________________
खउरंगे ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
[ खज्जूरसारए
खउरंगे-व्याप्ताङ्गः । मर० ।
खग्गा-गण्डीपदविशेषः । प्रज्ञा० ४५ । -क्षौरपूत्रः । आव० २११ ।
खग्गि-यस्य गच्छतो द्वयोरपि पार्श्वयोश्चर्माणि लम्बन्ते स ख उरिता-खरण्टिता रोसेणेत्यर्थः । रुष्टाः । नि० चू० जीवविशेषः । कोऽपि थावक: प्रथमयौवनमदमोहितमना प्र० २०७ अ ।
धर्ममकृत्वा पञ्चत्वमुपागतः खड्गः समुत्पन्नः । नंदी० खउरियाओ-कलुषितचेतसः कषायेणानालपनम् । बृ० द्वि० १६७ । खड्गिः-आरण्यपशुविशेषः । ज्ञाता० १०४ । २०६ आ ।
खग्गी-खड्गी-श्वापदविशेषः । आव० ४३७ । आटव्यो खओ-क्षयः-यथोक्तस्वरूपाकारपरिभ्रंशः । जीवा० १८३ । जीवः । औप० ३५ । विजये राजधानी । जं० प्र० ३४७ । खओवसम-क्षयोपशम:-उदितानां क्षयोऽनुदितानां विष्क- खग्गीतो-महाविदेहे विजयराजधानी । ठाणा० ८० । म्भितोदयत्वम् । ज्ञाता० ६४ ।।
खग्गूड-कुटिलः । पिण्ड० १०० । खओवसमिए- क्षायोपशामिकः-क्रियामात्रं क्षयोपशमेन खग्गूडप्रायाः-अवसन्नाः । ओघ० १५६ । वा निवृत्तः । भग० ६४६ । क्षयादुपशमाच्च जातः | खग्गूडा-इहालसाः स्निग्धमधुराद्याहारलम्पटाः खग्गूडा क्षायोपशामिक: देशोदयोपशमलक्षणः । सूत्र. २३० ।- उच्यन्ते । बृ० प्र० २४० अ। अलसाः, निर्द्धर्मप्रायाः । खओवसमिया-तथाऽवधिज्ञानावरणीयस्य कर्मण उदया- ओघ० ७१, १५३ । वलिकाप्रविष्टस्यांशस्य वेदनेन योऽपगमः स क्षयोऽनु- खग्गूडो-निर्धर्मप्रायः । ओघ० ४४ । दयावस्थस्य विपाकोदयविष्कम्भणमुपशमः क्षयश्च उपश- खरगडे-खग्गूडप्रायः । ओघ० ७३ ।
पशमौ ताभ्यां निर्वृत्तं क्षायोपशमिकः । प्रज्ञा० खग्गृडो-शठप्राग: । ओघ० ४४ । निद्रालुः । ६० प्र० ५३६ ।
२४२ अ । खक्खरओ-खर्खरकः । आव० ४२४ ।
खचित-परिगतः । औप० ११ । खक्खरो-खर्खर:-अश्वोत्वासनाय चर्ममयो वस्तुविशेषः, खचिय-खचितं-मण्डितम् । ज्ञाता० २७ । भग० ४७७ । स्फुटितवंशो वा । विपा० ४७ ।
खज-खाद्यं-कूरमोदकादि । ज्ञाता. २३ । खाद्यानिखग्ग-खड्गः शस्त्रविशेषः । उत्त० ७११ । आटव्यो जीव- अशोकवर्त्तयः । उपा०५ । प्रश्न १५३ । खाद्यम् । स्तस्य विषाणं-शृङ्गम् । ठाणा० ४६४ । आयुधम् ।। आव० २०० । भग० ३१८ । खड्ग:-एकशृङ्ग आटव्यस्तियंग्विशेषः । खज़ा-खाद्यते-भक्ष्यते । आव० ५६६ । खाद्यते खण्डबृ० द्वि० १०६ अ । गण्डीपदचतुष्पदविशेषः । जीवा० | खाद्यादि । उत्त० ३६० । ३८ । खड्गः-अटव्यश्चतुष्पदविशेषः । औप० ५३ । खज्जगं-खाद्यकम् । निरय० ३४ । प्रज्ञा० १०० । कायोत्सर्गफले दृष्टान्तः । आव०८०१।। खज्जगविही-खण्डखाद्यादिलक्षणभोजनप्रकारः । भग आटव्यश्चतुष्पदविशेषः । प्रश्न० १५८ । यस्य पार्श्वयोः ६६२ । आव० ३१४ । पक्षवच्चर्माणि लम्बन्ते शृङ्ग चैकं शिरसि भवति । प्रश्र०
खज्जगादि-खाद्यकादि । आव० ८२२ । ७ । एगसिंगी अरण्णे भवति । नि० चू० प्र०४७ आ ।
खज्जगावणो-खाद्यकापणः कुल्लुरिकापणः । आव० आटव्यचतुष्पदविशेषः । जीवा० ३८६ । वनजीवः ।। २७५ । मर० ।
खज्जयं-खाद्यम् । उत्त० १५६ । खग्गथंभणं-खड्गस्तम्भनं-कायोत्सर्गफले दृष्टान्तः । आव० खज्जुरी-वलयविशेषः । प्रज्ञा० ३३ । ७६६ ।
खज्जूरे-खर्जूरं-पिण्डखजूरादि । उत्त० ६५४ । खग्गपुरा-सुवल्गुविजये राजधानी । जं० प्र० ३५७ । | खज्जूरपायगं-पानकभेदः । आचा० ३४७ । खग्गपुराओ-विदेहेषु राजधानीविशेषः । ठाणा० ८०। खज्जूरसारए-मूलदलखर्जूरसारनिष्पन्न आसवः ख‘र( अल्प० ४२ )
( ३२६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org