________________
कोसलाउरे ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ कौटुंबिकः
भग० ३१७ । अयोध्या। जं० प्र० १३६ । कोशला- क्रोधः । आचा० १७० । क्रोधनं-क्रुध्यति वा येन सः जनपदविशेषः । ज्ञाता० १३० । प्रज्ञा० ५५ । कोशला- क्रोध:-क्रोधमोहनीयसम्पाद्यो जीवस्य परिणतिविशेषः अचलगणधरजन्मभूमिः । आव० २५५ ।
क्रोधमोहनीयकमव । ठाणा० १६३ । अप्रीतिलक्षणः । कोसलाउरे-कोशलपुरे-मायोदाहरणे नगरं, यत्र पूर्वभवे उत्त० २६१ । क्रोधः-अप्रीतिपरिणामः । जीवा० १५ । धनपतिधनापहभार्ये नन्दनेभ्यस्य श्रीमतिकान्तिमतिदुहि- क्रोधः-नोकर्मद्रव्यक्रोधः-चर्मकारचर्मकोथो नीलकोथातरौ जाते । आव० ३६४ ।
दिश्च । विशे० ११७० । क्रोधः । आव० ८४८ । कोसलिए-कोशलदेशोत्पन्नत्वात् कोशलिकः । ठाणा० क्रोधः-सप्तम उत्पादनदोषः । पिण्ड० १२१ । षष्ठं ३२७ । कोशलायां-अयोध्यायां भवः कौशलिकः। जं०प्र० पापस्थानकम् । ज्ञाता० ७५ । कोथ:-कुथितत्वं शटितं १३६ । कोशलदेशे भवः कोशलिकः। सम० ६० । वा । भग० १६८ । कोसलियं-कौशलिक-देशविशेषः । उत्त० ३.४ । | कोहणिस्सिया-क्रोधनिःसृता-क्रोधान्निःसृता, क्रोधाद्विनिकोसा-कोशा, पाटलिपुत्रे गणिका । आव० ४२५ । वेश्या, गतेति । प्रज्ञा० २५६ । यस्या गृहे स्थूलभद्रो द्वादशवर्षं यावत् स्थितः । आव० | कोहण-क्रोधनः-सकृत् क्रुद्धोऽत्यन्तकुद्धो भवति । नवम६६५ ।
मसमाधिस्थानम् । सम० ३७ । क्रोधनः-यः सकृत्क्रुद्धोकोसातकी-तिक्तरसे दृष्टान्तः । उत्त० ६७६ । ऽत्यन्तऋद्धो वा भवेत् । नवममसमाधिस्थानम् । आव० कोसि-कोशी-प्रतिमा। ज्ञाता० ५७ । कोसिओ-कौशिकनामा अश्ववणिक् । आव० २२० ।
कोहनिस्सिया-क्रोधनिसृता-मृषाभाषाभेदः । दश० २०६ । कौशिकनामा ब्राह्मणविशेषः । आव० १७१ । कौशिक:- कोहविवेग-क्रोधविवेकः-कोपत्यागः, तस्य दुरन्ततादिपरितापसपुत्रः । आव० १७६ ।
भावनेनोदयनिरोधः । भग० ७२७ । कोसिकारकोड-कोशिकारकीट:-आत्मवेष्टकः कीटविशेषः।
कोहसन्ना-क्रोधोदयादावेशगर्भा प्ररूक्षनयनदन्तच्छदस्फुरप्रश्न०६१।
णादिचेष्टव संज्ञायतेऽनयेति क्रोधसंज्ञा । भग० ३१४ । कोसिता-कौशिका:-षड्रलकादयः । ठाणा० ३६० । क्रोधवेदनीयोदयात्तदावेशगर्भा पुरुषमुखवदनदन्तच्छदस्फूकोसियं-कौशिक-हस्तगोत्रम् । जं० प्र० ५०० । रणचेष्टा क्रोधसंज्ञा । प्रज्ञा० २२२ । कोसियगोत्ते-कौशिकगोत्रम् । सूर्य० १५० । कोहा-क्रोधा-क्रोधानुगता । आव० ५४८ । कोसियज्जो-कोशिकार्यः-आर्जवोदाहरणे चम्पायामुपा- कोहाड-प्रहरणविशेषः । नि० चू० द्वि० ३१ आ । ध्यायः । आव० ७०४ ।
| कोहंडियाकुसुमेइ-कुष्माण्डिकाकुसुमं-पुंस्फलीपुष्पं । जं० कोसी-नदी विशेषः । ठाणा० ४७७ । कोशः-परिवारः । प्र० ३४ । सूत्र० २७६ । कोशी-प्रतिमा । उपा० २४ । कोहिल्लो
। ओघ. ९८ । कोसेज-कौशेयकं-कौशेयककारोद्भवं वस्त्रम् । प्रश्न० ७१। | कोहेतुः-को हेतु:-का उपपत्तिः । सूर्य० २२ । किं कार. वस्त्रम् । औप० १० । कौशेयं-त्रसरितन्तुनिष्पन्नम् ।। णम् । सूर्य० १३ । जं० प्र० १०७ । वेडयकारिणो। नि० चू० ४३ आ।। कौकुच्यं-दुष्टकायप्रचारसंयुक्तं हास्यं असभ्यो वाक्प्रयोवस्त्रविशेषः । जं० प्र० २०२ ।
गश्च । (त०७-२७ ) । कोसेयं-कौसेयं-त्रसरितन्तुनिष्पन्न वस्त्रम् । जीवा० २६६ । कौटलं-अर्थशास्त्रम् । ज्योतिष निमित्तं वा । ओघ० कोहंडा-कूष्माण्डा:-पुंस्फलाः । अनु० १६२ ।
१४६ । कोह-कारणेऽकारणे वाऽतिक्रूराध्यवसायः क्रोधः। आचा० | कौटिल्य-मायी । दश० २५४ । १९१ । तत्रात्मीयोपघातकारिणी क्रोधकर्मविपाकोदयात् | कौटुंबिकः-कर्षकः । ..
( ३२४ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org