________________
खलु ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ खाइम
खलु-विशेषणे विशेषेण-अत्यर्थम् । आचा० १०५। खलु- खवणो-चउप्पगारं भवं खवेमाणो। जम्हा अप्पा कम्म निश्चितम् । सूर्य० १४ । अपिशब्दार्थः । आव० ५३० ।। खयइ तम्हा वा । दश० चू० १४५ । खलुए-गले । नि० चू० प्र० १३८ अ । पादमणिबन्धः । खवलिओ-आमन्त्रितः । आव० १७५ । विपा० ७२ ।
खवल्लमच्छ-मत्स्यविशेषः । जीवा० ३६ । प्रज्ञा० ४३ । खलुका:-जानुकादिसंधयः, जानुकादिसन्धिषु वातः । बृ० | खविउणं-क्षपयित्वा । पिण्ड ० १६७ । द्वि० १२३ आ ।
खवियदंदा-क्षीणक्लेशाः । चउ० । खलुखेत्तं-खलुक्षेत्रं-यत्र किमपि प्रायोग्यं लभ्यते । व्य० | खवुस
। नि० चू० प्र० १३६ आ । द्वि० ३३५ आ ।
खस-खस:-चिलातदेश निवासी म्लेच्छविशेषः । प्रश्न०१४। त्ता-खलुक्षेत्राणि-यत्राल्पो लोको भिक्षा प्रदाता । खसखसा-प्रक्षाल्यमानकुण्डलिकादेः शब्दविशेषः । ओघ० बृ० प्र० २०६ आ । खलुग-खलुकः-घुण्टकः । बृ० द्वि० २२३ अ । चरण- खसदुमो नाम मिगराया । व्य० प्र० २२३ आ। गुल्फः । बृ० द्वि० २५२ अ ।
खसरः-खर्जूः । जीवा० २८४ । खलुगमेत्तो-कद्दमो । नि० चू० द्वि० ७६ आ ।
खसर-खशर:-कशरः । भग० ३०८ । कसरः । जं० प्र० खल्लेज-स्खलयेयु:-निष्काशयेयुः । उत्त० ३६४ ।।
१७० । खल्लए-कपईकविशेषः । ज्ञाता० २३५ ।
खसा-म्लेच्छविशेषः । प्रज्ञा० ५५ । खल्लका-पत्रपटानि । बृ० द्वि १४ अ ।
खसूचो-मूर्खः । सूत्र० २३७ । । खल्लकादि:-चर्मकोशः, पाणित्रम् । आचा० ३७० । खहं-आकाशम् । ठाणा० ११५ । उत्त० ६६८ ।
खह-आकाशम् । ठाणा० ११५ । खल्लग-खल्लक: चर्मपञ्चके द्वितीयो भेदः । आव०६५२ । खहयर-खचरज-पुद्गलविशेषः । आव० ८५४ । खचरा:खल्लक: । ठाणा० २३४ ।।
वैताट्यवासिनो विद्याधराः । जं०प्र०१६८ । खे-आकाशे खल्लगादिपुडगे- । नि० चू० द्वि० १८ अ ।
चरन्तीति खचराः । प्रज्ञा० ४३ । खल्लाडो-खल्वाट: । आव० ३१७ ।
खहयरगन्भवतिया-
भग० ३२६ । खल्लिता-खल्लयौ । दश० ८६ ।।
खो-खनने भुवो हाने च त्यागे यद्भवति तत् खहम् । खल्ली-खलतिः । उत्त० १६५ । खल्वाट: । विशे० भग० ७७६ । ६७२ ।
खाई-अवश्यम् । आव० ४०१ । खल्लीडो-खल्वाट: । उत्त० १६५ ।
खाइ-कथय । उत्त० १८, १७४ । गच्छ, अवश्यं वा। खल्लट-साधारणवनस्पतिकायिकभेद: । जीवा०२७।। आव० २२० । भग० १७० । तदा, अत्यन्तम् । आव० खल्लूर-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४।। ७०१ । पुनः । भग० ३६८ ।। खवए-क्षपको मासक्षपणादितपस्तप्यते । बृ० तृ० ३५ | खाइज्जा -खादेत्-भाषेत् । दश० २३५ । आ । मासादिक्षपकः । बृ० तृ० ३५ आ ।
खाइणं-देशभाषया वाक्यालङ्कारे । औप० ११५ । खवगा-क्षपका:-उपवासिका: । ओघ० ६४ ।
खाइम-खाद्यत्त इति खाद्यं-खजूरादि । दश० १४६ । खवणं-क्षपणं-प्रकृत्यन्तरसंक्रमितस्य कर्मणः प्रदेशोदयेन खादिम फलादी । ख-आकाशं तच्चमुख विवरमेव तस्मिन् निर्जरणम् । विशे० १००६ । अप्रत्याख्यानादिप्रक्रमेण मातीति खादिमम् । आव० ८५० । खादिम-त्रपुष
क्षपकश्रेण्यां मोहाद्यभावापादनम् । आचा० २६८ । फलादि । आव० ८११ । खादिम-पिण्डखजूरादि । खवणा-क्षपणा-पापानां कर्मणां क्षपणहेतृत्वात क्षपणेति । उत्त० ४१८ । खादनं खादस्तेन निर्वृत्तं खादनार्थं तस्य ठाणा० ६ । क्षपणा श्रुतनाम । दश० १६ ।
निर्वर्त्यमानत्वादिति खादिमं । ठाणा० १०६ । खाद्यत ( ३३४ )
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org