________________
खज्जूरसारो]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ खत्तमेहा
सारः । प्रज्ञा० ३६४ ।
प्रस्तावः । उत्त० ६३१ । परमनिरुद्धः कालः क्षणः । खज्जूरसारो-खर्जूरसारः । जीवा० २६५ ।
अष्टप्रकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गखजूरि-वृक्षविशेषः । भग० ८०३ ।
स्नेहादिभिः । आचा० ११२ । क्षणनं क्षणो-हिंसा। खज्जूरिवणं-खर्जूरिवनं-वृक्षविशेषवनः । जीवा० १४५ । आचा० २११ । महतः । ठाणा० ३४५ । क्षणं-अवखजूरिसार-खज्र्जूरसारनिष्पन्न आसवविशेषः । ज० सरम् । आचा० १०६ ।। प्र० १०० ।
खणजोइणो-परमनिरुद्धः कालः क्षणः, क्षणेन योग:खज्जोयग-खद्योतक:-प्राणिविशेषः । आचा० ५० । सम्बन्धः क्षणयोगः स विद्यते येषां ते क्षणयोगिनः । खचरीट:-जीवविशेषः । दश० १४१ ।
सूत्र. २५ । खटिका-वत्तिः । बृ० प्र० २५ आ ।
खणणं-खननम् । आव० ६१६ । खट्ट-खट्वा । आव० ३५४ ।
खणभंगविघायत्थं-क्षणभङ्गविघातार्थ-निरन्वयक्षणिकवखट्टमेहा-अम्लजलमेघाः । जं०प्र० १६८ । भग० ३०६। स्तुवादविघातार्थम् । दश० १३० । खट्टा-खट्वा-तूल्यादि । प्रश्न० ६२ ।
खणयन्नो-क्षण एव क्षणक:-अवसरो भिक्षार्थमुपसर्पणादिखट्टामल्लो-अतिशयेन वृद्धः । खट्टामल्लो नाम प्रबलजराज- कस्तं जानातीति । आचा० १३२ । जरितदेहतया यः खट्वाया उत्थातुं न शक्नोति । बृ० द्वि० खणलव-कालोपलक्षणः क्षणलवादिषु संवेगभावनाध्याना५६ आ ।
सेवनतश्च निर्वत्तितवान् । ज्ञाता० १२२ । खट्टिका-कम्मनुंगितविसेसो । नि० न० द्वि० ४३ आ । | खणसंखडी-क्षणसङ्खडी । दश० ८६ । खट्टोदए-खट्टोदकं-ईषदम्लपरिणामम् । जीवा० २५ ।
खणाति-क्षणाः सङ्ख्यातानप्राणलक्षणः । ठाणा० ८७ । प्रज्ञा० २८ ।
खणिए-क्षणिक: नियाघातः । ओप० २०० । खड-तृणम् । व्य० प्र० १०७ अ ।
खणित्त-खनित्वा-समाकृष्य । आचा० ४१७ । खडखडावेह-वादयत । आव० २०४ ।
खणीकरेंति-प्रक्षालयन्ती । आव० २१५ । खडखडेइ-खटत्कारयति । उत्त० १३८ ।
खण्णा-(देशी०) सर्वात्मना लूषिता । व्य० प्र० १४० खडपूलग-तृणपूलक: । नि० चू० तृ० १२८ अ ।
आ। खडपूलय-तृणपूलिका । मर० ।
खतं-स्वदेहोद्भवमेव क्षतम् । अनु० २१२ । खडहडो-
नि० चू० प्र० १९६ आ। खतए-राह्वप्रलापीमते कृष्णपुद्गलविशेषः । राहोः चतुर्थखडुग-खड्डुक:-टोलकः । बृ० तृ० ६२ अ । नाथ । सूर्य ० २८७ । खड्डं-गर्त्तम् । आव ० ६२४ । ।
खतोवसम-क्षयोपसमः क्रियारूप एव । ठाणा० ३७८ । खडु-बृहत्प्रमाणः । विशे० १०३० । गतः । आव० खत्तं-क्षत्रम् । उत्त० २०७ । क्षत्रं-करीषविशेषः । १६६, ३८४ ।
पिण्ड ८-१८ । ओघ० १३० ।। खड्डा-गरौ । आव० ३६८, ६८५ ।
खत्तए-खात:-गः इत्यर्थः । खातकः क्षेत्रस्येति गम्यते चौर खड्डुग-अङ्गुलीयकविशेषः । औप० ५५ ।
इत्यर्थः । ज्ञाता ७६ । खड्ड्य -खड्डुकः टक्करः । उत्त० ६२ । ।
खत्तखणग-क्षात्रखानका-ये सन्धानजितभित्ती: काणखण-क्षणं-स्तोककालम् । दश० १८० । क्षण:-समयः । यन्ति । ज्ञाता० २३६ । आव० ६१० । पारणम् । आव० ३२५ । क्षणं-अव- खत्तखयणण
। ज्ञाता० २३६ । सरः । सूत्र० ७६ । परमनिरुद्धः कालः क्षणः । सूत्र० खत्तमेहा-खात्रमेघा:-करीषसमानरसजलोपेतमेघाः । जं. २५ । बहुतरोच्छ्वासरूपः । ज्ञाता० १०४ । क्षण:- । प्र० १६८ । भग० ३०६ ।
( ३३० )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org