षपक-मासक्षपकादिकम् । ओघ० ६४ । अनशनी खद्धं-त्वरितम् । आचा० ३३७ । वृहच्छब्देन खरकर्क- भक्त० । उपोषिताः । बृ० प्र० २४४ आ । नि० चू० शनिष्ठुरम् । आव ० ७२६ । बहुः । उत्त० १४६ ।। द्वि० ५५ अ । क्षपकः । आव० १६५ । महाप्रमाणम् । बृ० द्वि०६४ आ । प्रचुरम् । आव० खमणं-उपवासः। द्वि०६४ आ। क्षपण-अभक्तार्थः । ३६३, ५६ । बृ०प्र० २३५ अ । बृ० तृ० २४८ आ। व्य० प्र० १६१ आ । ओघ० ६८, १२७ । पिण्ड० ७०, १३६ । आव०
यं-क्षपणादि-अनशनतादि । आव० ८४० । ७२६ । प्रश्न० १२८ । आचा० ३३६ । प्रचुरम् । व्य० खमया-क्षमा-क्रोधनिग्रहः । चतुर्दशोऽनगारगुणः । आव० प्र० १८० अ। प्रभूतम् । ओघ० ४८ । प्रभ० १४१। ६६० । आचा० ३५३ । शीघ्रम् । आचा० ३५२ । बहता
खमसि-क्षमसे क्षोभाभावेन । ज्ञाता० ७१ । . बृहता कवलेन भक्षणम् । आव० ७२६ । बृहत्प्रमाणं ।
खमा-क्षमा-अनभिव्यक्तक्रोधमानस्वरूपस्य द्वेषसज्ञितओघ० २१६, १२१ । ठाणा० १३८ ।
स्याप्रीतिमात्रस्याभावः, अथवा क्रोधमानयोरुदयनिरोधः । खद्ध पलालितो-प्रचुरपलालितः-सुखीधनाढ्यः । उत्त०'
सम० ४६ । सङ्गतत्वम् । औप० ५६ । रोसावगमो। २२५ ।
नि० चू० प्र० २१६ अ । क्षमत्वम् । भग० ४५६ । खद्धवसभो-समर्थवृषभः । उत्त० ३०३ ।
खमामि-आत्मनि परे वाऽविकोपतया क्षमे । ठाणा० खद्धादाणिअगामो-खद्धादानिकग्रामः-समृद्धग्रामः । ओघ० २४७ ।
खमावणय-परस्यासन्तोषवतः क्षमोल्पादनम् । भग०७२७ । (३३१ )
खम
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org