________________
कोविओ ]
[ कोसला
कोविओ - कोविदः - संसारविमुखप्रज्ञतया पण्डितः । पिण्ड ०
आव० २२१ । शतानीकराजधानी । भग० ५५६ । विपा० ६८ । आव० २२२ ।
७२ ।
कोवियप्पा - कोविदात्मा- कोविदः - लब्धशास्त्रपरमार्थ आत्मा को संबिय- कोशाम्बी अज्ञातोदाहरणेऽजितसेनराजधानी । ऽस्येति । उत्त० ४२० ।
आव० ६६६ ।
कोविया - खोडिया - नाशिता । नि० चू० द्वि० १०८ आ । aras - कोपयति । विशे० ९५६ । कोशः - घटस्यादौ आकारः । विशे० कोशकं -
आव ०
कोशकारकीटः| दश० २७३ | कोशलजनपदः - कोशलजनपदोऽप्यभिधीयते यत्र अयोध्या नगरीति । ज्ञाता० १२५ । पिण्ड० ६८ । कोशला - देशविशेषः । पिण्ड० ६८ । कोशातकी - तिक्तरसपरिणता । प्रज्ञा० १० । वल्लीविशेषः । आचा० ३० ।
कोसंबी - कौशाम्बी - नगरीविशेषः । उत्त० २१४, १६३, ३७९ । यज्ञदत्त द्विजस्थानम् । उत्त० १११ । वत्सदेशराजधानी । बृ० द्वि० १६७ आ । द्रमकप्रव्रज्यास्थानम् । बृ० द्वि० १५३ आ । वर्द्धमानस्वामिपारणकस्थानम् । २२५ । दुर्गन्धायाः उत्पत्तिस्थानम् । उत्त० १२३ । नगरीविशेषः । ज्ञाता० २५३ । वत्थजणवए णगरी । नि० चू० तृ० १६ अ । भग० ५५६ । नगरीविशेषः । उत्त० ४४ । दश० ४६ । तापसश्रेष्ठिस्थानम् । उत्त० हह । वत्सजनपदे आर्यक्षेत्रम् । प्रज्ञा० ५५ । जितशत्रुराजधानी । उत्त० २८६, २८७ । धनपालराजधानी । विपा० ९५ । पद्मप्रभजन्मभूमिः । आव ० १६० | शिक्षायोगदृष्टान्ते हारोत्पत्तिविषये नगरी । आव० ६७६ । भावप्रतिक्रमणदृष्टान्ते नगरी । आव ० ४८५ । अज्ञातोदाहरणेऽजितसेन राजधानी । आव० ७०० । संपइस्स उप्पत्तिद्वाणं । नि० चू० तृ०
कोशिकार : - कीट विशेषः । आचा० ७१ । कोष्टक - श्रावस्तीनगर्यां तेन्दुकोद्याने चैत्यः । विशे० ६३५ । कोष्ठ - लक्षणहीनम् । अनु० १०२ । वाससमुदायः । भग० ७१३ । धान्यपत्यः । उत्त० ३५१ ।
४४ आ ।
कोष्ठबुद्धिता - ऋद्धिविशेषः । ठाणा० ३३२ । कोसं - कोषं - भाण्डागारं चर्मलताद्यनेकवस्तुरूपम् । उत्त० ३१६ ।
कोस - सरावं । दश ० चू० ६९ । जहि रयणादियं दव्वं सो । कोश: । नि० चू० प्र० ३४ आ । कोश: - आश्रयः । प्रश्न० ६४ | समुदायो । नि० चू० द्वि० ६२ आ । क्रोश: - गव्यूतम् । उत्त० ६८६ । कोश: - वारकादिभाजनम् । सूत्र० ११८ ।
कोसंब - एकास्थिकवृक्षविशेषः । भग० ७०५, ८०३ ।
कोसंबीओ - कौशाम्बीक: । आव ० ६३ । कोसकोट्ठाग। रकहा- कोशो-भाण्डागार, कोष्ठागारं - धान्यागारं, तत्कथा कोशकोष्ठागारकथा । ठाणा० २१० । कोस कोट्ठारे - कोशकोष्ठागारं राज्ञः कोशकोष्ठागारसम्बन्धीविचारः । राजकथायाश्चतुर्थभेदः । आव ० ५८१ । कोसग - कोशक:- चर्मपञ्चके चतुर्थो भेदः । ठाणा० २३४ । कोश: - चर्मपञ्चके चतुर्थो भेदः । आव० ६५२ । नखभंगरक्षकश्चर्मकोशः । बृ० द्वि० १०१ अ । अंगुलीनामगुष्ठस्य वा छादकः स कोशकः । बृ० द्वि० २२२ आ । कोसयं - कोश: । आव ० ६२५ । कोसल - देशविशेषः । उत्त० ३७५ । भग० ६८० । कोशलकः - कोशलदेशोत्पन्नः । व्य० द्वि० २१६ आ । कसलग - कोशलकः - कोशलदेशीयः । पिण्ड० १६७ । कोसलपुरं - सुमतिनाथजन्मभूमिः । आव ० १६० ।
कोसंबवण - कौशाम्बवनं - कृष्णस्य कालकरणस्थानम् अन्त० १६ ।
कोसं बाहार - आर्य सुहस्तिविहारभूमिः । द्रमकदीक्षास्थानम् । नि० चू० प्र० २४३ अ ।
विशे०
कोसंब - कौशाम्बी-यमुनातीरे नगरीविशेषः । ४९५ । वर्धमानस्वामिविहारभूमिः । भग० ५५६ | | कोसला - कोशला-अयोध्या, तज्जनपदोऽपि कोशला ।
( ३२३ )
प्रज्ञा० ३१ । कोसंब गंडियं
Jain Education International 2010_05
अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० २
६३८ ।
| आचा० ३५७ ।
।
For Private & Personal Use Only
www.jainelibrary.org