________________
क्षीररसा ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ खंडघडगं
क्षीररसा-वापीनाम । जं० प्र० ३७१ ।
पुत्रः । पिण्ड० १०० । क्षीरवरः-द्वीपविशेषः । अनु० ६० ।
क्षोमः-आकस्मिकः संत्रासः । ओघ० १६ । क्षीराश्रवत्वं-ऋद्धिविशेषः । ठाणा० ३३२ ।। क्षौमक-वस्त्रम् । ठाणा० ५१२ । क्षीराश्रवः-क्षीरवन्मधुरवक्ता । आचा० ६८ ।
ख क्षीरिका-साधारणवनस्पतिकायिकभेदः । जीवा० २७ । क्षीरोद:-क्षीररसास्वादः समुद्रः । अनु० ६० । | खं-आकाशम् । आव० ८५० । क्षुद्रिका-सर्वतोभद्राप्रतिमायाः प्रथमो भेदः । ठाणा ०२६२ । खंघकरणी-कुडभकरणी साध्व्युपकरणम् । बृ० द्वि० क्षुद्रकीकण्टको- । नि० चू० तृ० १०० आ।
२५३ अ। क्षुद्रघण्टा-घण्टिकाः, किङ्किण्यः । जं० प्र० ५२६ ।। खंज-खंजः-पादविकलः । बृ० द्वि० ११६ अ। क्षुध इति कर्मणः । नि० चू० तृ० ८५ अ। खंजणं-खञ्जनं-दीपमल्लिकामलः, स्नेहभ्यक्तशकटाक्षघर्षक्षाभता:-आकुलाः । ओघ० ७१ ।
णोद्भवं वा। प्रज्ञा० ३६१ । जं० प्र० ३२ । दीपमलः । क्षरप्रसंस्थितं-रसनेन्द्रियसंस्थानम् । भग० १३१ । बृ० द्वि० ६२ अ० । खञ्जनः । सूर्य० २८७ । ज्ञाता०६। क्षरिका-शस्त्रविशेषः । जीवा० १६२ । नंदी० १६४।
खंजन-खञ्जनं दीपादीनाम् । ठाणा० २१६ । दीपादिआभरणविशेषः । पिण्ड० १२४ ।
खजनतुल्यः पादादिलेपकारी कर्डमविशेष एव । ठाणा० क्षल्लककूमार:-श्रमणविशेषः । सूत्र० ७२ ।। २३५ । स्नेहाभ्यक्तशकटाक्षघर्षणोद्भूतम् । उत्त० ६५२ । क्षलकभव-
ठाणा० ८६ ।
लोभस्य लक्षणसूचकः । आचा० १७० । क्षलहिमवत्-हिमवद्वर्षधरपर्वते द्वितीयकूटम् । ठाणा ०७२।। खंजरीट-जीवविशेषः । दश० १४१ । क्षल्लिका-भद्रोत्तरप्रतिमायाः प्रथमो भेदः । ठाणा० २६३ । खंड-शर्करा । बृ० प्र० ७५ आ। अनु० १५४ । भग्नक्षल्लिकाविमानप्रविभक्तिः- ।ठाणा० ५१३ । कर्णः । विशे० ६३० । भिन्नः । जीवा० १३० । इक्षुक्षेत्र-आर्यस्य द्वितीयभेदे प्रथमः । सम० १३५ ।
विकारः। उत्त० ६५४ । मधू शर्करा वा । जीवा० क्षेत्रगणितं-रज्जुगणितम् । ठोणा० २६३, ४६७ । २६८ । लवणम् । ओघ० १३७ । पव्वदेससहितं । नि० क्षेत्रग्रहणलक्षणका-सङ्ग्रहपरिज्ञासम्पतः, प्रथमो भेदः । चू० तृ॰ २३ अ० । खण्डम् । प्रज्ञा० ३६४ । आचा० उत्त० ४० ।
६७ । क्षेत्रप्रत्युपेक्षणा-कायोत्सर्गनिषदनशयनस्थानस्य स्थण्डि- खंडकण्णो-खण्डकर्णः-अवन्तीपतेर्मन्त्री । व्य० प्र० लानां मार्गस्य विहारक्षेत्रस्य च निरूपणा । ठाणा०३६१ ।। १४६ आ । क्षेत्रमरणं-यस्मिन् क्षेत्रे मरणं इङ्गिनीमरणादि वर्ण्यते खंडकुटो-खंडकुटो नाम यस्य कर्णी बोटौ स पानीयमूनं क्रियते वा, यदा वा तस्य शस्याद्युत्पत्तिक्षमत्वमुपहन्यते गृह्णाति । बृ० प्र० ५४ अ। तदा तत् । उत्त० २२६ ।
| खंडकुडे-खण्डकुट: । आव० १०१ । क्षेत्रविज्ञानं-किमिदं मायाबहुलमन्यथा वा ? तथा साधु- खंडग-खण्डप्रपातगुहाकूट, वैताढ्यकूटनाम । जं० प्र० भिरभावितं भावितं वा नगरादीति विमर्शनम् । प्रयो- ३४१ । खण्डप्रपाता नाम वैताढ्यगुहा । ठाणा० ४५४ । गमतिसम्पतः तृतीयो भेदः । उत्त० ३९ ।
खंडगप्पवायगुहा-खण्डप्रपातगुहा । आव० १५१ । क्षेत्रार्या:-कर्मभूमिजाताः । त०३-१५ ।।
खंडगमल्लगं-खंडमल्लक-खण्डशरावं भिक्षाभाजनम् । क्षेत्रोपक्रमः-क्षेत्रविनाशः । अनु० ४८ ।
ज्ञाता० २००, २०३ । क्षेम-तत्तदुपद्रवाद्यभावापादनम् । राज० १०६ । खंडघडगं-खण्डघटक:-पानीयभाजनम् । ज्ञाता० २०० क्षेमङ्करः-आधायाः परिवर्तितद्वारे वसन्तपुरे निलयश्रेष्ठि- । २०३ ।
( ३२६ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org