________________
कौतुकं]
अल्पपरिचितसद्धान्तिकशब्दकोषः, मा० २
[क्षीरबिडीलिका
कौतुकं-युथुकरणं, बन्धकडकादिबन्धनं, एतत् सर्वमपि | प्रश्न १४४ । कौतुकमुच्यते । बृ० प्र० २१५ मे ।
क्रोधादिपिण्ड:-क्रोधमानमायालोभैरवाप्तः क्रोधादिपिण्डः । कौतुका
। भग० २३ । । आचा० ३५१ । कौमोदकी-वासुदेवस्य गदा। उत्त० ३५० । गदाविशेषः । क्रोधादिमान-क्रोधादीनां मानम् । आचा० १६४ । प्रश्न० ७७ । गदा, लकटविशेषः । सम० १५७। क्रौंचारि:-कात्तिकेयः । आचा० २६ ।। कौलिकः-कोकिलजातीयः पुरुषविशेषः । नंदी० १५५। क्रौष्टिकी-श्रीकृष्णस्य नैमित्तिकः । उत्त० ४६० । कौलिकी-कोकिलजातीया-भ्रामरम, उत्पातिकीबुद्धे
क्वणितं-शब्दितम् । आव० ६४६ । दृष्टान्तः । नंदी० १५५ ।
क्वणिता-काचिद्वीणा । जीवा० २६६ । कौशलिकतया-
। ठाणा० ४०१ । क्वथितं-प्रधानम् । जीवा० २६८ । कौशाम्बकानने-बनविशेषः । ठाणा० ४३३ ।
क्वथितोदकं-उष्णोदकम् । दश० २२८ । कौशिकः- । दश० २१३ । दश० २१२ । | क्वार्थ-फाणितम् । प्रज्ञा० ३६४ । कौशेयकानि-वस्त्रविशेषभूतानि । सम० १५८ । कौसुंभ-रागविशेषः । रञ्जनविशेषः । जं० प्र० १८८ । क्खलियं-स्खलितम् । विशे० ४०६ ।
| क्षणक्षयिभावप्ररूपकः-सामुच्छेदः । आव० ३११ । क्खायं-ख्यातं, कथितं, प्रसिद्धम् । प्रज्ञा० ६८ ।
क्षणमात्रं-पलमात्रम् । नंदी० १५५ । क्रतु-सयूपो यज्ञ एव । विशे० ७८५ ।'
क्षणिकं
। ओघ० ७२ ।। क्रम-गतिः, प्रवृत्तिः । विशे० २२० ।
क्षणीभूतं-स्तिमितम् । ओघ० १८४ । क्रमभङ्गः-यथैको जीव एक एवाजीवेत्यादि । आव० क्षपकर्षिः-भिक्षुविशेषः । उत्त० ४१८ ।
क्षपणं-अनारोपणम्, प्रस्थे चतःसेतिकाऽतिरिक्तधान्यस्येव क्रमभङ्गकाः-भङ्गस्य द्वितीयभेदः । ठाणा० ४७८ ।। झाटनमित्यर्थः । ठाणा० ३२६ । क्रयाणकः-द्रव्यसमूहः । नंदी० १५० ।
क्षपणोपसम्पत्-चारित्रनिमित्तं क्वचित्क्षपणार्थम् । आव० क्राकचव्यवहार:-क्रकचेन काष्ठस्य तद्विषयं सङ्खधानं २७१ । कल्प एव यत्पाट्यां काकचव्यवहारः । ठाणा० ४६७ ।
क्षनिष्पन्न-तत्फलरूपो विचित्र आत्मपरिणामः, केवलक्रियानयः-नयविशेषः । दश० ८० ।।
ज्ञानदर्शनचारित्रादिः। ठाणा० ३७८ । क्रियाविशालं-कायिक्यादिक्रियाविशालं संयमबियाविशालं
क्षयोपशम-अर्द्धविध्यातानलोद्घट्टनसमतां नीतम् । आव० च । नंदी० २४१ । ।
७६ । क्रियासिद्धिः-इहैव मोक्षावाप्तिलक्षणा। आचा० ४१६ । क्षान्त:-क्षामितसमस्तप्राणिगणः । आचा०२९१ । क्रीडारथः-क्रीडार्थ रथः । रथस्य प्रथमो भेदः । जीवा० क्षात्रखानकः-सन्धिच्छेदकः । प्रश्न०४६ । • १८६ ।
क्षारोदका-आमलकोदकाः । पिण्ड० ६५ । क्रीत-साध्वकल्प्यमशनादि । दश० २०३ । प्रश्न० १४४ । क्षाल-निर्द्धमनः । ठाणा० २९४ । करच्छाणि-
।नि० चू० प्र० ३२३ अ । क्षीरं- । जीवा० १६१ । क्रराणि-क्रूराणि, निर्दयानि निरनुक्रोशानि । नि० चू० क्षीरकाकोली-साधारणवनस्पतिविशेषः । आचा० ५७ । प्र० १६६ ।
| क्षीरपूरम्- । जीवा० १६१ । क्रोधकारणः-गर्वः । आचा० १६४ ।
क्षीरबिडीलिका-साधारणवनस्पतिकायिकभेदः । जीवा० क्रोधनत्वं-अत्यन्तक्रोधनत्वम् । नवममसमाधिस्थानम् ।। २७ ।।
( ३२५ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org