________________
खंडना ]
खंडना - विराधना | प्रश्न० ७ । खंड पट्टे - खण्डपट्टः- धूर्त्तः । विपा० ७२ । खण्डः - अपरि पूर्ण: पट्टः परिधानपट्टो यस्य मद्यद्यूतादिव्यसनाभिभूततया परिपूर्णपरिधानाप्राप्तेः ते खण्डपट्टाः - द्यूतकारादय:, अन्यायव्यवहारिणः, धूर्त्ता वा । विपा० ५६ । खंडपाडिय - खण्डपाडितः । विपा० ५६ । खंडप्पवाय गुहाकूड-खण्ड प्रपातगुहाधिप देवनिवासभूतं कूटं खंति - क्रोधनिग्रहः । ज्ञाता० ७ ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २
खण्ड प्रपातगुहाकूटम् । जं० प्र० ७७ । खंडपात - गुहाविशेषः । ठाणा० ७१ । खंडभेदः - क्षिप्तमृत्पिण्डस्येव । ठाणा० ४७५ | खंडभेय - खण्डभेदः - लोष्टादेरिव यः खण्डशो भवति । भग०
२२४ ।
खण्ड -
वा ।
खंडरक्ख-खण्डरक्षः-दण्डपाशिकः । राय० २ । रक्षः । उत्त० १६५ । दण्डपाशिक: शुल्कपालो औप० २ । श्रमणोपासकविशेषः । आव० ३१७। शुल्कपालः । प्रश्न० ३० । शुल्कपालः कोट्टपालो वा । प्रश्न० ४६ ।
खंडरक्खा - खण्डरक्षा: - राजगृहे श्रावकविशेषाः । विशे०
६१ । दण्डपाशिकाः शुल्कपाला वा । ज्ञाता० २ । दण्डपाशिकाः । ज्ञाता० २३६ । हिंडिका: । बृ० द्वि०
[ खंदमह
खंडी - खण्ड: - अपद्वारम् । विपा० ५६ । खंडीओ - प्राकारच्छिद्ररूपाः । ज्ञाता० ८१ । खंत- पिता । बृ० तृ० ३२ आ । पिण्ड० १२७ । क्षमो - पेतः क्षान्तः । सूत्र० २९८ । वृद्धः । उत्त० १२८ । आव० ३६६ । दश० ८६ । पिता । आव० ३०४ । खतपुत्तो - वृद्धपुत्रः । आचा० ६४ ।
१८० आ । खंडलकं
। औघ० १८७ । खंडशर्करा - मत्स्यण्डी । जं० प्र० १०५ | प्रज्ञा० ३६६ । जीवा० २६८ ।
खंडाखंडिकतो - खण्डखण्डीकृतः । आव ० ९३ । खंडाखंडेहि - खण्डशः । आव० ३७० ।
खंडाभेद - खण्डभेदः । लोहखण्डादिवत् । प्रज्ञा० २६७ । खंडिअ - खण्डितम् । देशतो भग्नम् | आव० ५७२ ।
Jain Education International 2010_05
क्षमः - अनगारः । भग० १२२ ।
खं तिखमाते - क्रोधनिग्रहेण क्षमा-मर्षणं न त्वशक्ततयेति क्षान्तिक्षमा । ठाणा० १४६ ।
खंतिया - जननी | ओघ ० १६३ । पिण्ड० १२६, १२७ । खंति सुद्धि - क्षान्तिः क्षमा शुद्धिः - आशयविशुद्धता, क्षान्तेः शुद्धि: - निर्मलता क्षान्तिशुद्धिः । उत्त० ५८ । खंती - क्षान्तिः - क्रोधनिग्रहः तज्जन्यत्वादहिंसाऽपि क्षान्तिः । अहिंसायास्त्रयोदशं नाम । प्रश्न० ६६ ।
खते - पितरि गहिते । नि० चू० प्र० १७६ अ । खंद - स्कन्दः - कार्तिकेयः । भग० १६४ । जं० प्र० १२३ ॥ ज्ञाता० ४६, १३६ । जीवा० २८१ । पात्रालके ग्रामकूटपुत्रः । आव० २०१ ।
खंदए - स्कन्दकः श्रावस्तीनगर्यां कात्यायनगोत्रो गर्दभालिशिष्यः स्कन्धकः परिव्राजकः । भग० ११२, १२४ । स्कन्दकः-स्कन्दकसम्बन्ध्युद्देशकः । भग० २१२ । भग० ३२१, ३२४, ४५६, ५१८, ५२३, ५५२, ५५४, ६२४ । श्रावस्तीनगर्यां जितशत्रोः पुत्रः । बृ० द्वि १५२ आ । जितशत्रु राजपुत्रः । उत्त० ११४ । भगवत्यां द्वितीय - शत उद्देशकः । ज्ञाता० १२४, १६८ । खंदगगच्छो-दृष्टान्तविशेषः । नि० चू० प्र० ३०३ अ । खंदगपडिमा - स्कन्दप्रतिमा । आव० २२१ । खंदगाह-स्कन्दग्रहः-उन्मत्तताहेतुः । भग० १६७ । खंदगो - आयविराहणाए दिट्ठतो । नि० चू० तृ० ४४ अ । स्कंदकः । अन्त० १८ | चंपाणाम णगरी, तत्थ खंदगो राया । नि० चू० तृ० ४४ अ ।
खंदमह - स्कन्दस्य- कार्तिकेयस्य प्रतिनियतदिवसभावी उत्सवः स्कन्दमहः । जीवा० २८१ । कार्तिकेयोत्सवः । ज्ञाता • ( ३२७ )
आव० ७७८ ।
खंडिए - खण्डिकः - छात्रः । उत्त० ३६४ । खंडिओ - छात्रः । आव ० ५६१ ।
खंडितए - खण्डयितुं - देशतः भङ्क्तुम् । ज्ञाता० १३६ । खंडिय - खण्डितं - दण्ड इव विभागेन छिन्नम् । प्रश्न० १३४ । खण्डिकः छात्रः । आव० २४६ । उत्त० ३६७ । विशे०
६८६ ।
खंतिखमे - क्षान्त्या क्षमते न त्वसमर्थतया योऽसौ क्षान्ति
For Private & Personal Use Only
www.jainelibrary.org