________________
खंदसिरी ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ खतर
४६ ।
(खंधार-स्कन्धावारः । विशे० ६७८ । स्कन्धावारः सैन्यखंदसिरी-स्कन्दश्री:-विजयस्य चौरसेनापतेर्भार्या । विपा० संनिवेशः । आव० ४२४ । राजबिम्बयुतं स्वचक्रं पर५७ । राजगृहेऽर्जुनकमालाकारस्य भार्या । उत्त० ११२। चक्रं वा । वृ० द्वि० २७३ आ । खंदिल-स्कन्दिल: तगरायामाचार्यशिष्यः, सद्वयवहारका- खंधारमाणं-कलाविशेषः । ज्ञाता० ३८ । चार्यः । व्य० प्र० २५६ आ ।
खंधावार-स्कन्धावारम् । आव० २१७ । स्कन्धावारः । खंध-स्कन्धोऽचित्तमहास्कन्धः। विशे० २२६ । स्तम्भः । हस्ती । आव० ६७१ । प्रज्ञा० ३००। नि० चू०प्र० नि० चू० तृ० २१ अ । स्कन्धः । विशे० ४२६ । ३५८ अ । आव० २६६, ५५६ । स्कन्धः-रूपवेदनाविज्ञानसज्ञासकाराख्यः । प्रश्न० ३१ । खंभ-स्तम्भः । औत्पातिकीबुद्धौ द्वादशमुदाहरणम् । नंदी० स्कन्धः-अंशदेशः । जं० प्र० ११२ । स्कन्धः-स्थु डम् ।। १५३ । भग० २३८ । स्तम्भ:-कायोत्सर्गस्य विशती राय० ६। स्थुडः । दश० २४७ । औप० ७ । जीवा० दोषे तृतीयो दोषः । आव० ७९८ । सामान्यतः । जीवा० १८७ । उत्त० २४ । स्थुडं यतो मूलशाखाः प्रभवन्ति । १८२ । सुवर्णरुप्पमयं फलकम् । जीवा० १८० । जं. प्र० २६ । पागारी पेढं वा, घरो मृदिष्टकदारु- औत्पात्तिकी बुद्धौ यस्य दृष्टान्तः । आव० ४१६ । संघातो स्कन्ध इत्यर्थः । नि० चू० द्वि० ८४ अ । खंभछाया-स्तम्भछाया, छायाभेदः । सूर्य ० ६५ । स्कन्धः-संहतानेकपरमारगुरूप: । उत्त० ६७४ । | खंभपुडंतरं-स्तम्भपुटान्तरं-द्वौ स्तम्भौ स्तम्भपुटं तेषाखंधकरणी
। नि० चू० प्र० १८० मन्तरम् । जीवा० १८२ । जं० प्र० २५ । आ । ओघ० २०६ ।
खंभबाहा-स्तम्भपार्श्वम् । जीवा० १८२ । खंधगसीसा-कुम्भकारकटे यन्त्रपीलिताः । मर० । खंभसीसं-स्तम्भशीर्षम् । जीवा० १८२ । खं वग्गहो-स्कन्धग्रहः । जीवा० २८४ ।
खंभागरिसो-स्तम्भाकर्षः । आव० ४१२ । खंधदेसा-स्कन्धदेशाः । स्कन्धानामेव स्कन्धत्वपरिणाम- खंभालणं-स्तम्भालगनम् । मजहतां बुद्धिपरिकल्पिता द्वयादिप्रदेशात्मका विभागाः । -स्तस्भोद्गता-स्तम्भोपरिवर्तिनी। जं०प्र० ४३ । जीवा० ७ ।
खंभोग्गया-स्तम्भोद्गता-स्तम्भोपरिवर्तिनी। जीवा० १६६ । खंधप्पएसा-स्कन्धप्रदेशाः-स्कन्धानां स्कन्धत्वपरिणाममज
खंवियाओ-
।नि० चू० प्र० १८५ आ। हतां प्रकृष्टा देशा:-निविभागा भागाः परमाणवः । जीवा०
खइअ-खचितानि-विच्छूरितानि । जं०प्र० २७५, ७६ । ७ । स्कन्धानां स्कन्धत्वपरिणामपरिणतानां बुद्धिपरि
खइए-क्षयाज्जातः क्षायिक:-अप्रतिपातिज्ञानदर्शनचारिकल्पिता:-प्रकृष्टा देशा निविभागा भागा: परमाणव
त्रलक्षणः । सूत्र० २३० । क्षायिक:-क्षयः कर्मणोऽपगमः इत्यर्थः स्कन्धप्रदेशाः । प्रज्ञा० १० ।।
स एव तेन या निर्वृत्तः । अनु० ११४ ।। खंधबीए-स्कन्धबीजः सल्लक्यादिः । सू० ३५० । खइय-क्षापितं-प्रशस्तयोगै निर्वाणहुतभुक् तुल्यतां नीतम् । खंधबीया-निहशल्लक्क्यरणिकादयः स्कन्धबीजाः। आचा० | आव० ७६ । ख्यातम्-प्रसिद्धम् । आव० ७०० ।
५७ । स्कन्धबीजं शल्लक्यादि । दश० १३६ । खादितं-भक्षणम् । ठाणा० २७६ । खंधभूयं-स्कन्धभूतं-नालकल्पम् । प्रश्न० १३४ । खइया-असकृदासेविताः । बृ० द्वि० १३ अ । . खंधवसहो-स्कन्धवृषभ:-ककुदधरः । आव० ७१६ । खइव-संवेगशून्यधर्मकथनलक्षणः । ठाणा० २७६ । । खंधा-खन्धः-थुडम् । राय० ६ । स्कन्दन्ति-शुष्यन्ति खउर-खोरखदिरमादियाण खउरो । नि० चू० तृ० २३ धीयन्ते च-पुष्यन्ते पुद्गलानां विचटनेन चटनेन चेति | अ । खपुरं-चिक्कणद्रव्यम् । बृ० द्वि० २२० आ । स्कन्धाः । प्रज्ञा० ६ । स्कन्धा:-स्थुडाः । प्रज्ञा० ३१ । कठिनमतिशयेन धनम् । बृ० प्र० ५५ अ । शुष्कः । द्वीन्द्रियविशेषः । प्रज्ञा० ४१ ।
नि० चू० द्वि० ६१ अ । ( ३२८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org |